tricatvāriṃśattamo+adhyāyaḥ/

Su.6.43.1 athāto hṛdrogapratiṣedhaṃ vyākhyāsyāmaḥ//

Su.6.43.2 yathovāca bhagavān dhanvantariḥ//

Su.6.43.3 vegāghātoṣṇarūkṣānnairatimātropasevitaiḥ/
viruddhādhyaśanājīrṇairasātmyaiścāpi(cāti) bhojanaiḥ//
Su.6.43.4 dūṣayitvā rasaṃ doṣā viguṇā hṛdayaṃ gatāḥ/
kurvanti hṛdaye bādhāṃ hṛdrogaṃ taṃ pracakṣate//
Su.6.43.5 caturvidhaḥ sa doṣaiḥ syāt kṛmibhiśca pṛthak pṛthak/
lakṣaṇaṃ tasya vakṣyāmi cikitsitamanantaram//
Su.6.43.6 āyamyate mārutaje hṛdayaṃ tudyate tathā/
nirmathyate dīryate ca sphoṭyate pāṭyate+api ca//
Su.6.43.7 tṛṣṇoṣādāhacoṣāḥ syuḥ paittike hṛdayaklamaḥ/
dhūmāyanaṃ ca mūrcchā ca svedaḥ śoṣo mukhasya ca//
Su.6.43.8 gauravaṃ kaphasaṃsrāvo+aruciḥ stambho+agnimārdavam/
mādhuryamapi cā++āsyasya balāsāvatate hṛdi//
Su.6.43.9 utkleśaḥ ṣṭhīvanaṃ todaḥ śūlo hṛllāsakastamaḥ/
aruciḥ śyāvnetratvaṃ śoṣaśca kṛmije bhavet//
Su.6.43.10 bhramaklamau sādaśoṣau jñeyāsteṣāmupadravāḥ/
kṛmije kṛmijātīnāṃ ślaiṣmikāṇāṃ ca ye matāḥ//
Su.6.43.11 vātopasṛṣṭe hṛdaye vāmayet snigdhamāturam/
dvipañcamūlakvāthena sasnehalavaṇena tu//
Su.6.43.12 pippalyelāvacāhiṅguyavabhasmāni saindhavam/
sauvarcalamatho śuṇṭhīmajamodāṃ ca cūrṇitam//
Su.6.43.13 phaladhānyāmlakaulatthadadhimadyāsavādibhiḥ/
pāyayeta viśuddhaṃ ca snehenānyatamena vā//
Su.6.43.14 bhojayejjīrṇaśālyannaṃ jāṅgalaiḥ saghṛtai rasaiḥ/
vātaghnasiddhaṃ tailaṃ ca dadyādbastiṃ pramāṇataḥ//
Su.6.43.15 śrīparṇīmadhukakṣaudrasitotpalajalairvamet/
pittopasṛṣṭe hṛdaye seveta madhuraiḥ śṛtam//
Su.6.43.16 ghṛtaṃ kaṣāyāṃścoddiṣṭān pittajvaravināśanān/
tṛptasya ca rasairmukhyairmadhuraiḥ saghṛtairbhiṣak//
Su.6.43.17 sakṣaudraṃ vitaredbastau tailaṃ madhukasādhitam/
vacānimbakaṣāyābhyāṃ vāntaṃ hṛdi kaphātmake//
Su.6.43.18 cūrṇaṃ tu pāyayetoktaṃ vātaje bhojayecca tam/
phalādimatha mustādiṃ triphalāṃ vā pibennaraḥ//
Su.6.43.19 śyāmātrivṛtkalkayutaṃ ghṛtaṃ vā+api virecanam/
balātailairvidadhyācca bastiṃ bastiviśāradaḥ//
Su.6.43.20 kṛmihṛdrogiṇaṃ snigdhaṃ bhojayet piśitaudanam/
dadhnā ca palalopetaṃ tryahaṃ paścādvirecayet//
Su.6.43.21 sugandhibhiḥ salavaṇairyogaiḥ sājājiśarkaraiḥ/
viḍaṅgagāḍhaṃ dhānyāmlaṃ pāyayetāpyanantaram//
Su.6.43.22 hṛdayasthāḥ patantyevamadhastāt krimayo nṛṇām/
yavānnaṃ vitareccāsya saviḍaṅgamataḥ param//
iti suśrutasaṃhitāyāmuttaratantrāntargate kāyacikitsātantre hṛdrogapratiṣedho nāma (pañcamo+adhyāyaḥ, āditaḥ) tricatvāriṃśo+adhyāyaḥ //43//