caturtho+adhyāyaḥ /

Su.1.4.1 athātaḥ prabhāṣaṇīyamadhyāyaṃ vyākhyāsyāmaḥ //

Su.1.4.2 yāthovāca bhagavān dhanvantariḥ //

Su.1.4.3 adhigatamapyadhyayanamaprabhāṣitamarthataḥ kharasya candanabhāra iva kevalaṃ pariśramakaraṃ bhavati //

Su.1.4.4 bhavati cātra /

Su.1.4.4ab yathā kharaścandanabhāravāhī bhārasya vettā na tu candanasya /

Su.1.4.4cd evaṃ hi śāstrāṇi baḥūnyadhītya cārtheṣu mūḍhāḥ kharavadvahanti //

Su.1.4.5 tasmāt saviṃśamadhyāyaśatamanupadapādaślokamanuvarṇayitavyamanuśrotavyaṃ ca kasmāt sūkṣmā hi dravyarasaguṇavīryavipākadoṣadhātumalāśayamarmasirāsnāyusandhyasthigarbhasaṃbhavadravyasamūhavibhāgāstathā pranaṣṭaśalyoddharaṇavraṇaviniścayabhagnavikalpāḥ sādhyayāpyapratyākhyeyatā ca vikārāṇāmevamādayaścānye sahasraśo viśeṣā ye vicintyamānā vimalavipulabuddherapi buddhimākulīkuryuḥ kiṃ punaralpabuddheḥ tasmādavaśyamanupadapādaślokamanuvarṇayitavyamanuśrotavyaṃ ca //

Su.1.4.6 anyaśāstropapannānāṃ cārthānāmihopanītānāmarthavaśātteṣāṃ tadvidyebhya eva vyākhyānamanuśrotavyaṃ kasmāt nahyekasmin śāstre śakyaḥ sarvaśāstrāṇāmavarodhaḥ kartum //

Su.1.4.7 bhavanti cātra /

Su.1.4.7ab ekaṃ śāstramadhīyāno na vidyācchāstraniścayam /

Su.1.4.7cd tasmādbahuśrutaḥ śāstraṃ vijānīyāccikitsakaḥ //

Su.1.4.8ab śāstraṃ gurumukhodbīrṇamādāyopāsya cāsakṛt /

Su.1.4.8cd yaḥ karmakurute vaiyaḥ sa vaidyo+anye tu taskarāḥ //

Su.1.4.9ab aupadhenavamaurabhraṃ sauśrutaṃ pauṣkalāvatam /

Su.1.4.9cd śeṣāṇāṃ śalyatantrāṇāṃ mūlānyetāni nirdiśet //

iti suśrutasaṃhitāyāṃ sūtrasthāne prabhāṣanīyo nāma caturtho+adhyāyaḥ //