dvicatvāriṃśattamo+adhyāyaḥ/

Su.6.42.1 athāto gulmapratiṣedhaṃ vyākhyāsyāmaḥ//

Su.6.42.2 yathovāca bhagavān dhanvantariḥ//

Su.6.42.3 yathoktaiḥ kopanairdoṣāḥ kupitāḥ koṣṭhamāgatāḥ/
janayanti nṛṇāṃ gulmaṃ sa pañcavidha ucyate//
Su.6.42.4 hṛdbastyorantare granthiḥ saṃcārī yadi vā+acalaḥ/
cayāpacayavān vṛttaḥ sa gulma iti kīrtitaḥ//
Su.6.42.5 pañca gulmāśrayā nṝṇāṃ pārśve hṛnnābhibastayaḥ/
gupitānilamūlatvādgūḍhamūlodayādapi//
Su.6.42.6 gulmavadvā viśālatvādgulma ityabhidhīyate/
sa yasmādātmani cayaṃ gacchatyapsviva budbudaḥ//
Su.6.42.7 antaḥ sarati yasmācca na pākamupayātyataḥ/
sa vyastairjāyate doṣaiḥ samastairapi cocchritaiḥ//
Su.6.42.8 puruṣāṇāṃ tathā strīṇāṃ jñeyo raktena cāparaḥ/
sadanaṃ madantā vahnerāṭopo+antravikūjanam//
Su.6.42.9 viṇmūtrānilasaṅgaśca sauhityāsahatā tathā/
dveṣo+anne vāyurūrdhvaṃ ca pūrvarūpeṣu gulminām//
Su.6.42.10 hṛtkukṣiśūlaṃ mukhakaṇṭhaśoṣo vāyornirodho viṣamāgnitā ca/
te te vikārāḥ pavanātmakāśca bhavanti gulme+anilasaṃbhave tu//
Su.6.42.11 svedajvarāhāravidāhadāhāstṛṣṇā+aṅgarāgaḥ kaṭuvaktratā ca/
pittasya liṅgānyakhilāni yāni pittātmake tāni bhavanti gulme//
Su.6.42.12 staimityamanne+aruciraṅgasādaśchardiḥ praseko madhurāsyatā ca/
kaphasya liṅgāni ca yāni tāni bhavanti gulme kaphasaṃbhave tu//
Su.6.42.13 sarvātmakaḥ sarvavikārayuktaḥ so+asādhya uktaḥ kṣatajaṃ pravakṣye/
navaprasūtā+ahitabhojanā yā yā cāmagarbhaṃ visṛjedṛtau vā//
Su.6.42.14 vāyurhi tasyāḥ parigṛhya raktaṃ karoti gulmaṃ sarujaṃ sadāham/
paittasya liṅgena samānaliṅgaṃ viśeṣaṇaṃ cāpyaparaṃ nibodha//
Su.6.42.15 na spandate nodarameti vṛddhiṃ bhavanti liṅgāni ca garbhiṇīnām/
taṃ garbhakālātigame caikitsyamasṛgbhavaṃ gulmamuśanti tajjñāḥ//
Su.6.42.16 vātagulmārditaṃ snigdhaṃ yuktaṃ snehavirecanaiḥ/
upācaredyathākālaṃ nirūhaiḥ sānuvāsanaiḥ//
Su.6.42.17 pittagulmārditaṃ snigdhaṃ kākolyādighṛtena tu/
viriktaṃ madhurairyogairnirūhaiḥ samupācaret//
Su.6.42.18 śleṣmagulmārditaṃ snigdhaṃ pippalyādighṛtena tu/
tīkṣṇairviriktaṃ tadrūpairnirūhaiḥ samupācaret//
Su.6.42.19 sannipātotthite gulme tridoṣaghno vidhirhitaḥ/
pittavadraktagulminyā nāryāḥ kāryaḥ kriyāvidhiḥ//
Su.6.42.20 viśeṣamaparaṃ cāsyāḥ śṛṇu raktavibhedanam/
palāśakṣāratoyena siddhaṃ sarpiḥ prayojayet//
Su.6.42.21 dadyāduttarabastiṃ ca pippalyādighṛtena tu/
uṣṇairvā bhedayedbhinne vidhirāsṛgdaro hitaḥ//
Su.6.42.22 ānūpaudakamajjāno vasā tailaṃ ghṛtaṃ dadhi/
vipakvamekataḥ śastaṃ vātagulme+anuvāsanam//
Su.6.42.23 jāṅgalaikaśaphānāṃ tu vasā sarpiśca paittike/
tailaṃ jāṅgalamajjāna evaṃ gulme kaphotthite//
Su.6.42.24 dhātrīphalānāṃ svarase ṣaḍaṅgaṃ vipacedghṛtam/
śarkarāsaindhavopetaṃ taddhitaṃ vātagulmine//
Su.6.42.25 citrakavyoṣasindhūtthapṛthvīkācavyadāḍimaiḥ/
dīpyakagranthikājājīhapuṣādhānyakaiḥ samaiḥ//
Su.6.42.26 dadhyāranālabadaramūlakasvarasairghṛtam/
tatpibedvātagulmāgnidaurbalyāṭopaśūlanut//
Su.6.42.27 hiṅgusauvarcalājājīviḍadāḍimadīpyakaiḥ/
puṣkaravyoṣadhānyāmlavetasakṣāracitrakaiḥ//
Su.6.42.28 śaṭīvacājagandhailāsurasaiśca vipācitam/
śūlānāhaharaṃ sarpirdadhnā cānilagulminām//
Su.6.42.29 viḍadāḍimasindhūtthahutabhugvyoṣajīrakaiḥ/
hiṅgusauvarcalakṣārarugvṛkṣāmlāmlavetasaiḥ//
Su.6.42.30 bījapūrarasopetaṃ sarpirdadhicaturguṇam/
sādhitṃ dādhikaṃ nāma gulmahṛt plīhaśūlajit//
Su.6.42.31 rasonasvarase sarpiḥ pañcamūlarasānvitam/
surāranāladadhyamlamūlakasvarasaiḥ saha//
Su.6.42.32 vyoṣadāḍimavṛkṣāmlayavānīcavyasaindhavaiḥ/
hiṅgvamlavetasājājīdīpyakaiśca samāṃśikaiḥ//
Su.6.42.33 siddhaṃ gulmagrahaṇyarśaḥśvāsonmādakṣayajvarān/
kāsāpasmāramandāgniplīhaśūlānilāñjayet//
Su.6.42.34 dadhi sauvīrakaṃ sarpiḥ kvāthau mudgakulatthajau/
pañcāḍhakāni vipacedāvāpya dvipalānyatha//
Su.6.42.35 sauvarcalaṃ sarjikāṃ ca devadārvatha saindhavam/
vātagulmāpahaṃ sarpiretaddīpanameva ca//
Su.6.42.36 tṛṇamūlakaṣāye tu jīvanīyaiḥ pacedghṛtam/
nyagrodhādigaṇe vā+api gaṇe vā+apyutpalādike//
Su.6.42.37 raktapittotthitaṃ ghnanti ghṛtānyetānyasaṃśayam/
āragvadhādau vipaceddīpanīyayutaṃ ghṛtam//
Su.6.42.38 kṣāravarge paceccanyat pacenmūtragaṇe+aparam/
ghnanti gulmaṃ kaphodbhūtaṃ ghṛtānyetānyasaṃśayam//
Su.6.42.39 yathādoṣocchrayaṃ cāpi cikitsetsānnipātikam/
cūrṇaṃ hiṅgvādikaṃ vā+api ghṛtaṃ vā plīhanāśanam//
Su.6.42.40 pibedgulmāpahaṃ kāle sarpistailvakameva vā/
tilekṣurakapālāśasārṣapaṃ yāvanālajam//
Su.6.42.41 bhasma mūlakajaṃ cāpi gojāvikharahantinām/
mūtreṇa mahiṣīṇāṃ ca pālikaiścāvacūrṇitaiḥ//
Su.6.42.42 kuṣṭhasaindhavayaṣṭyāhvanāgarakṛmighātibhiḥ/
sājamodaiśca daśabhiḥ sāmudrācca palairyutam//
Su.6.42.43 ayaḥpātre+agninā+alpena paktvā lehyam(laham)athoddharet/
tasya mātrāṃ pibeddadhnā surayā sarpiṣā+api vā//
Su.6.42.44 dhānyāmlenoṣṇatoyena kaulatthena rasena vā/
gulmān vātavikārāṃśca kṣāro+ayaṃ hantyasaṃśayam//
Su.6.42.45 svarjikākuṣṭhasahitaḥ kṣāraḥ ketakijo+api vā/
tailena śamayet pīto gulmaṃ pavanasaṃbhavam//
Su.6.42.46 pītaṃ sukhāmbunā vā+api svarjikākuṣṭhasaindhavam/
vṛścīvamurubūkaṃ(vṛścīramurubūkaṃ) ca varṣābhūrbṛhatīdvayam//
Su.6.42.47 citrakaṃ ca jaladroṇe paktvā pādāvaśeṣitam/
māgadhīciktrakakṣaudralipte kumbhe nidhāpayet//
Su.6.42.48 madhunaḥ prasthamāvāpya pathyācūrṇārdhasaṃyutam/
busoṣitaṃ daśāhaṃ tu jīrṇabhaktaḥ pibennaraḥ//
Su.6.42.49 ariṣṭo+ayaṃ jayedgulmamavipākamarocakam/
pāṭhānikumbharajanītrikaṭutriphalāgnikam//
Su.6.42.50 lavaṇaṃ vṛkṣabījaṃ ca tulyaṃ syādanavo guḍaḥ/
pathyābhirvā yutaṃ cūrṇaṃ gavāṃ mūtrayutaṃ pacet//
Su.6.42.51 guṭikāstadghṛnībhūtaṃ kṛtvā khādedabhuktavān/
gulmaplīhāgnisādāṃtā nāśayeyuraśeṣataḥ//
Su.6.42.52 hṛdrogaṃ grahaṇīdoṣaṃ pāṇḍurogaṃ ca dāruṇam/
saśūle sonnate+aspande dāhapākaruganvite//
Su.6.42.53 gulme raktaṃ jalaukobhiḥ sirāmokṣeṇa vā haret/
sukhoṣṇā jāṅgalarasāḥ susnigdhā vyaktasaindhavāḥ//
Su.6.42.54 kaṭutrikasamāyuktā hitāḥ pāne tu gulminām/
peyā vātaharaiḥ siddhāḥ kaulatthāḥ saṃskṛtā rasāḥ//
Su.6.42.55 khalāḥ sapañcamūlāśca gulmināṃ bhojane hitāḥ/
baddhavarconilānāṃ tu sārdrakaṃ kṣīramiṣyate//
Su.6.42.56 kumbhīpiṇḍeṣṭakāsvedān kārayet kuśalo bhiṣak/
gulminaḥ sarva evoktā durvirecyatamā bhṛśam//
Su.6.42.57 ataśaitāṃstu susvinnān sraṃsanenopapādayet/
vimlāpanābhyañjanāni tathaiva dahanāni ca//
Su.6.42.58 upanāhāśca kartavyāḥ sukhoṣṇāḥ sālvaṇādayaḥ/
udaroktāni sarpīṃṣi mūtravartikriyāstathā//
Su.6.42.59 lavaṇāni ca yojyāni yānyuktānyanilāmaye/
vātavarconirodhe tu sāmudrārdrakasarṣapaiḥ//
Su.6.42.60 kṛtvā pāyau vidhātavyā vartayo maricottarāḥ/
dantīcitrakamūleṣu tathā vātahareṣu ca//
Su.6.42.61 kuryādariṣṭān sarvāṃśca ślokasthāne yatheritān/
khādedvā+apyaṅkurān bhṛṣṭān pūtīkanṛpavṛkṣayoḥ//
Su.6.42.62 ūrdhvavātaṃ manuṣyaṃ ca gulminaṃ na nirūhayet/
pibettrivṛnnāgaraṃ vā saguḍāṃ vā harītakīm//
Su.6.42.63 gugguluṃ trivṛtāṃ dantīṃ dravantīṃ saindhavaṃ vacām/
mūtramadyapayodrākṣārasairvīkṣya balābalam//
Su.6.42.64 evaṃ pīlūni bhṛṣṭāni pibet salavaṇāni tu/
pippalīpippalīmūlacavyacitrakasaindhavaiḥ//
Su.6.42.65 yuktā hanti surā gulmaṃ śīghraṃ kāle prayojitā/
baddhaviṇmāruto gulmī bhuñjīta payasā yavān//
Su.6.42.66 kulmāṣān vā bahusnehān bhakṣyellavaṇottarān/
athāsyopadravaḥ śūlaḥ kathaṃcidupajāyate//
Su.6.42.67 śūlaṃ nikhānitamivāsukhaṃ yena tu vattyasau/
tatra viṇmūtrasaṃrodhaḥ kṛcchrocchvāsaḥ sthirāṅgatā//
Su.6.42.68 tṛṣṇā dāho bhramo+annasya vidagdhaparivṛddhitā/
romaharṣo+aruciśchardirbhuktavṛddhirjaḍāṅgatā//
Su.6.42.69 vāyvādibhiryathāsaṅkhyāṃ miśrairvā vīkṣya yojayet/
pathyātrilavaṇaṃ kṣāraṃ hiṅgutumburupauṣkaram//
Su.6.42.70 yavānīṃ ca haridrāṃ ca viḍaṅgānyamlavetasam/
vidārītriphalā+abhīruśṛṅgāṭīguḍaśarkarāḥ//
Su.6.42.71 kāśmarīphalayaṣṭyāhvaparūṣakahimāni ca/
ṣaḍgranthātiviṣādārupathyāmaricavṛkṣajān//
Su.6.42.72 kṛṣṇāmūlakacanvyaṃ ca nāgarakṣāracitrakān/
uṣṇāmlakāñjikakṣīratoyaiḥ ślokasamāpanān//
Su.6.42.73 yathākramaṃ vimiśrāṃśca dvandve sarvāṃśca sarvaje/
tathaiva sekāvagāhapradehābhyaṅgabhojanam//
Su.6.42.74 śiśirodakapūrṇānāṃ bhājanānāṃ ca dhāraṇam/
vamanonmardanasvedalaṅghanakṣapaṇakriyāḥ//
Su.6.42.75 snehādiśca karamaḥ sarvo viśeṣeṇopadiśyate/
vallūraṃ mūlakaṃ matsyān śuṣkaśākāni vaidalam//
Su.6.42.76 na khādedālukaṃ gulmī madhurāṇi phalāni ca/
vinā gulmena yacchūlaṃ gulmasthāneṣu jāyate//
Su.6.42.77 nidānaṃ tasya vakṣyāmi rūpaṃ ca sacikitsitam/
vātamūtrapurīṣāṇāṃ nigrahādatibhojanāt//
Su.6.42.78 ajīrṇādhyaśanāyāsaviruddhānnopasevanāt/
pānīyapānāt kṣutkāle virūḍhānāṃ ca sevanāt//
Su.6.42.79 piṣṭānnaśuṣkamāṃsānāmupayogāttathaiva ca/
evaṃvidhānāṃ dravyāṇāmanyeṣāṃ copasevanāt//
Su.6.42.80 vāyuḥ prakupitaḥ koṣṭhe śūlaṃ saṃjanayedbhṛśam/
nirucchvāsī bhavettena vedanāpīḍito naraḥ//
Su.6.42.81 śaṅkusphoṭanavattasya yasmāttīvrāśca vedanāḥ/
śūlāsaktasya lakṣyante tasmācchūlamihocyate//
Su.6.42.82 nirāhārasya yasyaiva tīvraṃ śūlamudīryate/
prastabdhagātro bhavati kṛcchreṇocchvasitīva ca//
Su.6.42.83 vātamūtrapurīṣāṇi kṛcchreṇa kurute naraḥ/
etairliṅgairvijānīyācchūlaṃ vātasamudbhavam//
Su.6.42.84 tṛṣṇā dāho mado mūrcchā tīvraṃ śūlaṃ tathaiva ca/
śītābhikāmo bhavati śītenaiva praśāmyati//
Su.6.42.85 etairliṅgairvijānīyācchūlaṃ pittasamudbhavam/
śūlenotpīḍyamānasya hṛllāsa upajāyate//
Su.6.42.86 atīva pūrṇakoṣṭhatvaṃ tathaiva gurugātratā/
etacchleṣmasamutthasya śūlasyoktaṃ nidarśanam//
Su.6.42.87 sarvāṇi dṛṣṭvā rūpāṇi nirdiśetsānnipātikam/
sannipātasamutthānamasādhyaṃ taṃ vinirdiśet//
Su.6.42.88 śūlānāṃ lakṣaṇaṃ proktaṃ cikitsāṃ tu nibodha me/
āśukārī hi pavanastasmāttaṃ tvarayā jayet//
Su.6.42.89 tasya śūlābhipannasya sveda eva sukhāvahaḥ/
pāyasaiḥ kṛśarāpiṇḍaiḥ snigdhairvā piśitairhitaḥ//
Su.6.42.90 trivṛcchākena vā snigdhamuṣṇaṃ bhiñjīta bhojanam/
cirabilvāṅkurān vāpi tailabhṛṣṭāṃstu bhakṣayet//
Su.6.42.91 vaihaṅgāṃśca rasān snigdhān jāṅgalān śūlapīḍitaḥ/
yathālābhaṃ niṣeveta māṃsāni bilaśāyinām//
Su.6.42.92 surā sauvīrakaṃ cukraṃ mastūdaśvittathā dadhi/
sakālalavaṇaṃ peyaṃ śūle vātasamudbhave//
Su.6.42.93 kulatthayūṣo yuktāmlo lāvakīyūṣasaṃskṛtaḥ/
sasaindhavaḥ samarico vātaśūlavināśanaḥ//
Su.6.42.94 viḍaṅgaśigrukampillapathyāśyāmāmlavetasān/
surasāmaśvamūtrīṃ ca sauvarcalayutān pibet//
Su.6.42.95 madyena vātajaṃ śūlaṃ kṣiprameva praśāmyati/
pṛthvīkājājicavikāyavānīvyoṣacitrakāḥ//
Su.6.42.96 pippalyaḥ pippalīmūlaṃ saindhavaṃ ceti cūrṇayet/
tāni cūrṇāni payasā pibet kāmbalikena vā//
Su.6.42.97 madhvāsavena cukreṇa surāsauvīrakeṇa vā/
athavaitāni(athacaitāni) cūrṇāni mātuluṅgarasena vā//
Su.6.42.98 tathā badarayūṣeṇa bhāvitāni punaḥ punaḥ/
tāni hiṅgupragāḍhāni saha śarkarayā pibet//
Su.6.42.99 saha dāḍimasāreṇa vartiḥ kāryā bhiṣagjitā/
sā vartirvātikaṃ śūlaṃ kṣiprameva vyapohati//
Su.6.42.100 guḍatailena vā līḍhā pītā madyena vā punaḥ/
bubhukṣāprabhave śūle laghu saṃtarpaṇaṃ hitam//
Su.6.42.101 uṣṇaiḥ kṣīrairyavāgūbhiḥ snigdhairmāṃsarasaistathā/
vātaśūle samutpanne rūkṣaṃ snigdhena bhojayet//
Su.6.42.102 susaṃskṛtāḥ pradeyāḥ syurghṛtapūrā viśeṣataḥ/
vāruṇīṃ ca pibejjantustathā saṃpadyate sukhī//
Su.6.42.103 etadvātasamutthasya śūlasyoktaṃ cikitsitam/
atha pittasamutthasya kriyāṃ vakṣyāmyataḥ param//
Su.6.42.104 sa sukhaṃ chardayitvā tu pītvā śītodakaṃ naraḥ/
śītalāni ca seveta sarvāṇyuṣṇāni varjayet//
Su.6.42.105 maṇirājatatāmrāṇi bhājanāni ca sarvaśaḥ/
vāripūrṇāni tānyasya śūlasyopari nikṣipet//
Su.6.42.106 guḍaḥ śāliryavāḥ kṣīraṃ sarpiḥpānaṃ virecanam/
jāṅgalāni ca māṃsāni bheṣajaṃ pittaśūlinām//
Su.6.42.107 rasān seveta pittaghnān pittalāni vivarjayet/
pālāśaṃ dhānvanaṃ vā+api pibedyūṣaṃ saśarkaram//
Su.6.42.108 parūṣakāṇi mṛdvīkākharjūrodakajānyapi/
tat pibeccharkarāyuktaṃ pittaśūlanivāraṇam//
Su.6.42.109 aśane bhuktamātre tu prakopaḥ ślaiṣmikasya ca/
vamanaṃ kārayettatra pippalīvāriṇā bhiṣak//
Su.6.42.110 rūkṣaḥ svedaḥ prayojyaḥ syādanyāścoṣṇāḥ kriyā hitāḥ/
pippalī śṛṅgaveraṃ ca śleṣmaśūle bhiṣagjitam//
Su.6.42.111 pāṭhāṃ vacāṃ trikaṭukaṃ tathā kaṭukarohiṇīm/
citrakasya ca niryūhe pibedyūṣaṃ sahārjakam//
Su.6.42.112 eraṇḍaphalamūlāni mūlaṃ gokṣurakasya ca/
śālaparṇīṃ pṛśniparṇīṃ bṛhatīṃ kaṇṭakārikām//
Su.6.42.113 dadyācchṛgālavinnāṃ ca sahadevāṃ tathaiva ca/
mahāsahāṃ kṣudrasahāṃ mūlamikṣurakasya ca//
Su.6.42.114 etat saṃbhṛtya saṃbhāraṃ jaladroṇe vipācayet/
caturbhāgāvaśeṣaṃ tu yavakṣārayutaṃ pibet//
Su.6.42.115 vātikaṃ paittikaṃ vā+api ślaiṣmikaṃ sānnipātikam/
prasahya nāśayecchūlaṃ chinnābhramiva mārutaḥ//
Su.6.42.116 pippalī svarjikākṣāro yavāścitraka eva ca/
sevyaṃ caitat samānīya bhasma kuryādvicakṣaṇaḥ//
Su.6.42.117 taduṣṇavāriṇā pītaṃ śleṣmaśūle bhiṣagjitam/
ruṇaddhi mārutaṃ śleṣmā kukṣipārśvavyavasthitaḥ//
Su.6.42.118 sa saṃruddhaḥ karotyāśu sādhmānaṃ guḍguḍāyanam/
sūcībhiriva nistodaṃ kṛcchrocchvāsī tadā naraḥ//
Su.6.42.119 nānnaṃ vāñchati no nidrāmupaityartinipīḍitaḥ/
pārśvaśūlaḥ sa vijñeyaḥ kaphānilasamudbhavaḥ//
Su.6.42.120 tatra puṣkaramūlāni hiṅgu sauvarcalaṃ viḍam/
saindhavaṃ tumburuṃ pathyāṃ cūrṇaṃ kṛtvā tu pāyayet//
Su.6.42.121 pārśvahṛdbastiśūleṣu yavakvāthena saṃyutam/
sarpiḥ plīhodaroktaṃ vā ghṛtaṃ vā hiṅgusaṃyutam//
Su.6.42.122 bījapūrakasāraṃ vā payasā saha sādhitam/
eraṇḍatailamathavā madyamastupayorasaiḥ//
Su.6.42.123 bhojayeccāpi payasā jāṅgalena rasena vā/
prakupyati yadā kukṣau vahnimākramya mārutaḥ//
Su.6.42.124 tadā+asya bhojanaṃ bhuktaṃ sopastambhaṃ na pacyate/
ucchvasityāmaśakṛtā śūlenāhanyate muhuḥ//
Su.6.42.125 naivāsane na śayane tiṣṭhan vā labhate sukham/
kukṣiśūla iti khyāto vātādāmasamudbhavaḥ//
Su.6.42.126 vamanaṃ kārayettatra laṅghayedvā yathābalam/
saṃsargapācanaṃ kuryādamlairdīpanasaṃyutaiḥ//
Su.6.42.127 nāgaraṃ dīpyakaṃ cavyaṃ hiṅgu sauvarcalaṃ viḍam/
mātuluṅgasya bījāni tathā śyāmorubūkayoḥ//
Su.6.42.128 bṛhatyāḥ kaṇṭakāryāśca kvāthaṃ śūlaharaṃ pibet/
vacā sauvarcalaṃ hiṅgu kuṣṭhaṃ sātiviṣā+abhayā//
Su.6.42.129 kuṭajasya ca bījāni sadyaḥśūlaharāṇi tu/
virecane prayuñjīta jñātvā doṣabalābalam//
Su.6.42.130 snehabastīnnirūhāṃśca kuryāddoṣanibarhaṇān/
upanāhāḥ snehasekā dhānyāmlapariṣecanam//
Su.6.42.131 avagāhāśca śasyante yaccānyadapi taddhitam/
kaphapittāvaruddhastu māruto rasamūrcchitaḥ//
Su.6.42.132 hṛdisthaḥ kurute śūlamucchvāsārodhakaṃ param/
sa hṛcchūla iti khyāto rasamārutasaṃbhavaḥ//
Su.6.42.133 tatrāpi karmābhihitaṃ yaduktaṃ hṛdvikāriṇām/
saṃrodhāt kupito vāyurbastimāvṛtya tiṣṭhati//
Su.6.42.134 bastivaṅkṣaṇanābhīṣu tataḥ śūlo+asya jāyate/
viṇmūtravātasaṃrodhī bastiśūlaḥ sa mārutāt//
Su.6.42.135 nābhyāṃ vaṅkṣaṇapārśveṣu kukṣau meḍhrāntramardakaḥ/
mūtramāvṛtya gṛhṇāti mūtraśūlaḥ sa mārutāt//
Su.6.42.136 vāyuḥ prakupito yasya rūkṣāhārasya dehinaḥ/
malaṃ ruṇaddhi koṣṭhasthaṃ mandīkṛtya tu pāvakam//
Su.6.42.137 śūlaṃ saṃjanayaṃstīvraṃ srotāṃsyāvṛtya tasya hi/
dakṣiṇaṃ yadi vā vāmaṃ kukṣimādāya jāyate//
Su.6.42.138 sarvatra vardhate kṣipraṃ bhramannatha saghoṣavān/
pipāsā vardhate tīvrā bhramo mūrcchā ca jāyate//
Su.6.42.139 uccārito mūtritaśca na śāntimadhigacchati/
viṭśūlametajjānīyādbhiṣak paramadāruṇam//
Su.6.42.140 kṣipraṃ doṣaharaṃ kāryaṃ bhiṣajā sādhu jānatā/
svedanaṃ śamanaṃ caiva nirūhāḥ snehabastayaḥ//
Su.6.42.141 pūrvoddiṣṭān pāyayeta yogān koṣṭhaviśodhanān/
udāvartaharāścāsya kriyāḥ sarvāḥ sukhāvahāḥ//
Su.6.42.142 atimātraṃ yadā bhuktaṃ pāvake mṛdutāṃ gate/
sthirībhūtaṃ tu tatkoṣṭhe vāyurāvṛtya tiṣṭhati//
Su.6.42.143 avipākagataṃ hyannaṃ śūlaṃ tīvraṃ karotyati/
mūrcchā++ādhmānaṃ vidāhaśca hṛdutkleśo vilambikā//
Su.6.42.144 viricyate chardayati kampate+atha vimuhyati/
avipākādbhavecchūlastvannadoṣasamudbhavaḥ//
Su.6.42.145 vamanaṃ laṅghanaṃ svedaḥ pācanaṃ phalavartayaḥ/
kṣārāścūrṇāni guṭikāḥ śasyante śūlanāśanāḥ// gulmāvasthāḥ kriyāḥ kāryā yathāvat sarvaśūlinām//
iti suśrutasaṃhitāyāmuttaratantrāntargate kāyacikitsātantre gulmapratiṣedho nāma (caturtho+adhyāyaḥ, āditaḥ) dvicatvāriṃśo+adhyāyaḥ //42//