pañcacatvāriṃśattamo+adhyāyaḥ/

Su.6.45.1 athāto raktapittapratiṣedhaṃ vyākhyāsyāmaḥ//

Su.6.45.2 yathovāca bhagavān dhanvantariḥ//

Su.6.45.3 krodhaśokabhayāyāsaviruddhānnātapānalān/
kaṭvamlalabaṇakṣāratīkṣṇoṣṇātividāhinaḥ//
Su.6.45.4 nityamabhyasato duṣṭo rasaḥ pittaṃ prakopayet/
vidagdhaṃ svaguṇaiḥ pittaṃ vidahatyāśu śoṇitam//
Su.6.45.5 tataḥ pravartate raktamūrdhvaṃ cādho dvidhā+api vā/
āmāśayādvrajedūrdhvamadhaḥ pakvāśayādvrajet//
Su.6.45.6 vidagdhayordvayoścāpi dvidhābhāgaṃ pravartate/
kecit sayakṛtaḥ plīhnaḥ pravadantyasṛjo gatim//
Su.6.45.7 ūrdhvaṃ sādhyamadhoyāpyamasādhyaṃ yugapadgatam/
sadanaṃ śītakāmitvaṃ kaṇṭhadhūmāyanaṃ vamiḥ//
Su.6.45.8 lohagandhiśca niḥśvāso bhavatyasmin bhaviṣyati/
bāhyāsṛglakṣaṇaistasya saṅkhyādoṣocchritīrviduḥ//
Su.6.45.9 daurbalyaśvāsakāsajvaravamathumadāstandritādāhamūrcchā bhukte cānne vidāhastvadhṛtirapi sadā hṛdyatulyā ca pīḍā/
tṛṣṇā kaṇṭhasya bhedaḥ śirasi ca davanaṃ pūtiniṣṭhīvanaṃ ca dveṣo bhakte+avipāko viratirapi rate raktapittopasargāḥ//
Su.6.45.10 māṃsaprakṣālanābhaṃ kvathitamiva ca yat kardamāmbhonibhaṃ vā medaḥpūyāsrakalpaṃ yakṛdiva yadi vā pakvajambūphalābham/
yat kṛṣṇaṃ yacca nīlaṃ bhṛśamatikuṇapaṃ yatra coktā vikārāstadvarjyaṃ raktapittaṃ surapatidhanuṣā yacca tulyaṃ vibhāti//
Su.6.45.11 nādau saṃgrāhyamudriktaṃ yadasṛgbalino+aśnataḥ/
tat pāṇḍugrahaṇīkuṣṭhaplīhagulmajvarāvaham//
Su.6.45.12 adhaḥpravṛttaṃ vamanairūrdhvagaṃ ca virecanaiḥ/
jayedanyataradvā+api kṣīṇasya śamanairasṛk//
Su.6.45.13 atipravṛddhadoṣasya pūrvaṃ lohitapittinaḥ/
akṣīṇabalamāṃsāgneḥ kartavyamapatarpaṇam//
Su.6.45.14 laṅghitasya tataḥ peyāṃ vidadhyāt svalpataṇḍulām/
rasayūṣau pradātavyau surabhisnehasaṃskṛtau/
tarpaṇaṃ pācanaṃ lehān sarpīṣi vividhāni ca//
Su.6.45.15 drākṣāmadhukakāśmaryasitāyuktaṃ virecanam/
yaṣṭīmadhukayuktaṃ ca sakṣaudraṃ vamanaṃ hitam//
Su.6.45.16 payāṃsi śītāni rasāśca jāṅgalāḥ satīnayūṣāśca saśāliṣaṣṭikāḥ/
paṭolaśelūsuniṣaṇṇayūthikāvaṭātimuktāṅkurasinduvārajam//
Su.6.45.17 hitaṃ ca śākaṃ ghṛtasaṃskṛtaṃ sadā tathaiva dhātrīphaladāḍimānvitam/
rasāśca pārāvataśaṅkhakūrmajāstathā yavāgvo vihitā ghṛtottarāḥ//
Su.6.45.18 santānikāścotpalavargasādhite kṣīre praśastā madhuśarkarottarāḥ/
himāḥ pradehā madhurā gaṇāśca ye ghṛtāni pathyāni ca raktapittinām//
Su.6.45.19 madhūkaśobhāñjanakovidārajaiḥ priyaṅgukāyāḥ kusumaiśca cūrṇitaiḥ/
bhiṣagvidadhyāccaturaḥ samākṣikān hitāya lehānasṛjaḥ praśāntaye//
Su.6.45.20 lihyācca dūrvāvaṭajāṃśca pallavān madhudvitīyān sitakarṇikasya ca/
hitaṃ ca kharjūraphalaṃ samākṣikaṃ phalāni cānyānyapi tadguṇānyatha//
Su.6.45.21 raktātisāraproktāṃśca yogānatrāpi yojayet/
śuddhekṣukāṇḍamāpothya nave kumbhe himāmbhasā//
Su.6.45.22 yojayitvā kṣipedrātrāvākāśe sotpalaṃ tu tat/
prātaḥ srutaṃ kṣaudrayutaṃ pibecchoṇitapittavān//
Su.6.45.23 pibecchītakaṣāyaṃ vā jambvāmrārjunasaṃbhavam/
udumbaraphalaṃ piṣṭvā pibettadrasameva vā//
Su.6.45.24 trapuṣīmūlakalkaṃ vā sakṣaudraṃ taṇḍulāmbunā/
pibedakṣasamaṃ kalkaṃ yaṣṭīmadhukameva vā//
Su.6.45.25 candnaṃ madhukaṃ rodhramevameva samaṃ pibet/
karañjabījamevaṃ vā sitākṣaudrayutaṃ pibet//
Su.6.45.26 majjānamiṅgudasyaivaṃ pibenmadhukasaṃyutam/
sukhoṣṇaṃ lavaṇaṃ bījaṃ kārañjaṃ dadhimastunā//
Su.6.45.27 pibedvā+api tryahaṃ martyo raktapittābhipīḍitaḥ/
raktapittaharāḥ śastāḥ ṣaḍete yogasattamāḥ//
Su.6.45.28 pathyāścaivāvapīḍeṣu ghrāṇataḥ prasrute+asṛji/
atinisrutarakto vā kṣaudrayuktaṃ pibedasṛk/
yakṛdvā bhakṣayedājamāmaṃ pittasamāyutam//
Su.6.45.29 palāśavṛkṣasvarase vipakvaṃ sarpiḥ pibet kṣaudrayutaṃ suśītam/
vanaspatīnāṃ svarasaiḥ kṛtaṃ vā saśarkaraṃ kṣīraghṛtaṃ pibedvā//
Su.6.45.30 drākṣāmuśīrāṇyatha padmakaṃ sitā pṛthakpalāṃśānyudake samāvapet/
sthitaṃ niśāṃ tadrudhirāmayaṃ jayet pītaṃ payo vā+ambusamaṃ hitāśinaḥ//
Su.6.45.31 turaṅgavarcaḥsvarasaṃ samākṣikaṃ pibet sitākṣaudrayutaṃ vṛṣasya vā/
lihettathā vāstukabījacūrṇaṃ kṣaudrānvitaṃ taṇḍulasāhvayaṃ vā//
Su.6.45.32 lihyācca lājāñjanacūrṇamekamevaṃ sitākṣaudrayutāṃ tugākhyām/
drākṣāṃ sitāṃ tiktakarohiṇīṃ ca himāmbunā vā madhukena yuktām//
Su.6.45.33 pathyāmahiṃsrāṃ rajanīṃ ghṛtaṃ ca lihyāttathā śoṇitapittarogī/
vāsākaṣāyotpalamṛtpriyaṅgurodhrāñjanāmbhoruhakeśarāṇi//
Su.6.45.34 pītvā sitākṣaudrayutāni jahyāt pittasṛjo vegamudīrṇamāśu/
gāyatrijambvarjunakovidāraśirīṣarodhrāśanaśālmalīnām//
Su.6.45.35 puṣpāṇi śigrośca vicūrṇya leho madhvanvitaḥ śoṇitapittaroge/
sakṣaudramindīvarabhasmavāri karañjabījaṃ madhusarpiṣī ca//
Su.6.45.36 jambvarjunāmrakvathitaṃ ca toyaṃ ghnanti trayaḥ pittamasṛk ca yogāḥ/
mūlāni puṣpāṇi ca mātuluṅgyāḥ piṣṭvā pibettaṇḍuladhāvanena//
Su.6.45.37 ghrāṇapravṛtte jalamāśu deyaṃ saśarkaraṃ nāsikayā payo vā/
drākṣārasaṃ kṣīraghṛtaṃ pibedvā saśarkaraṃ cekṣurasaṃ himaṃ vā//
Su.6.45.38 śītopacāraṃ madhuraṃ ca kuryādviśeṣataḥ śoṇitapittaroge/
drākṣāghṛtakṣaudrasitāyutena vidārigandhādivipācitena//
Su.6.45.39 kṣīreṇa cāsthāpanamagryamuktaṃ hitaṃ ghṛtaṃ cāpyanuvāsanārtham/
priyaṅgurodhrāñjanagairikotpalaiḥ suvarṇakālīyakaraktacandanaiḥ//
Su.6.45.40 sitāśvagandhāmbudayaṣṭikāhvayairmṛṇālasaugandhikatulyapeṣitaiḥ/
nirūhya cainaṃ payasā samākṣikairghṛtaplutaiḥ śītajalāvasecitam//
Su.6.45.41 kṣīraudanaṃ bhuktamathānuvāsayedghṛtena yaṣṭīmadhusādhitena ca/
adhovahaṃ śoṇitameṣa nāśayettathā+atisāraṃ rudhirasya dustaram//
Su.6.45.42 virekayoge tvati caiva śasyate vāmyaśca rakte vijite balānvitaḥ//
Su.6.45.43 evaṃvidhā uttarabāstayaśca mūtrāśayasthe rudhire vidheyāḥ/
pravṛttarakteṣu ca pāyujeṣu kuryādvidhānaṃ khalu raktapaittam//
Su.6.45.44 vidhiścāsṛgdare+apyeṣa strīṇāṃ kāryo vijānatā/
śastrakarmaṇi raktaṃ ca yasyātīva pravartate//
Su.6.45.45 trayāṇāmapi doṣāṇāṃ śoṇite+api ca sarvaśaḥ/
liṅgānyālokya kartavyaṃ cikitsitamanantaram//
iti suśrutasaṃhitāyāmuttaratantrāntargate kāyacikitsātantre raktapittapratiṣedho nāma (saptamo+adhyāyaḥ, āditaḥ) pañcacatvāriṃśattamo+adhyāyaḥ //45//