catvāriṃśattamo+adhyāyaḥ/

Su.6.40.1 athāto+atīsārapratiṣedhaṃ vyākhyāsyāmaḥ//

Su.6.40.2 yathovāca bhagavān dhanvantariḥ//

Su.6.40.3 gurvatisnigdharūkṣoṣṇadravasthūlātiśītalaiḥ/
viruddhādhyaśanājīrṇairasātmyaiścāpi bhojanaiḥ//
Su.6.40.4 snehādyairatiyuktaiśca mithyāyuktairviṣādbhayāt/
śokādduṣṭāmbumadyātipānāt sātmyartuparyayāt//
Su.6.40.5 jalātiramaṇairvegavighātaiḥ kṛmidoṣataḥ/
nṛṇāṃ bhavatyatīsāro lakṣaṇaṃ tasya vakṣyate//
Su.6.40.6 saṃśamyāpāṃdhāturantaḥ kṛśānuṃ varcomiśro mārutena praṇunnaḥ/
vṛddho+atīvādhaḥ saratyeṣa yasmādvyādhiṃ ghoraṃ taṃ tvatīsāramāhuḥ//
Su.6.40.7 ekaikaśaḥ sarvaśaścāpi doṣaiḥ śokenānyaḥ ṣaṣṭha āmena coktaḥ/
kecit prāhurnaikarūpaprakāraṃ naivetyevaṃ kāśirājastvavocat//
Su.6.40.8 doṣāvasthāstasya naikaprakārāḥ kāle kāle vyādhitasyodbhavanti/
hṛnnābhipāyūdarakukṣitodagātrāvasādānilasannirodhāḥ//
Su.6.40.9 viṭsaṅga ādhmānamathāvipāko bhaviṣyatastasya puraḥsarāṇi/
śūlāviṣṭaḥ saktamūtro+antrakūjī srastāpānaḥ sannakaṭyūrugaṅghaḥ//
Su.6.40.10 varco muñcatyalpamalpaṃ saphenaṃ rūkṣaṃ śyāvaṃ sānilaṃ mārutena/
durgandhyuṣṇaṃ vegavanmāṃsatoyaprakhyaṃ bhinnaṃ svinnadeho+atitīkṣṇam//
Su.6.40.11 pittāt pītaṃ nīlamālohitaṃ vā tṛṣṇāmūrcchādāhapākajvarārtaḥ/
tandrānidrāgauravotkleśasadīvegāśaṅkī sṛṣṭaviṭko+api bhūyaḥ//
Su.6.40.12 śuklaṃ sāndraṃ śleṣmaṇā śleṣmayuktaṃ bhaktadveṣī niḥsvanaṃ hṛṣṭaromā/
tandrāyukto mohasādāsyaśoṣī varcaḥ kuryānnaikavarṇaṃ tṛṣārtaḥ//
Su.6.40.13 sarvodbhūte sarvaliṅgopapattiḥ kṛcchraścāyaṃ bālavṛddheṣvasādhyaḥ/
taistairbhāvaiḥ paktimāvidhya(āviśya)jantoḥ//
Su.6.40.14 koṣṭhaṃ gatvā kṣobhayatyasya raktaṃ taccādhastāt kākaṇantīprakāśam/
varcomiśraṃ niḥpurīṣaṃ sagandhaṃ nirgandhaṃ vā sāryate tena kṛcchrāt//
Su.6.40.15 śokotpanno duścikitsyo+atimātraṃ rogo vaidyaiḥ kaṣṭa eṣa pradiṣṭaḥ/
āmājīrṇopadrutāḥ kṣobhayantaḥ koṣṭhaṃ doṣāḥ saṃpraduṣṭāḥ sabhaktam//
Su.6.40.16 nānāvarṇaṃ naikaśaḥ sārayanti kṛcchrājjantoḥ ṣaṣṭhamenaṃ vadanti/
Su.6.40.17 saṃsṛṣṭamebhirdoṣaistu nyastamapsvavasīdati/
purīṣaṃ bhṛśadurgandhi vicchinnaṃ cāmasaṃjñakam//
Su.6.40.18 etānyeva tu liṅgāni viparītāni yasya tu/
lāghavaṃ ca manuṣyasya tasya pakvaṃ vinirdiśet//
Su.6.40.19 sarpirbhedovesavārāmbutailamajjākṣīrakṣaudrarūpaṃ sravedyat/
mañjiṣṭhābhaṃ mastuluṅgopamaṃ vā visraṃ śītaṃ pretagandhyañjanābham//
Su.6.40.20 rājīmadvā candrakaiḥ santataṃ vā pūyaprakhyaṃ kardamābhaṃ tathoṣṇam/
hanyādetadyat pratīpaṃ bhavecca kṣīṇaṃ hanyuścopasargāḥ prabhūtāḥ//
Su.6.40.21 asaṃvṛtagudaṃ kṣīṇaṃ durādhmātamupadrutam/
gude pakve gatoṣmāṇamatīsārakiṇaṃ tyajet//
Su.6.40.22 śarīriṇāmatīsāraḥ saṃbhūto yena kenacit/
doṣāṇāmeva liṅgāni kadācinnātivartate//
Su.6.40.23 snehājīrṇanimittastu bahuśūlapravāhikaḥ/
visūcikānimittastu cānyo+ajīrṇanimittajaḥ/
viṣārśaḥkṛmisaṃmūto yathāsvaṃ doṣalakṣaṇaḥ//
Su.6.40.24 āmapakvakramaṃ hitvā nātisāre kriyā yataḥ/
ataḥ sarve+atisārāstu jñeyāḥ pakvāmalakṣaṇaiḥ//
Su.6.40.25 tatrādau laṅghanaṃ kāryamatisāreṣu dehinām/
tataḥ pācanasaṃyukto yavāgvādikramo hitaḥ//
Su.6.40.26 athavā vāmayitvā++āme śūlādhmānanipīḍitam/
pippalīsaindhavāmbhobhirlaṅghanādyairupācaret//
Su.6.40.27 kāryaṃ ca vamanasyānte pradravaṃ laghubhojanam/
khaḍayūṣayavāgūṣu pippalyādyaṃ ca yojayet//
Su.6.40.28 anena vidhinā cāmaṃ yasya vai nopaśāmyati/
haridrādiṃ vacādiṃ vā pibet prātaḥ sa mānavaḥ//
Su.6.40.29 āmātīsāriṇāṃ kāryaṃ nādau saṃgrahaṇaṃ nṛṇām/
teṣāṃ doṣā vibaddhāḥ prāgjanayantyāmayānimān//
Su.6.40.30 plīhapāṇḍvāmayānāhamehakuṣṭhodarajvarān/
śophagulmagrahaṇyarśaḥśūlālasakahṛdgrahān//
Su.6.40.31 saśūlaṃ bahuśaḥ kṛcchrādvibaddhaṃ yo+atisāryate/
doṣān sannicitān tasya pathyābhiḥ saṃpravartayet//
Su.6.40.32 yo+atidravaṃ prabhūtaṃ ca purīṣamatisāryate/
tasyādau vamanaṃ kuryāt paścāllaṅghanapācanam//
Su.6.40.33 stokaṃ stokaṃ vibaddhaṃ vā saśūlaṃ yo+atisāryate/
abhayāpippalīkalkaiḥ sukhoṣṇaistaṃ virecayet//
Su.6.40.34 āme ca laṅghanaṃ śastamādau pācanameva vā/
yogāścātra pravakṣyante tvāmātīsāranāśanāḥ//
Su.6.40.35 kaliṅgātiviṣāhiṅgusauvarcalavacābhayāḥ/
devadāruvacāmustānāgarātiviṣābhayāḥ//
Su.6.40.36 abhayā dhānyakaṃ mustaṃ pippalī nāgaraṃ vacā/
nāgaraṃ dhānyakaṃ mustaṃ vālakaṃ bilvameva ca//
Su.6.40.37 mustaṃ parpaṭakaṃ śuṇṭhī vacā prativiṣā+abhayā/
abhayā+ativiṣā hiṅgu vacā sauvarcalaṃ tathā//
Su.6.40.38 citrakaḥ pippalīmūlaṃ vacā kaṭukarohiṇī/
pāṭhā vatsakabījāni harītakyo mahauṣadham//
Su.6.40.39 mūrvā nirdahanī pāṭhā tryūṣaṇaṃ gajapippalī/
siddhārthakā bhadradāru śatāhvā kaṭurohiṇī//
Su.6.40.40 elā sāvarakaṃ kuṣṭhaṃ haridre kauṭajā yavāḥ/
meṣaśṛṅgī tvagele ca kṛmighnaṃ vṛkṣakāṇi ca//
Su.6.40.41 vṛkṣādanī vīratarurbṛhatyau dve sahe tathā/
aralutvak taindukī ca dāḍimī kauṭajī śamī//
Su.6.40.42 pāṭhā tejovatī mustaṃ pippalī kauṭajaṃ phalam/
paṭolaṃ(paṭolī) dīpyako bilvaṃ haridre devadāru ca//
Su.6.40.43 viḍaṅgamabhayā pāṭhā śṛṅgaveraṃ ghanaṃ vacā/
vacā vatsakabījāni saindhavaṃ kaṭurohiṇī//
Su.6.40.44 hiṅgurvatsakabījāni vacā bilvaśalāṭu ca/
nāgarātiviṣe mustaṃ pippalyo vātsakaṃ phalam//
Su.6.40.45 mahauṣadhaṃ prativiṣā mustaṃ cetyāmapācanāḥ/
prayojyā viṃśatiryogāḥ ślokārdhavihitāstvime//
Su.6.40.46 dhānyāmloṣṇāmbumadyānāṃ pibedanyatamena vā/
niṣkvāthān vā pibedeṣāṃ sukhoṣṇān sādhu sādhitān//
Su.6.40.47 payasyutkvāthya mustānāṃ viṃśatiṃ triguṇāmbhasi/
kṣīrāvaśiṣṭaṃ tatpītaṃ hantyāmaṃ śūlameva ca//
Su.6.40.48 nikhilenopadiṣṭo+ayaṃ vidhirāmopaśāntaye/
harītakīmativiṣāṃ hiṅgu sauvarcalaṃ vacām//
Su.6.40.49 pibet sukhāmbunā janturāmātisārapīḍitaḥ/
paṭolaṃ dīpyakaṃ bilvaṃ vacāpippalināgaram//
Su.6.40.50 mustaṃ kuṣṭhaṃ viḍaṅgaṃ ca pibedvā+api sukhāmbunā/
śṛṅgaveraṃ guḍūcīṃ ca pibeduṣṇena vāriṇā//
Su.6.40.51 lavaṇānyatha pippalyo viḍaṅgāni harītakī/
citrakaṃ śiṃśapā pāṭhā śārṅgeṣṭā lavaṇāni ca//
Su.6.40.52 hiṅgurvṛkṣakabījāni lavaṇāni ca bhāgaśaḥ/
hastidantyatha pippalyaḥ kalkāvakṣasamau smṛtau//
Su.6.40.53 vacā guḍūcīkāṇḍāni yogo+ayaṃ paramo mataḥ/
ete sukhāmbunā yogā deyāḥ paśca satāṃ matāḥ//
Su.6.40.54 nivṛtteṣvāmaśūleṣu yasya na praguṇo+anilaḥ/
stokaṃ stokaṃ rujāmacca saśūlaṃ yo+atisāryate//
Su.6.40.55 sakṣāralavaṇairyuktaṃ mandāgniḥ sa pibedghṛtam/
kṣīranāgaracāṅgarīkoladadhyamlasādhitam//
Su.6.40.56 sarpiracchaṃ pibedvāpi śūlātīsāraśāntaye/
dadhnā tailaghṛtaṃ pakvaṃ savyoṣājāticitrakaiḥ//
Su.6.40.57 sabilvapippalīmūladāḍimairvā ruganvitaiḥ/
nikhilo vidhirukto+ayaṃ vātaśleṣmopaśāntaye//
Su.6.40.58 tīkṣṇoṣṇavarjyamenaṃ tu vidadhyātpittaje bhiṣak/
yathoktamupavāsānte yavāgūśca praśasyate//
Su.6.40.59 balayoraṃśumatyāṃ ca śvadaṃṣṭrabṛhatīṣu ca/
śatāvaryāṃ ca saṃsiddhāḥ suśītā madhusaṃyutāḥ//
Su.6.40.60 mudgādiṣu ca yūṣāḥ syurdravyairetaiḥ susaṃskṛtāḥ/
mṛdubhirdīpanaistiktairdravyaiḥ syādāmapācanam//
Su.6.40.61 haridrātiviṣāpāṭhāvatsabījarasāñjanam/
rasāñjanaṃ haridre dve bījāni kuṭajasya ca//
Su.6.40.62 pāṭhā guḍūcī bhūnimbastathaiva kaṭurohiṇī/
etaiḥ ślokārdhanirdiṣṭaiḥ kvāthāḥ syuḥ pittapācanāḥ//
Su.6.40.63 mustaṃ kuṭajabījāni bhūnimbaṃ sarasāñjanam/
dārvī durālabhā bilvaṃ vālakaṃ raktacandanam//
Su.6.40.64 candanaṃ vālakaṃ mustaṃ bhūnimbaṃ sadurālabham/
mṛṇālaṃ candanaṃ rodhraṃ nāgaraṃ nīlamutpalam//
Su.6.40.65 pāṭhā mustaṃ haridre dve pippalī kauṭajaṃ phalam/
phalatvacaṃ vatsakasya śṛṅgaveraṃ ghanaṃ vacā//
Su.6.40.66 ṣaḍete+abhihitā yogāḥ pittātīsāranāśanāḥ/
bilvaśakrayavāmbhodabālakātiviṣākṛtaḥ/
kaṣāyo hantyatīsāraṃ sāmaṃ pittasamudbhavam//
Su.6.40.67 madhukotpalabilvābdahrīberośīranāgaraiḥ/
kṛtaḥ kvātho madhuyutaḥ pittātīsāranāśanaḥ//
Su.6.40.68 yadā pakvo+apyatīsāraḥ sarasyeva muhurmuhuḥ/
grahaṇyā mārdavājjantostatra saṃstambhanaṃ hitam//
Su.6.40.69 samaṅgā dhātakīpuṣpaṃ mañjiṣṭhā lodhramustakam/
śālmalīveṣṭako rodhraṃ vṛkṣadāḍimayostvacau//
Su.6.40.70 āmrāsthimadhyaṃ lodhraṃ ca bilvamadhyaṃ priyaṅgavaḥ/
madhukaṃ śṛṅgaveraṃ ca dīrghavṛntatvageva ca//
Su.6.40.71 catvāra ete yogāḥ syuḥ pakvātīsāranāśanāḥ/
uktā ya upayojyāste sakṣaudrāstaṇḍulāmbunā//
Su.6.40.72 maustaṃ kaṣāyamekaṃ vā peyaṃ madhusamāyutam/
lodhrāmbaṣṭhāpriyaṅgvādīn gaṇānevaṃ prayojayet//
Su.6.40.73 padmāṃ samaṅgāṃ madhukaṃ bilvajambūśalāṭu ca/
pibettaṇḍulatoyena sakṣaudramagadaṅkaram//
Su.6.40.74 kacchurāmūlakalkaṃ vā+apyudumbaraphalopamam/
payasyā candanaṃ padmā sitāmustābjakeśaram//
Su.6.40.75 pakvātisāraṃ yogo+ayaṃ jayetpītaḥ saśoṇitam/
nirāmarūpaṃ śūlārtaṃ laṅghanādyaiśca karṣitam//
Su.6.40.76 naraṃ rūkṣamavekṣyāgniṃ sakṣāraṃ pāyayedghṛtam/
balābṛhatyaṃśumatīkacchurāmūlasādhitam//
Su.6.40.77 madhūkṣitaṃ samadhukaṃ pibecchūlairabhidrutaḥ/
dārvībilvakaṇādrākṣākaṭukendrayavairghṛtam//
Su.6.40.78 sādhitaṃ hantyatīsāraṃ vātapittakaphātmakam/
dadhnā cāmlena saṃpakvaṃ savyoṣājājicitrakam//
Su.6.40.79 sacavyapippalīmūlaṃ dāḍimairvā rugarditaḥ/
payo ghṛtaṃ ca madhu ca pibecchūlairabhidrutaḥ//
Su.6.40.80 sitājamodakaṭvaṅgamadhukairavacūrṇitam/
avedanaṃ susaṃpakvaṃ dīptāgneḥ sucirotthitam//
Su.6.40.81 nānāvarṇamatīsāraṃ puṭapākairupācaret/
tvakpiṇḍaṃ dīrghavṛntasya padmakesarasaṃyutam//
Su.6.40.82 kāśmarīpadmapatraiścāveṣṭya sūtreṇa saṃdṛḍham/
mṛdā+avaliptaṃ sukṛtamaṅgāreṣvavakūlayet//
Su.6.40.83 svinnamuddhṛtya niṣpīḍya rasamādāya taṃ tataḥ/
śītaṃ madhuyutaṃ kṛtvā pāyayetodarāmaye//
Su.6.40.84 jīvantīmeṣaśṛṅgyādiṣvevaṃ dravyeṣu sādhayet/
tittiriṃ luñcitaṃ samyak niṣkṛṣṭāntraṃ tu pūrayet//
Su.6.40.85 nyagrodhāditvacāṃ kalkaiḥ pūrvavaccāvakūlayet/
rasamādāya tasyātha susvinnasya samākṣikam//
Su.6.40.86 śarkaropahitaṃ śītaṃ pāyayetodarāmaye/
lodhracandanayaṣṭyāhvadārvīpāṭhāsitotpalān//
Su.6.40.87 taṇḍulodakasṃpiṣṭān dīrghavṛntatvaganvitān/
pūrvavat kūlitāttasmādrasamādāya śītalam//
Su.6.40.88 madhvāktaṃ pāyayeccaitat kaphapittodarāmaye/
evaṃ prarohaiḥ kurvīta vaṭādīnaṃ vidhānavat//
Su.6.40.89 puṭapākān yathāyogaṃ jāṅgalopahitān śubhān/
bahuśleṣma saraktaṃ ca mandavātaṃ cirotthitam//
Su.6.40.90 kauṭajaṃ phāṇitaṃ vā+api hantyatīsāramojasā/
ambaṣṭhādimadhuyutaṃ pippalyādisamanvitam//
Su.6.40.91 pṛśniparṇībalābilvavālakotpaladhānyakaiḥ/
sanāgaraiḥ pibet peyāṃ sādhitāmudarāmayī//
Su.6.40.92 aralutvak priyaṅguṃ ca madhukaṃ dāḍimāṅkurān/
āvāpya piṣṭvā dadhani yavāgūṃ sādhayeddravām//
Su.6.40.93 eṣā sarvānatīsārān hanti pakvānasaṃśayam/
rasāñjanaṃ sātiviṣaṃ tvagbījaṃ kauṭajaṃ tathā//
Su.6.40.94 dhātakī nāgaraṃ caiva pāyayettaṇḍulāmbunā/
saśūlaṃ raktajaṃ ghnanti ete madhusamāyutāḥ//
Su.6.40.95 madhukaṃ bilvapeśī ca śarkarāmadhusaṃyutā/
atīsāraṃ nihanyuśca śāliṣaṣṭikayoḥ kaṇāḥ//
Su.6.40.96 tadvallīḍhaṃ madhuyutaṃ badarīmūlameva tu/
badaryarjunajambvāmraśallakīvetasatvacaḥ//
Su.6.40.97 śarkarākṣaudrasaṃyuktāḥ pītā ghnantyudarāmayam/
etaireva yavāgūṃśca ṣaḍān yūṣāṃśca kārayet//
Su.6.40.98 pānīyāni ca tṛṣṇāsu dravyeṣveteṣu buddhimān/
kṛtaṃ śālmalivṛnteṣu kaṣāyaṃ himasaṃjñitam//
Su.6.40.99 niśāparyuṣitaṃ peyaṃ sakṣaudraṃ madhukānvitam/
vibaddhavātaviṭ śūlaparītaḥ sapravāhikaḥ//
Su.6.40.100 saraktapittaśca payaḥ pibettṛṣṇāsamanvitaḥ/
yathā+amṛtaṃ yathā kṣīramatīsāreṣu pūjitam//
Su.6.40.101 cirotthiteṣu tat peyamapāṃ bhāgaistribhiḥ śṛtam/
doṣaśeṣaṃ harettaddhi tasmātpathyatamaṃ smṛtam//
Su.6.40.102 hitaḥ snehavireko vā bastayaḥ picchilāśca ye/
picchilasvarase siddhaṃ hitaṃ ca ghṛtamucyate//
Su.6.40.103 śakṛtā yastu saṃsṛṣṭamatisāryeta śoṇitam/
prāk paścādvā purīṣasya saruk saparikartikaḥ//
Su.6.40.104 kṣīriśuṅgāśṛtaṃ sarpiḥ pibet sakṣaudraśarkaram/
dārvītvakpippalīśuṇṭhīlākṣāśakrayavairghṛtam//
Su.6.40.105 saṃyuktaṃ bhadrarohiṇyā pakvaṃ peyādimiśritam/
tridoṣamapyatīsāraṃ pītaṃ hanti sudāruṇam//
Su.6.40.106 gaurave vamanaṃ pathyaṃ yasya syāt prabalaḥ kaphaḥ/
jvare dāhe saviṅbandhe mārutādraktapittavat//
Su.6.40.107 saṃpakve bahudoṣe ca vibandhe mūtraśodhanaiḥ/
kāryamāsthāpanaṃ kṣipraṃ tathā caivānuvāsanam//
Su.6.40.108 pravāhaṇe gudabhraṃśe mūtrāghāte kaṭigrahe/
madhurāmlaiḥ śṛtaṃ tailaṃ sarpirvā+apyanuvāsanam//
Su.6.40.109 gudapākastu pittena yasya syādahitāśinaḥ/
tasya pittaharāḥ sekāstatsiddhāścānuvāsanāḥ//
Su.6.40.110 dadhimaṇḍasurābilvasiddhaṃ tailaṃ samārute/
bhojane ca hitaṃ kṣīraṃ kacchurāmūlasādhitam//
Su.6.40.111 alpālpaṃ bahuśo raktaṃ sarugya upaveśyate/
yadā vāyurvibaddhaśca picchābastistadā hitaḥ//
Su.6.40.112 prāyeṇa gudadaurbalyaṃ dīrghakālātisāriṇām/
bhavettasmāddhitaṃ teṣāṃ gude tailāvacāraṇam//
Su.6.40.113 kapitthaśālmalīphañjīvaṭakārpāsadāḍimāḥ/
yūthikā kacchurā śeluḥ śaṇaścuccūśca dādhikāḥ//
Su.6.40.114 śālaparṇī pṛśniparṇī bṛhatī kaṇṭakārikā/
balāśvadaṃṣṭrābilvāni pāṭhānāgaradhānyakam//
Su.6.40.115 eṣa āhārasaṃyoge hitaḥ sarvātisāriṇām/
tilakalko hitaścātra maudgo mudgarasastathā//
Su.6.40.116 pittātisārī yo martyaḥ pittalānyatiṣevate/
pittaṃ praduṣṭaṃ tasyāśu raktātīsārabhāvahet//
Su.6.40.117 jvaraṃ śūlaṃ tṛṣāṃ dāhaṃ gudapākaṃ ca dāruṇam/
yo raktaṃ śakṛtaḥ pūrvaṃ paścādvā pratisāryate//
Su.6.40.118 sa pallavairvaṭādīnaṃ sasarpiḥ sādhitaṃ payaḥ/
pibet saśarkarākṣaudramathavā+apyabhimathya tat//
Su.6.40.119 navanītamatho lihyāttakraṃ cānupibettataḥ/
priyālaśālmalīplakṣaśallakītiniśatvacaḥ//
Su.6.40.120 kṣīre vimṛditāḥ pītāḥ sakṣaudrā raktanāśanāḥ/
madhukaṃ śarkarāṃ lodhraṃ payasyāmatha sārivām//
Su.6.40.121 pibecchāgena payasā sakṣaudraṃ raktanāśanam/
mañjiṣṭhāṃ sārivāṃ lodhraṃ padmakaṃ kumudotpalam//
Su.6.40.122 pibet padmāṃ ca dugdhena chāgenāsṛkpraśāntaye/
śarkarotpalalodhrāṇi samaṅgā madhukaṃ tilāḥ//
Su.6.40.123 tilāḥ kṛṣṇāḥ sayaṣṭyāhvāḥ samaṅgā cotpalāni ca/
tilā mocaraso lodhraṃ tathaiva madhukotpalam//
Su.6.40.124 kacchurā tilakalkaśca yogāścatvāra eva ca/
ājena payasā peyāḥ sarakte madhusaṃyutāḥ//
Su.6.40.125 drave sarakte sravati bālabilvaṃ saphāṇitam/
sakṣaudratailaṃ prāgeva lihyādāśu hitaṃ hi tat//
Su.6.40.126 kośakāraṃ ghṛte bhṛṣṭaṃ lājacūrṇaṃ sitā madhu/
saśūlaṃ raktapittotthaṃ līḍhaṃ hantyudarāmayam//
Su.6.40.127 bilvamadhyaṃ samadhukaṃ śarkarākṣaudrasaṃyutam/
taṇḍulāmbuyuto yogaḥ pittaraktotthitaṃ jayet//
Su.6.40.128 yogān sāṃgrāhikāṃścānyān pibetsakṣaudraśarkarān/
nyagrodhādiṣu kuryācca puṭapākān yatheritān//
Su.6.40.129 gudāpāke ca ye uktāste+atrāpi vidhayaḥ smṛtāḥ/
rujāyāṃ cāpraśāmyantyāṃ picchāvastirhito bhavet//
Su.6.40.130 saktaviḍ doṣabahulaṃ dīptāgniryo+atisāryate/
viḍaṅgatriphalākṛṣṇākaṣāyaistaṃ virecayet//
Su.6.40.131 athavairaṇḍasiddhena payasā kevalena vā/
yavāgūrvitareccāsya vātaghnairdīpanaiḥ kṛtāḥ//
Su.6.40.132 dīptāgnirniṣpurīṣo yaḥ sāryate phenilaṃ śakṛt/
sa pibet phāṇitaṃ śuṇṭhīdadhitailapayoghṛtam//
Su.6.40.133 svinnāni guḍatailābhyāṃ bhakṣayedbadarāṇi ca/
svinnāni piṣṭavadvā+api samaṃ bilvaśalāṭubhiḥ//
Su.6.40.134 dadhnopayujya kulmāṣān śvetāmanupibet surām/
śaśamāṃsaṃ sarudhiraṃ samaṅgāṃ saghṛtaṃ dadhi//
Su.6.40.135 khādedvipācya seveta mṛdvannaṃ śakṛtaḥ kṣaye/
saṃskṛto yamake māṣayavakolarasaḥ śubhaḥ//
Su.6.40.136 bhojanārthaṃ pradātavyo dadhidāḍimasādhitaḥ/
viḍaṃ bilvaśalāṭūni nāgaraṃ cāmlapeṣitam//
Su.6.40.137 dadhnaḥ saraśca yamake bhṛṣṭo varcaḥkṣaye hitaḥ/
saśūlaṃ kṣīṇavarcā yo dīptāgniratisāryate/
sa pibeddīpanairyuktaṃ sarpiḥ saṃgrāhakaiḥ saha//
Su.6.40.138 vāyuḥ pravṛddho nicitaṃ balāsaṃ nudatyadhastādahitāśanasya/
pravāhamāṇasya muhurmalāktaṃ pravāhikāṃ tāṃ pravadanti tajjñāḥ//
Su.6.40.139 pravāhikā vātakṛtā saśūlā pittāt sadāhā sakaphā kaphācca/
saśoṇitā śoṇitasaṃbhavā tu tāḥ sneharūkṣaprabhavā matāstu//
Su.6.40.140 tāsāmatīsāravadādiśecca liṅgaṃ kramaṃ cāmavipakvatāṃ ca/
na śāntimāyāti vilaṅghanairyā yogairudīrṇā yadi pācanairvā//
Su.6.40.141 tāṃ kṣīramevāśu śṛtaṃ nihanti tailaṃ tilāḥ picchilabastayaśca/
ārdraiḥ kuśaiḥ saṃpariveṣṭitāni vṛntānyathārdrāṇi hi śālmalīnām//
Su.6.40.142 pkvāni samyak puṭapākayogenāpothya tebhyo rasamādadīta/
kṣīraṃ śṛtaṃ tailahavirvimiśraṃ kalkena yaṣṭīmadhukasya vā+api//
Su.6.40.143 bastiṃ vidadhyādbhiṣagapramattaḥ pravāhikāmūtrapurīṣasaṅge/
dvipañjcamūlīkvathitena śūle pravāhamāṇasya samākṣikeṇa//
Su.6.40.144 kṣīreṇa cāsthāpanamagryamuktaṃ tailena yuñjyādanuvāsanaṃ ca/
vātaghnavarge lavaṇeṣu caiva tailaṃ ca siddhaṃ hitamannapāne//
Su.6.40.145 lodhraṃ viḍaṃ bilvaśalāṭu caiva lihyācca tailena kaṭutrikāḍhyam/
dadhnā sasāreṇa samākṣikeṇa bhuñjīta niścāraka(niḥsāraka))pīḍitastu//
Su.6.40.146 sutaptakupyakvathitena vā+api kṣīreṇa śītena madhuplutena/
śūlārdito vyoṣavidārigandhāsiddhena dugdhena hitāya bhojyaḥ//
Su.6.40.147 vātaghnasaṃgrāhikadīpanīyaiḥ kṛtān ṣaḍāṃścāpyupabhojayecca/
khādecca matsyān rasamāpnuyācca vātaghnasiddhaṃ saghṛtaṃ satailam//
Su.6.40.148 eṇāvyajānāṃ tu vaṭapravālaiḥ siddhāni sārdhaṃ piśitāni khādet/
medhyasya(medyasya) siddhaṃ tvatha vā+api raktaṃ bastasya dadhnā ghṛtatailayuktam//
Su.6.40.149 khādet pradehaiḥ śikhilāvajairvā bhuñjīta yūṣairdadhibhiśca mukhyaiḥ/
māṣān susiddhān ghṛtamaṇḍayuktān khādecca dadhnā maricopadaṃśān//
Su.6.40.150 mahāruje mūtrakṛcchre bhiṣag bastiṃ pradāpayet/
payomadhughṛtonmiśraṃ madhukotpalasādhitam//
Su.6.40.151 sa bastiḥ śamayettasya raktaṃ dāhamatho jvaram/
madhurauṣadhasiddhaṃ ca hitaṃ tasyānuvāsanam//
Su.6.40.152 rātrāvahani vā nityaṃ rujārto yo bhavennaraḥ/
yathā yathā satailaḥ syādvātaśāntistathā tathā//
Su.6.40.153 praśānte mārute cāpi śāntiṃ yāti pravāhikā/
tasmāt pravāhikāroge mārutaṃ śamayedbhiṣak//
Su.6.40.154 pāṭhājamodākuṭajotpalaṃ ca śuṇṭhī samā māgadhikāśca piṣṭāḥ/
sukhāmbupītāḥ śamayanti rogaṃ medhyāṇḍasiddhaṃ saghṛtaṃ payo vā//
Su.6.40.155 śuṇṭhīṃ ghṛtaṃ sakṣavakaṃ satailaṃ vipācya līḍhvā++āmayamāśu hanyāt/
gajāśanākumbhikadāḍimānāṃ rasaiḥ kṛtā tailaghṛte sadadhni//
Su.6.40.156 bilvānvitā pathyatamā yavāgūrdhāroṣṇadugdhasya tathā ca pānam/
laghūni pathyānyatha dīpanāni snigdhāni bhojyānyudarāmayeṣu//
Su.6.40.157 hitāya nityaṃ vitaredvibhajya yogāṃśca tāṃstān bhiṣagapramattaḥ//
Su.6.40.158 tṛṣṇāpanayanī laghvī dīpanī bastiśodhanī/
jvare caivātisāre ca yavāgūḥ sarvadā hitā//
Su.6.40.159 rūkṣājjāte kriyā snigdhā rūkṣā snehanimittaje/
bhayaje sāntvanāpūrvā śokaje śokanāśinī//
Su.6.40.160 viṣārśaḥkṛmisaṃbhūte hitā cobhayaśarmadā/
chardimūrcchātṛḍādyāṃśca sādhayedavirodhataḥ//
Su.6.40.161 samavāye tu doṣāṇāṃ pūrvaṃ pittamupācaret/
jvare caivātisāre ca sarvatrānyatra mārutam//
Su.6.40.162 yasyoccāraṃ vinā mūtraṃ samyagvāyuśca gacchati/
dīptāgnerlaghukoṣṭhasya sthitastasyodarāmayaḥ//
Su.6.40.163 karmajā vyādhayaḥ keciddoṣajāḥ santi cāpare/
karmadoṣodbhavāścānye karmajāsteṣvahetukāḥ//
Su.6.40.164 naśyanti tvakriyābhiste kriyābhiḥ karmasaṃkṣaye/
śāmyanti doṣasaṃbhūtā doṣasaṃkṣayahetubhiḥ//
Su.6.40.165 teṣāmalpanidānā ye pratikaṣṭā bhavanti ca/
mṛdavo bahudoṣā vā karmadoṣodbhavāstu te//
Su.6.40.166 karmadoṣakṣayakṛtā teṣāṃ siddhirvidhīyate/
duṣyati grahaṇī jantoragnisādanahetubhiḥ//
Su.6.40.167 atisāre nivṛtte+api mandāgnerahitāśinaḥ/
bhūyaḥ saṃdūṣito vahnirgrahaṇīmabhidūṣayet//
Su.6.40.168 tasmātkāryaḥ parīhārastvatīsāre viriktavat/
yāvanna prakṛtisthaḥ syāddoṣataḥ prāṇatastathā//
Su.6.40.169 ṣaṣṭhī pittadharā nāma yā kalā parikīrtitā/
pakvāmāśayamadhyasthā grahaṇī sā prakīrtitā//
Su.6.40.170 grahaṇyā balamagnirhi sa cāpi grahaṇīṃ śritaḥ/
tasmāt saṃdūṣite vahnau grahaṇī saṃpraduṣyati//
Su.6.40.171 ekaśaḥ sarvaśaścaiva doṣairatyarthamucchritaiḥ/
sā duṣṭā bahuśo bhuktamāmameva vimuñcati//
Su.6.40.172 pakvaṃ vā sarujaṃ pūti muhurbaddhaṃ muhurdravam/
grahaṇīrogamāhustamāyurvedavido janāḥ//
Su.6.40.173 tasyotpattau vidāho+āne sadanālasyatṛṭklamāḥ/
balakṣayo+aruciḥ kāsaḥ karṇakṣveḍo+antrakūjanam//
Su.6.40.174 atha jāte bhavejjantuḥ śūnapādakaraḥ kṛśaḥ/
parvaruglaulyatṛṭchardijvarārocakadāhavām//
Su.6.40.175 udgirecchuktatiktāmlalohadhūmāmagandhikam/
prasekamukhavairasyatamakārucipīḍitaḥ//
Su.6.40.176 vātācchūlādhikaiḥ pāyuhṛtpārśvodaramastakaiḥ/
pittāt sadāhairgurubhiḥ kaphāttribhyastrilakṣaṇaiḥ//
Su.6.40.177 doṣavarṇairnakhaistadvadviṇmūtranayanānanaiḥ/
hṛtpāṇḍūdaragulmārśaḥplīhāśaṅkhī ca mānavaḥ//
Su.6.40.178 yathādoṣocchrayaṃ tasya viśuddhasya yathākramam/
peyādiṃ vitaret samyagdīpanīyopasaṃbhṛtam//
Su.6.40.179 tataḥ pācanasaṃgrāhidīpanīyagaṇatrayam/
pibet prātaḥ surāriṣṭasnehamūtrasukhāmbubhiḥ//
Su.6.40.180 takreṇa vā+atha takraṃ vā kevalaṃ hitamucyate/
kṛmigulmodarārśoghnīḥ kriyāścātrāvacārayet//
Su.6.40.181 cūrṇaṃ hiṅgvādikaṃ cātra ghṛtaṃ vā plīhanāśanam/
kalkena magadhādeśca cāṅgerīsvarasena ca//
Su.6.40.182 caturguṇena dadhnā ca ghṛtaṃ siddhaṃ hitaṃ bhavet/
jvarādīnavirodhācca sādhayet svaiścikitsitaiḥ//
iti suśrutasaṃhitāyāmuttaratantrāntargate kāyacikitsātantre+atisārapratiṣedho nāma (dvitīyo+adhyāyaḥ, āditaḥ/) catvāriṃśo+adhyāyaḥ //40//