catuścatvāriṃśattamo+adhyāyaḥ/

Su.6.44.1 athātaḥ pāṇḍurogapratiṣedhaṃ vyākhyāsyāmaḥ//

Su.6.44.2 yathovāca bhagavān dhanvandariḥ//

Su.6.44.3 vyavāyamamlaṃ lavaṇāni madyaṃ mṛdaṃ divāsvapnamatīva tīkṣṇam/
niṣevamāṇasya vidūṣya raktaṃ kurvanti doṣāstvaci pāṇḍubhāvam//
Su.6.44.4 pāṇḍvāmayo+aṣṭārdhavidhaḥ pradiṣṭaḥ pṛthaksamastairyugapacca doṣaiḥ/
sarveṣu caiteṣviha pāṇḍubhāvo yato+adhiko+ataḥ khalu pāṇḍurogaḥ//
Su.6.44.5 tvaksphoṭanaṃ ṣṭhīvanagātrasādau mṛdbhakṣaṇaṃ prekṣaṇakūṭaśothaḥ/
viṇmūtrapītatvamathāvipāko bhaviṣyatastasya puraḥsarāṇi//
Su.6.44.6 sa kāmalāpānakipāṇḍurogaḥ kumbhāhvayo lāgharako(lāghavako)+alasākhyaḥ/
vibhāṣyate lakṣaṇamasya kṛtsnaṃ nibodha vakṣyāmyanupūrvaśastat//
Su.6.44.7 kṛṣṇekṣaṇaṃ kṛṣṇasirāvanaddhaṃ tadvarṇaviṇmūtranakhānanaṃ ca/
vātena pāṇḍuṃ manujaṃ vyavasyedyuktaṃ tathā+anyaistadupadravaiśca//
Su.6.44.8 pītekṣaṇaṃ pītasirāvanaddhaṃ tadvarṇaviṇmūtranakhānanaṃ ca/
pittena pāṇḍuṃ manujaṃ vyavasyedyuktaṃ tathā+anyaistadupadravaiśca//
Su.6.44.9 śuklekṣaṇaṃ śuklasirāvanaddhaṃ tadvarṇaviṇmūtranakhānanaṃ ca/
kaphena pāṇḍuṃ manujaṃ vyavasyedyuktaṃ tathā+anyaistadupadravaiśca//
Su.6.44.10 sarvātmake sarvamidaṃ vyavasyed vakṣyāmi liṅgānyatha kāmalāyāḥ/
yo hyāmayānte sahasā+annamamlamadyādapathyāni ca tasya pittam//
Su.6.44.11 karoti pāṇḍuṃ vadanaṃ viśeṣāt pūrveritau tandribalakṣayau ca/
bhedastu tasyāḥ khalu kumbhasāhvaḥ śopho mahāṃstatra ca parvabhedaḥ//
Su.6.44.12 jvarāṅgamardabhramasādatandrākṣayānvito lāgharako(lāghavako)+alasākhyaḥ/
taṃ vātapittāddharipītanīlaṃ halīmakaṃ nāma vadanti tajjñāḥ//
Su.6.44.13 upadravāsteṣvaruciḥ pipāsā chardirjvaro mūrdharujā+agnisādaḥ/
śophastathā kaṇṭhagato+abalatvaṃ mūrcchā klamo hṛdyavapīḍanaṃ ca//
Su.6.44.14 sādhyaṃ tu pāṇḍvāmayinaṃ samīkṣya snigdhaṃ ghṛtenordhvamadhaśca śuddham/
saṃpādayet kṣaudraghṛtapragāḍhairharītakīcūrṇayutaiḥ prayogaiḥ//
Su.6.44.15 pibedghṛtaṃ vā rajanīvipakvaṃ yantraiphalaṃ tailvakameva vā+api/
virecanadravyakṛtaṃ pibedvā yogāṃśca vairecanidān ghṛtena//
Su.6.44.16 mūtre nikumbhārdhapalaṃ vipācya pibedabhīkṣṇaṃ kuḍavārdhamātram/
khādedguḍaṃ vā+apyabhayāvipakvamāragvadhādikvathitaṃ pibedvā//
Su.6.44.17 ayorajovyoṣaviḍaṅgacūrṇaṃ lihyāddharidrāṃ triphalānvitāṃ vā/
sarpirmadhubhyāṃ vidadhīta vā+api śāstrapradeśābhihitāṃśca yogān//
Su.6.44.18 ahrecca doṣān bahuśo+alpamātrān śvayeddhi doṣeṣvatinirhṛteṣu/
dhātrīphalānāṃ rasamikṣujaṃ ca manthaṃ pibet kṣaudrayutaṃ hitāśī//
Su.6.44.19 ubhe bṛhatyau rajanīṃ śukākhyāṃ kākādanīṃ cāpi sakākamācīm/
ādāribimbīṃ sakadambapuṣpīṃ vipācya sarpirvipacet kaṣāye//
Su.6.44.20 tat pāṇḍutāṃ hantyupayujyamānaṃ kṣīeṇa vā māgadhikā yathāgni/
hitaṃ ca yaṣṭīmadhujaṃ kaṣāyaṃ cūrṇaṃ samaṃ vā madhunā+avalihyāt//
Su.6.44.21 gomūtrayuktaṃ triphalādalānāṃ dattvā++āyasaṃ cūrṇamanalpakālam/
pravālamuktāñjanaśaṅkhacūrṇaṃ lihyāttathā kāñcanagairikottham//
Su.6.44.22 ājaṃ śakṛtsyāt kuḍavapramāṇaṃ viḍaṃ haridrā lavaṇottamaṃ ca/
pṛthak palāṃśāni samagrametaccūrṇaṃ hitāśī madhunā+avalihyāt//
Su.6.44.23 maṇḍūralohāgniviḍaṅgapathyāvyoṣāṃśakaḥ sarvasamānatāpyaḥ/
mūtrāsuto+ayaṃ madhunā+avalehaḥ pāṇḍvāmayaṃ hantyacireṇa ghoram//
Su.6.44.24 bibhītakāyomalanāgarāṇāṃ cūrṇaṃ tilānāṃ ca guḍaśca mukhyaḥ/
takrānupāno vaṭakaḥ prayuktaḥ kṣiṇoti ghorānapi pāṇḍurogān//
Su.6.44.25 sauvarcalaṃ hiṅgu kirātatiktaṃ kalāyamātrāṇi sukhāmbunā vā/
mūrvāharidrāmalakaṃ ca lihyāt sthitaṃ gavāṃ saptadināni mūtre//
Su.6.44.26 mūlaṃ balācitrakayoḥ pibedvā pāṇḍvāmayārto+akṣasamaṃ hitāśī/
sukhāmbunā vā lavaṇena tulyaṃ śigroḥ phalaṃ kṣīrabhujopayojyam//
Su.6.44.27 nyagrodhavargasya pibet kaṣāyaṃ śītaṃ sitākṣaudrayutaṃ hitāśī/
śālādikaṃ cāpyatha sāracūrṇaṃ dhātrīphalaṃ vā madhunā+avalihyāt//
Su.6.44.28 viḍaṅgamustatriphalājamodaparūṣakavyoṣavinirdahanyaḥ/
cūrṇāni kṛtvā guḍaśarkare ca tathaiva sarpirmadhunī śume ca//
Su.6.44.29 saṃbhārametadvipacennidhāya sārodake sāravato gaṇasya/
jātaṃ ca lehyaṃ matimān viditvā nidhāpayenmokṣakaje samudge//
Su.6.44.30 hantyeṣa lehaḥ khalu pāṇḍurogaṃ saśothamugrāmapi kāmalāṃ ca/
saśarkarā kāmalināṃ tribhaṇḍī hitā gavākṣī saguḍā ca śuṇṭhī//
Su.6.44.31 kāleyake cāpi ghṛtaṃ vipakvaṃ hitaṃ ca tat syādrajanīvimiśram/
dhātuṃ nadījaṃ jatu śailajaṃ vā kumbhāhvaye mūtrayutaṃ pibedvā//
Su.6.44.32 mūtre sthitaṃ saindhavasaṃprayuktaṃ māsaṃ pibedvā+api hi lohakiṭṭam/
dagdhvā+akṣakāṣṭhairmalamāyasaṃ vā gomūtranirvāpitamaṣṭavārān//
Su.6.44.33 vicūrṇya līḍhaṃ madhunā+acireṇa kumbhāhvayaṃ pāṇḍugadaṃ nihanyāt/
sindhūdbhavaṃ vā+agnisamaṃ ca kṛtvā kṣiptvā ca mūtre sakṛdeva taptam//
Su.6.44.34 lauhaṃ ca kiṭṭaṃ bahuśaśca taptvā nirvāpya mūtre bahuśastathaiva/
ekīkṛtaṃ gojalapiṣṭametadaikadhyamāvāpya pacedukhāyām//
Su.6.44.35 yathā na dahyeta tathā viśuṣkaṃ cūrṇīkṛtaṃ peyamudaśvitā tat/
takraudanāśī vijayeta rogaṃ pāṇḍuṃ tathā dīpayate+analaṃ ca//
Su.6.44.36 drākṣāguḍūcyāmalakīrasaiśca siddhaṃ ghṛtaṃ lāgharake(lāghavake) hitaṃ ca/
gauḍānariṣṭān madhuśarkarāśca mūtrāsavān kṣārakṛtāṃstathaiva//
Su.6.44.37 snigdhān rasānāmalakairupetān kolānvitān vā+api hi jāṅgalānām/
seveta śophābhihitāṃśca yogān pāṇḍvāmayī śāliyavāṃśca nityam//
Su.6.44.38 śvāsātisārārucikāsamūrcchātṛṭchardiśūlajvaraśophadāhān/
tathā+avipākasvaramedasādān jayedyathāsvaṃ prasamīkṣya śāstram//
Su.6.44.39 anteṣu śūnaṃ parihīnamadhyaṃ mlānaṃ tathā+anteṣu ca madhyaśūnam/
gude ca śephasyatha muṣkaśūnaṃ pratāmyamānaṃ ca visaṃjñakalpam//
Su.6.44.40 vivarjayet pāṇḍukinaṃ yaśo+arthī tathā+atisārajvarapīḍitaṃ ca//
iti suśrutasaṃhitāyāmuttaratantrāntargate kāyacikitsātantre pāṇḍurogapratiṣedho nāma (ṣaṣṭho+adhyāyaḥ, āditaḥ) catuścatvāriṃśattamo+adhyāyaḥ //44//