ṣaṭcatvāriṃśattamo+adhyāyaḥ/

Su.6.46.1 athāto mūrcchāpratiṣedhaṃ vyākhyāsyāmaḥ//

Su.6.46.2 yathovāca bhagavān dhanvantariḥ//

Su.6.46.3 kṣīṇasya bahudoṣasya viruddhāhārasevinaḥ/
vegāghātādabhīghātāddhīnasattvasya vā punaḥ//
Su.6.46.4 karaṇāyataneṣūgrā bāhyeṣvābhyantareṣu ca/
niviśante yadā doṣāstadā mūrcchanti mānavāḥ//
Su.6.46.5 hṛtpīḍā jṛmbhaṇaṃ glāniḥ saṃjñānāśo balasya ca/
sarvāsāṃ pūrvarūpāṇi yathāsvaṃ tā vibhāvayet//
Su.6.46.6 saṃjñāvahāsu nāḍīṣu pihitāsvanilādibhiḥ/
tamo+abhyupaiti sahasā sukhaduḥkhavyapohakṛt//
Su.6.46.7 sukhaduḥkhavyapohācca naraḥ patati kāṣṭhavat/
moho mūrccheti tāṃ prāhuḥ ṣaḍvidhā sā prakīrtitā//
Su.6.46.8 vātādibhiḥ śoṇitena madyena ca viṣeṇa ca/
ṣaṭsvapyetāsu pittaṃ hi prabhutvenāvatiṣṭhate//
Su.6.46.9 apasmāroktaliṅgāni tāsāmuktāni tattvataḥ/
pṛthivyambhastamorūpaṃ raktagandhaśca tanmayaḥ//
Su.6.46.10 tasmādraktasya gandhena mūrcchanti bhuvi mānavāḥ/
dravyasvabhāva ityeke sthitāstu viṣamadyayoḥ//
Su.6.46.11 guṇāstīvrataratvena sthitāstu viṣamadyayoḥ/
ta eva tasmājjāyeta mohastābhyāṃ yatheritaḥ//
Su.6.46.12 madyena vilapaṃśchete naṣṭavibhrāntamānasaḥ/
gātrāṇi vikṣipan bhūmau jarāṃ yāvanna yāti tat//
Su.6.46.13 vepathusvapnatṛṣṇāḥ syuḥ stambhaśca viṣamūrcchite/
veditavyaṃ tīvrataraṃ yathāsvaṃ viṣalakṣaṇaiḥ//
Su.6.46.14 sekāvagāhau maṇayaḥ sahārāḥ śītāḥ pradehā vyajanānilāśca/
śītāni pānāni ca gandhavanti sarvāsu mūrcchāsvanivāritāni//
Su.6.46.15 sitāpriyālekṣurasaplutāni drākṣāmadhūkasvarasānvitāni/
kharjūrakāśmaryarasaiḥ śṛtāni pānāni sarpīṃṣi ca jīvanāni//
Su.6.46.16 siddhāni varge madhure payāṃsi sadāḍimā jāṅgalajā rasāśca/
tathā yavā lohitaśālayaśca mūrcchāsu pathyāśca sadā satīnāḥ//
Su.6.46.17 bhujaṅgapuṣpaṃ maricānyuśīraṃ kolasya madhyaṃ ca pibet samāni/
śītena toyena bisaṃ mṛṇālaṃ kṣaudreṇa kṛṣṇāṃ sitayā ca pathyām//
Su.6.46.18 kuryācca nāsāvadanāvarodhaṃ kṣīraṃ pibedvā+apyatha mānuṣīṇām/
mūrcchāṃ prasaktāṃ tu śirovirekairjayedabhīkṣṇaṃ vamanaiśca tīkṣṇaiḥ//
Su.6.46.19 harītakīkvāthaśṛtaṃ ghṛtaṃ vā dhātrīphalānāṃ svarasaiḥ kṛtaṃ vā/
drākṣāsitādāḍimalājavanti śītāni nīlotpalapadmavanti//
Su.6.46.20 pibet kaṣāyāṇi ca gandhavanti pittajvaraṃ yāni śamaṃ nayanti/
prabhūtadoṣastamaso+atirekāt saṃmūrcchito naiva vibudhyate yaḥ//
Su.6.46.21 saṃnyastasaṃjño bhṛśaduścikitsyo jñeyastadā buddhimatā manuṣyāḥ/
yathā++āmaloṣṭaṃ salile niṣiktaṃ samuddheredāśvavilīnameva//
Su.6.46.22 tadvaccikitsettvarayā bhiṣaktamasvedanaṃ mṛtyuvaśaṃ prayātam/
tīkṣṇāñjanābhyañjanadhūmayogaistathā nakhābhyantaratotrapātaiḥ//
Su.6.46.23 vāditragītānunayairapūrvairvighaṭṭanairguptaphalāvagharṣaiḥ/
ābhiḥ kriyābhiśca na labdhasaṃjñaḥ sānāhalālāśvasanaśca varjyaḥ//
Su.6.46.24 prabuddhasaṃjñaṃ vamanānulomyaistīkṣṇairviśuddhaṃ laghupathyabhuktam/
phalatrikaiścitrakanāgarāḍhyaistathā+aśmajātājjatunaḥ prayogaiḥ/
saśarkarairmāsamupakrameta viśeṣato jīrṇaghṛtaṃ sa pāyyaḥ//
Su.6.46.25 yathāsvaṃ ca jvaraghnāni kaṣāyāṇyupayojayet/
sarvamūrcchāparītānāṃ viṣajāyāṃ viṣāpaham//
iti suśrutasaṃhitāyāmuttaratantrāntargate kāyacikitsātantre mūrcchāpratiṣedho nāma (aṣṭamo+adhyāyaḥ, āditaḥ) ṣaṭcatvāriṃśattamo+adhyāyaḥ //46//