saptacatvāriṃśattamo+adhyāyaḥ/

Su.6.47.1 athātaḥ pānātyayapratiṣedhaṃ vyākhyāsyāmaḥ//

Su.6.47.2 yathovāca bhagavān dhanvantariḥ//

Su.6.47.3 madyamuṣṇaṃ tathā tīkṣṇaṃ sūkṣmaṃ viśadameva ca/
rūkṣamāśukaraṃ caiva vyavāyi ca vikāśi ca//
Su.6.47.4 auṣṇyācchītopacāraṃ tattaikṣṇyāddhanti manogatim/
viśatyavayavān saukṣmyādvaiśadyātkaphaśukranut//
Su.6.47.5 mārutaṃ kopayedraukṣyādāśutvāccāśukarmakṛt/
harṣadaṃ ca vyavāyitvādvikāśitvādvisarpati//
Su.6.47.6 tadamlaṃ rasataḥ proktaṃ laghu rocanadīpanam/
kecillavaṇavarjyāṃstu rasānatrādiśanti hi//
Su.6.47.7 snigdhaistadannairmāṃsaiśca bhakṣyaiśca saha sevitam/
bhavedāyuḥprakarṣāya balāyopacayāya ca//
Su.6.47.8 kāmyatā manasastuṣṭirdhairyaṃ tejo+ativikramaḥ/
vidhivat sevyamāne tu madye sannihitā guṇāḥ//
Su.6.47.9 tadevānannamajñena sevyamānamamātrayā/
kayāgninā hyagnisamaṃ sametya kurute madam//
Su.6.47.10 madena karaṇānāṃ tu bhāvānyatve kṛte sati/
nigūḍhamapi bhāvaṃ svaṃ prakāśīkurute+avaśaḥ//
Su.6.47.11 tryavasthaśca mado jñeyaḥ pūrvo madhyo+atha paścimaḥ/
pūrve vīryaratiprītiharṣabhāṣyādivardhanam//
Su.6.47.12 pralāpo madhyame moho yuktāyuktakriyāstathā/
visaṃjñaḥ paścime śete naṣṭakarmakriyāguṇaḥ//
Su.6.47.13 ślaiṣmikānalpapittāṃśca snigdhānmātropasevinaḥ/
pānaṃ na bādhate+atyarthaṃ viparītāṃstu bādhate//
Su.6.47.14 nirbhaktamekāntata eva madyaṃ niṣevyamāṇaṃ manujena nityam/
utpādayet kaṣṭatamān vikārānāpādayeccāpi śarīrabhedam//
Su.6.47.15 kruddhena bhītena pipāsitena śokābhitaptena bubhukṣitena/
vyāyāmabhārādhvaparikṣatena vegāvarodhābhihatena cāpi//
Su.6.47.16 atyamlabhakṣyāvatatodareṇa sājīrṇabhuktena tathā+abalena/
uṣṇābhitaptena ca sevyamānaṃ karoti madyaṃ vividhān vikārān//
Su.6.47.17 pānātyayaṃ paramadaṃ pānājīrṇamathāpi vā/
pānavibhramamugraṃ ca teṣāṃ vakṣyāmi lakṣaṇam//
Su.6.47.18 stambhāṅgamardhṛdayagrahatodakampāḥ pānātyaye+anilakṛte śiraso rujaśca/
svedapralāpamukhaśoṣaṇadāhamūrcchāḥ pittātmake vadanalocanapītatā ca//
Su.6.47.19 śleṣmātmake vamathuśītakaphaprasekāḥ sarvātmake bhavati sarvavikārasaṃpat/
ūṣmāṇamaṅgagurutāṃ virasānanatvaṃ śleṣmādhikatvamaruciṃ malamūtrasaṅgam//
Su.6.47.20 liṅgaṃ parasya tu madasya vadanti tajjñāstṛṣṇāṃ rujāṃ śirasi sandhiṣu cāpi bhedam/
ādhmānamudgiraṇamamlaraso vidāho+ajīrṇasya pānajanitasya vadanti liṅgam//
Su.6.47.21 jñeyāni tatra bhiṣajā suviniścitāni pittaprakopajanitāni ca kāraṇāni/
hṛdgātratodavamathujvarakaṇṭhadhūmamūrcchākaphasravaṇamūrdharujo vidāhaḥ//
Su.6.47.22 dveṣaḥ surānnavikṛteṣu ca teṣu teṣu taṃ pānavibhramamuśantyakhilena dhīrāḥ/
hīnottarauṣṭhamatiśītamamandadāhaṃ tailaprabhāsyamatipānahataṃ(tailaprabhāsyamapipānahataṃ) vijahyāt//
Su.6.47.23 jihvauṣṭhadantamasitaṃ tvathavā+api nīlaṃ pīte ca yasya nayane rudhiraprame ca/
hikkājvarau vamathuvepathupārśvaśūlāḥ kāsabhramāvapi ca pānahataṃ bhajante//
Su.6.47.24 teṣāṃ nivāraṇamidaṃ hi mayocyamānaṃ vyaktābhidhānamakhilena vidhiṃ nibodha/
madyaṃ tu cukramaricārdrakadīpyakuṣṭhasauvarcalāyutamalaṃ pavanasya śāntyai//
Su.6.47.25 pṛthvīkadīpyakamahauṣadhahiṅgubhirvā sauvarcalena ca yutaṃ vitaret sukhāya/
āmrātakāmraphaladāḍimamātuluṅgaiḥ kuryācchubhānyapi ca ṣaḍavapānakāni//
Su.6.47.26 seveta vā phalarasopahitān rasādīnānūpavargapiśitānyapi gandhavanti/
pittātmake madhuravargakaṣāyamiśraṃ madyaṃ hitaṃ samadhuśarkaramiṣṭagandham//
Su.6.47.27 pītvā ca madyamapi cekṣurasapragāḍhaṃ niḥśeṣataḥ kṣaṇamavasthitamullikhecca/
lāvaiṇatittirirasāṃśca pibedanamlān maudgān sukhāya saghṛtān sasitāṃśca yūṣān//
Su.6.47.28 pānātyaye kaphakṛte kaphamullikhecca madyena bimbividulodakasaṃyutena/
seveta tiktakaṭukāṃśca rasānudārān yūṣāṃśca tiktakaṭukopahitān hitāya//
Su.6.47.29 pathyaṃ yavānnavikṛtāni ca jāṅgalāni śleṣmaghnamanyadapi yacca niratyayaṃ syāt/
kuryācca sarvamatha sarvabhave vidhānaṃ ddvandvodbhave dvayamavekṣya yathāpradhānam//
Su.6.47.30 sāmānyamanyadapi yacca samagramagryaṃ vakṣyāmi yacca manaso madakṛt sukhaṃ ca/
tvaṅgāgapuṣpamagadhailamadhūkadhānyaiḥ ślakṣṇairajājimaricaiśca kṛtaṃ samāṃśaiḥ//
Su.6.47.31 pānaṃ kapittharasavāriparūṣakāḍhyaṃ pānātyayeṣu vidhivatsrutamambarānte/
hrīverapadmaparipelavasaṃprayuktaiḥ puṣpairvilipya karavīrajalodbhavaiśca//
Su.6.47.32 piṣṭaiḥ sapadmakayutairapi sārivādyaiḥ sekaṃ jalaiśca vitaredamalaiḥ suśītaiḥ/
tvakpatracocamaricailabhujaṅgapuṣpaśleṣmātakaprasavavalkaguḍairupetam//
Su.6.47.33 drākṣāyutaṃ hṛtamalaṃ madirāmayārtaistatpānakaṃ śuci sugandhi narairniṣevyam/
piṣṭvā pibecca madhukaṃ kaṭurohiṇīṃ ca drākṣāṃ ca mūlamasakṛt trapuṣībhavaṃ yat//
Su.6.47.34 kārpāsinīmatha ca nāgabalāṃ ca tulyāṃ pītvā sukhī bhavati sādhu suvarcalāṃ ca/
kāśmaryadāruviḍadāḍimapippalīṣu drākṣānvitāsu kṛtamambuni pānakaṃ yat//
Su.6.47.35 tadbījapūrakarasāyutamāśu pītaṃ śāntiṃ parāṃ paramade tvacirāt karoti/
drākṣāsitāmadhukajīrakadhānyakṛṣṇāsvevaṃ kṛtaṃ trivṛtayā ca pibettathaiva//
Su.6.47.36 sauvarcalāyutamudārarasaṃ phalāmlaṃ bhārgīśṛtena ca jalena hito+avasekaḥ//
Su.6.47.37 ikṣvākudhāmārgavavṛkṣakāṇi kākāhvayodumbarikāśca dugdhe/
vipācya tasyāñjalinā vameddhi madyaṃ pibeccāhni gate tvajīrṇe//
Su.6.47.38 tvakpippalībhujagapuṣpaviḍairupetaṃ seveta hiṅgumaricailayutaṃ phalāmlām/
uṣṇāmbusaindhavayutāstvathavā viḍatvakcavyailahiṅgumagadhāphalamūlaśuṇṭhīḥ//
Su.6.47.39 hṛdyaiḥ khaḍairapi ca bhojanamatra śastaṃ drākṣākapitthaphaladāḍimapānakaṃ yat/
tat pānavibhramaharaṃ madhuśarkarāḍhyamāmrātakolarasapānakameva cāpi//
Su.6.47.40 kharjūravetrakakarīraparūṣakeṣu drākṣātrivṛtsu ca kṛtaṃ sasitaṃ himaṃ vā/
śrīparṇiyuktamathavā tu pibedimāni yaṣṭyāhvayotpalahimāmbuvimiśritāni//
Su.6.47.41 kṣīripravālabisajīrakanāgapuṣpapatrailavālusitasārivapadmakāni/
āmrātabhavyakaramardakapitthakolavṛkṣāmlavetraphalajīrakadāḍimāni//
Su.6.47.42 seveta vā maricajīrakanāgapuṣpatvakpatraviśvacavikailayutān rasāṃśca/
sūkṣmāmbarasrutahimāṃca sugandhigandhān pānodbhavānnudati saptagadānaśeṣān//
Su.6.47.43 pañcendriyārthaviṣayā mṛdupānayogā hṛdyāḥ sukhāśca manasaḥ satataṃ niṣevyāḥ/
pānātyayeṣu vikaṭorunitambavatyaḥ pīnonnatastanabharānatamadhyadeśāḥ//
Su.6.47.44 prauḍhāḥ striyo+abhinavayauvanapīnagātryaḥ sevyāśca pañcaviṣayātiśayasvabhāvāḥ//
Su.6.47.45 pibedrasaṃ puṣpaphalodbhavaṃ vā sitāmadhūkatrisugandhiyuktam/
saṃcūrṇya saṃyojya ca nāgapuṣpairajājikṛṣṇāmaricaiśca tulyaiḥ//
Su.6.47.46 varṣābhūyaṣṭyāhvamadhūkalākṣātvakkarbudārāṅkurajīrakāṇi/
drākṣāṃ ca kṛṣṇāmatha keśaraṃ ca kṣīre samāloḍya pibet sukhepsuḥ//
Su.6.47.47 bhavecca madyena tu yena pātitaḥ prakāmapītena surāsavādinā/
tadeva tasmai vidhivat pradāpayedviparyaye bhraṃśamavaśyamṛcchati//
Su.6.47.48 yathā narendropahatasya kasyacidbhavet prasādastata eva nānyataḥ/
dhruvaṃ tathā madyahatasya dehino bhavet prasādastata eva nānyataḥ//
Su.6.47.49 vicchinnamadyaḥ sahasā yo+atimadyaṃ viṣevate/
tasya pānātyayoddiṣṭā vikārāḥ saṃbhavanti hi//
Su.6.47.50 madyasyāgneyavāyavyau guṇāvambuvahāni(guṇāvambhovahāni) tu/
srotāṃsi śoṣayeyātāṃ tena tṛṣṇopajāyate//
Su.6.47.51 pāṭalotpalakandeṣu mudgaparṇyāṃ ca sādhitam/
pibenmāgadhikonmiśraṃ tatrāmbho himaśītalam//
Su.6.47.52 sarpistailavasāmajjadadhibhṛṅgarasairyutam/
kvāthena bilvayavayoḥ sarvagandhaiśca peṣitaiḥ//
Su.6.47.53 pakvamabhyañjane śreṣṭhaṃ seke kvāthaśca śītalaḥ/
rasavanti ca bhojyāni yathāsvamavacārayet//
Su.6.47.54 pānakāni suśītāni hṛdyāni surabhīṇi ca/
tvacaṃ prāptastu pānoṣmā pittaraktābhimūrcchitaḥ/
dāhaṃ prakurute ghoraṃ pittavattatra bheṣajam//
Su.6.47.55 śītaṃ vidhānamata ūrdhvamahaṃ pravakṣye dāhapraśāntikaramṛddhimatāṃ narāṇām/
tatrādito malayajena hitaḥ pradehaścandrāṃśuhāratuhinodakaśītalena//
Su.6.47.56 śītāmbuśītalataraiśca śayānamenaṃ hārairmṛṇālavalayairabalāḥ spṛśeyuḥ/
bhinnotpalojjvalahime śayane śayīta patreṣu vā sajalabinduṣu padminīnām//
Su.6.47.57 āsādayan pavanamāhṛtamaṅganābhiḥ kahlārapadmadalaśaivalasaṃcayeṣu/
kāntairvanāntapavanaiḥ parimṛśyamānaḥ śaktaścaredbhavanakānanadīrghikāsu//
Su.6.47.58 dāhābhibhūtamathavā pariṣecayettu lāmajjakāmburuhacandanatoyatoyaiḥ/
visrāvitāṃ hṛtamalāṃ navavāripūrṇāṃ padmotpalākulajalāmadhivāsitāmbum//
Su.6.47.59 vāpīṃ bhajeta haricandanabhūṣitāṅgaḥ kāntākaraspṛśanakarkaśaromakūpaḥ/
tatrainamamburuhapatrasamaiḥ spṛśantyaḥ śītaiḥ karoruvadanaiḥ kaṭhinaiḥ stanaiśca//
Su.6.47.60 toyāvagāhakuśalā madhurasvabhāvāḥ saṃharṣayeyurabalāḥ sukalaiḥ pralāpaiḥ/
dhārāgṛhe pragalitodakadurdinābhe klāntaḥ śayīta salilānilaśītakukṣau//
Su.6.47.61 gandhodakaiḥ sakusumairupasiktabhūmau patrāmbucandanarasairupaliptakuḍye/
jātyutpalapriyakakeśarapuṇḍarīkapunnāganāgakaravīrakṛtopacāre//
Su.6.47.62 tasmin gṛhe kamalareṇvaruṇe śayīta yatnāhṛtānilavikampitapuṣpadāmni/
hemantavindhyahimavanmalayācalānāṃ śītāmbhasāṃ sakadalīharitadrumāṇām//
Su.6.47.63 udbhinnanīlanalināmburuhākarāṇāṃ candrodayasya ca kathāḥ śṛṇuyānmanojñāḥ/
mlānaṃ pratāntamanasaṃ manaso+anukūlāḥ pīnastanorujaghanā haricandanāṅgyaḥ//
Su.6.47.64 tā enamārdravasanāḥ saha saṃviśeyuḥ śliṣṭvā+avalāḥ śithilamekhalahārayaṣṭyaḥ//
Su.6.47.65 harṣayeyurnaraṃ nāryaḥ svaguṇai rahasi sthitāḥ/
tāḥ śaityācchamayeyuśca pittapānātyayāntaram//
Su.6.47.66 tṛḍdāharaktapitteṣu kāryo+ayaṃ bheṣajakramaḥ/
sāmānyato viśeṣaṃ tu śṛṇu dāheṣvaśeṣataḥ//
Su.6.47.67 kṛtsnadehānugaṃ raktamudriktaṃ dahati hyati/
saṃcūṣyate dahyate ca tāmrābhastāmralocanaḥ//
Su.6.47.68 lohagandhāṅgavadano vahninevāvakīryate/
taṃ vilaṅghya vidhānena saṃsṛṣṭāhāramācaret//
Su.6.47.69 apraśāmyati dāhe ca rasaistṛptasya jāṅgalaiḥ/
śākhāśrayā yathānyāyaṃ rohiṇīrvyadhayet sirāḥ//
Su.6.47.70 pittajvarasamaḥ pittāt sa cāpyasya vidhirhitaḥ/
tṛṣṇānirodhādabdhātau kṣīṇe tejaḥ samuddhatam//
Su.6.47.71 sabāhyābhyantaraṃ dehaṃ dahedvai mandacetasaḥ/
saṃśuṣkagalatālvoṣṭho jihvāṃ niṣkṛṣya ceṣṭate//
Su.6.47.72 tatropaśamayettejastvabdhātuṃ ca vivardhayet/
pāyayet kāmamambhaśca śarkarāḍhyaṃ payo+api vā//
Su.6.47.73 śītamikṣurasaṃ manthaṃ vitarecceritaṃ vidhim/
asṛjā pūrṇakoṣṭhasya dāho bhavati duḥsahaḥ//
Su.6.47.74 vidhiḥ sadyovraṇīyoktastasya lakṣaṇameva ca/
dhātukṣayokto yo dāhastena mūrcchātṛṣānvitaḥ//
Su.6.47.75 kṣāmasvaraḥ kriyāhīno bhṛśaṃ sīdati pīḍitaḥ/
raktapittavidhistasya hitaḥ snigdho+anilāpahaḥ//
Su.6.47.76 kṣatajenāśnataścānyaḥ śocato vā+apyanekadhā/
tenāntardahyate+atyarthaṃ tṛṣṇāmūrcchāpralāpavān//
Su.6.47.77 tamiṣṭaviṣayopetaṃ suhṛdbhirabhisaṃvṛtam/
kṣīramāṃsarasāhāraṃ vidhinoktena sādhayet//
Su.6.47.78 marmābhighātajo+apyasti sa cāsādhyatamaḥ smṛtaḥ/
sarva eva ca varjyāḥ syuḥ śītagātreṣu dehiṣu//
Su.6.47.79 (evaṃvidho bhavedyastu madirāmayapīḍitaḥ/
) praśāntopadrave cāpi śodhanaṃ prāptamācaret//
Su.6.47.80 sajīrakāṇyārdrakaśṛṅgaverasauvarcalānyardhajalaplutāni/
madyāni hṛdyānyatha gandhavanti pītāni sadyaḥ śamayanti tṛṣṇām//
Su.6.47.81 jalaplutaścandanabhūṣitāṅgaḥ sragvī sabhaktāṃ piśitopadaṃśām/
piben surāṃ naiva labheta rogān manonuvighnaṃ ca madaṃ na yāti//
iti suśrutasṃhitāyāmuttaratantrāntargate kāyacikitsātantre madātyayapratiṣedho nāma (navamo+adhyāyaḥ, āditaḥ) saptacatvāriṃśattamo+adhyāyaḥ //47//