śaṣṭho+adhyāyaḥ /

Su.1.6.1 athāta ṛtucaryamadhyāyaṃ vyākhyāsyāmaḥ //

Su.1.6.2 yathovāca bhagavān dhanvantariḥ //

Su.1.6.3 kālo hi nāma bhagavān svayambhuranādimadhyanidhano+atra rasavyāpatsampattī jīvitamaraṇe ca manuṣyāṇāmāyatte / sa sūkṣmāmapi kalāṃ na līyata iti kālaḥ saṃkalayati kālayati vā bhūtānīti kālaḥ //

Su.1.6.4 tasya saṃvatsarātmano bhagavānādityo gativiśeṣeṇa nimeṣakāṣṭhākalāmuhūrtāhorātrapakṣamāsartvayanasaṃvatsarayugapravibhāgaṃ karoti //

Su.1.6.5 tatra laghvakṣaroccāraṇamātro+akṣinimeṣaḥ pañcadaśā+akṣinimeṣāḥ kāṣṭhā triṃśatkāṣṭhāḥ kalā viṃśatikalo muhūrtaḥ kalādaśabhāgaśca triṃśanmuhūrtamahorātraṃ pañcadaśāhorātrāṇi pakṣaḥ sa ca dvividhaḥ śuklaḥ kṛṣṇaśca tau māsaḥ //

Su.1.6.6 tatra māghādayo dvādaśa māsāḥ saṃvatsaraḥ dvimāsikamṛtuṃ kṛtva ṣaḍṛtavo bhavanti te śiśiravasantagrīṣmavarṣāśaraddhemantāḥ teṣaṃ tapastapsyau śiśiraḥ madhumādhavau vasantaḥ śuciśukrau grīṣmaḥ nabhonabhasyau varśāḥ iṣorjau śarat sahaḥsahasyau hemanta iti //

Su.1.6.7 ta ete śītoṣṇavarṣalakṣaṇāścandrādityayoḥ kālavibhāgakaratvādayane dve bhavato dakṣiṇamuttaraṃ ca / tayordakṣiṇaṃ varṣāśaraddhemantāḥ teṣu bhaganānāpyāyate somaḥ amlalavaṇamadhurāśca rasā balavanto bhavanti uttarottaraṃ ca sarvaprāṇināṃ balamabhivardhate / uttaraṃ ca śiśiravasantagrīṣmāḥ teṣu bhagavānāpyāyate+arkaḥ tiktakaṣāyakaṭukāśca rasā balavanto bhavanti uttarottaraṃ ca sarvaprāṇināṃ balamapahīyate //

Su.1.6.8 bhavati cātra /

Su.1.6.8ab śītāṃśuḥ kledayatyurvīṃ vivasvān śoṣayatyapi /

Su.1.6.8cd tāvubhāvapi saṃśritya vāyuḥ pālayati prajāḥ //

Su.1.6.9 atha khalvayane dve yugapat saṃvatsaro bhavati te tu pañca yugamiti saṃjñāṃ labhante sa eṣa nimeṣādiryugaparyantaḥ kālaścakravat parivartamānaḥ kālacakramucyata ityeke //

Su.1.6.10 iha tu varṣāśaraddhemantavasantagrīṣmaprāvṛṣaḥ ṣaḍṛtavo bhavanti doṣopacayaprakopopaśamanimittaṃ te tu bhādrapadādyena dvimāsikena vyākhyātāḥ tadyathā bhādrapadāśvayujau varṣāḥ kārtikamārgaśīrṣau śarat pauṣamāghau hemantaḥ phālgunacaitrau vasantaḥ vaiśākhajyeṣṭhau grīṣmaḥ āṣāḍhaśrāvaṇau prāvṛḍiti //

Su.1.6.11 tatra varṣāsvoṣadhayastaruṇyo+alpavīryā āpaścāprasannāḥ kṣitimalaprāyāḥ tā upayujyamānā nabhasi meghāvatate jalapraklinnāyāṃ bhūmau klinnadehānāṃ prāṇināṃ śītavātaviṣṭambhitāgnīnāṃ vidahyante vidāhāt pittasaṃcayamāpādayanti sa saṃcayaḥ śaradi praviralameghe viyatyupaśuṣyati paṅke+arkakiraṇapravilāyitaḥ paittikān vyādhīn janayati / tā evauṣadhayaḥ kālapariṇāmāt pariṇatavīryā balavatyo hemante bhavantyāpaśca prasannāḥ snigdhā atyarthaṃ gurvyaśca tā upayujyamānā mandakiraṇatvādbhānoḥ satuṣārapavanopastambhitadehānāṃ dehināmavidagdhāḥ snehācchaityādgauravādupalepācca śleṣmasaṃcayamāpādayanti sa saṃcayo vasante+arakraśmipravilāyita īṣatstabdhadehānāṃ dehināṃ ślaiṣmikān vyādhīn janayati / tā evauṣadhayo nidāghe niḥsārā rūkṣā atimātraṃ laghvyo bhavantyāpaśca tā upayujyamānāḥ sūryapratāpopaśoṣitadehānāṃ dehināṃ raukṣyāllaghutvādvaiśadyācca vāyoḥ saṃcayamāpādyanti sa saṃcayaḥ prāvṛṣi cātyarthaṃ jalopaklinnāyāṃ bhūmau klinnadehānāṃ prāṇināṃ śītavātavarṣerito vātikān vyādhīn janayati / evameṣa doṣāṇāṃ saṃcayaprakopaheturuktaḥ //

Su.1.6.12

Su.1.6.13 tatra varśāhemantagrīṣmeṣu saṃcitānāṃ doṣāṇāṃ śaradvasantaprāvṛṭsu ca prakupitānāṃ nirharaṇaṃ kartavyam //

Su.1.6.14 tatra paittikānāṃ vyādhīnāmupaśamo hemante ślaiṣmikāṇāṃ nidāghe vātikānāṃ śaradi svabhāvata eva ta ete saṃcayaprakopopaśamā vyākhyātāḥ //

Su.1.6.15 tatra pūrvāhṇe vasantasya liṅgaṃ madhyāhne grīṣmasya aparāhṇe prāvṛṣaḥ pradoṣe vārṣikāṃ śāradamardharātre pratyuṣasi haimantamupalakṣayet evamahorātramapi varṣamiva śītoṣṇavarṣalakṣaṇaṃ doṣopacayaprakopopaśamairjānīyāt //

Su.1.6.16 tatra avyāpanneṣvṛtuṣvavyāpannā oṣadhayo bhavantyāpaśca tā upayujyamānāḥ prāṇāyurbalavīryaujaskaryo bhavanti //

Su.1.6.17 teṣāṃ punarvyāpado+adṛṣṭakāritāḥ ṣītoṣṇavātavarṣāṇi khalu viparītānyoṣadhīrvyāpādayantyapaśca //

Su.1.6.18 tāsāmupayogādvividharogaprādurbhāvo marako vā bhavediti //

Su.1.6.19 tatra avyāpannānāmoṣadhīnāmapāṃ copayogaḥ //

Su.1.6.20 kadācidavyāpanneṣvapyṛtuṣu kṛtyābhiśāparakṣaḥkrodhādharmairupadhvasyante janapadāḥ viṣauṣadhipuṣpagandhena vāyunopanītenākramyate to deśastatra doṣaprakṛtyaviśeṣeṇa kāsaścāsavamathupratiśyāyaśirorugjvarairupatapyante grahanakṣatracaritairvā gṛhadāraśayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbhāvairvā //

Su.1.6.21 tatra sthānaparityāgaśāntikarmaprāyaścittamaṅgalajapahomopahārejyāñjalinamaskārataponiyamadayādānadīkṣābhyupagamadevatābrāhmaṇaguruparairbhavitavyaṃ evaṃ sādhu bhavati //

Su.1.6.22 ata ūrdhvamavyāpannānāmṛtūnāṃ lakṣaṇānyupadekṣyāmaḥ //

Su.1.6.23ab vāyurvātyuttaraḥ śīto rajodhūmākulā diśaḥ /

Su.1.6.23cd channastuṣāraiḥ saviyā himānaddhā jalāśayāḥ //

Su.1.6.24ab darpitā dhvāṅkṣakhaṅgāhvamahiṣorabhrakuñjarāḥ /

Su.1.6.24cd rodhrapriyaṅgupunnāgāḥ puṣpitā himasāhvaye //

Su.1.6.25ab śiśire śītamadhikaṃ vātavṛṣṭyākulā diśaḥ /

Su.1.6.25cd śeṣaṃ hemantavat sarvaṃ vijñeyaṃ lakṣaṇaṃ budhaiḥ //

Su.1.6.26ab siddhavidyādharavadhūcaraṇālaktakāṅkite /

Su.1.6.26cd malaye candanalatāpariṣvaṅgādhivāsite //

Su.1.6.27ab vāti kāmijanānandajanano+anaṅgadīpanaḥ /

Su.1.6.27cd dampatyormānabhiduro vasante dakṣiṇo+anilaḥ //

Su.1.6.28ab diśo vasante vimalāḥ kānanairupaśobhitāḥ /

Su.1.6.28cd kiṃśukāmbhojabakulacūtāśokādipuṣpitaiḥ //

Su.1.6.29ab kokilāṣaṭpadagaṇairupagītā manoharāḥ /

Su.1.6.29cd dakṣiṇānilasaṃvītāḥ sumukhāḥ pallavojjvalāḥ //

Su.1.6.30ab grīṣme tīkṣṇāṃśurādityo māruto nairṛto+asukhaḥ /

Su.1.6.30cd bhūstaptā saritastanvyo diśaḥ prajvalitā iva //

Su.1.6.31ab bhrāntacakrāhvayugalāḥ payaḥpānākulā mṛgāḥ /

Su.1.6.31cd dhvastavīruttṛṇalatā viparṇāṅkitapādapāḥ //

Su.1.6.32ab prāvṛṣyambaramānaddhaṃ paścimānilakarṣitaiḥ /

Su.1.6.32cd ambudairvidyududdyotaprasrutaistumulasvanaiḥ //

Su.1.6.33ab komalaśyāmaśaṣpāḍhyā śakragopojjvalā mahī /

Su.1.6.33cd kadambanīpakuṭajasarjaketakibhūṣitā //

Su.1.6.34ab tatra varṣasu nadyo+ambhaśchanno{O.-t}khātataṭadrumāḥ /

Su.1.6.34cd vāpyaḥ protphullakumudanīlotpalavirājitāḥ //

Su.1.6.35ab bhūravyaktasthalaśvabhrā bahuśasyopaśobhitā /

Su.1.6.35cd nātigarjatsravanmeghaniruddhārkagrahaṃ nabhaḥ //

Su.1.6.36ab babhruruṣṇaḥ śaradyarkaḥ śvetābhravimalaṃ nabhaḥ /

Su.1.6.36cd tathā sarāṃsyamburuhairbhānti haṃsāṃsaghaṭṭitaiḥ //

Su.1.6.37ab paṅkaśuṣkadrumākīrṇā nimnonnatasameṣu bhūḥ /

Su.1.6.37cd bāṇasaptāhvabandhūkakāśāsanavirājitā //

Su.1.6.38ab svaguṇairatiyukteṣu viparīteṣu vā punaḥ /

Su.1.6.38cd viṣameṣvapi vā doṣāḥ kupyantyṛtuṣu dehinām //

Su.1.6.39ab haredvasante śleṣmāṇaṃ pittaṃ śaradi nirharet /

Su.1.6.39cd varṣāsu śamayedvāyuṃ prāgvikārasamucchrayāt //

iti suśrutasaṃhitāyāṃ sūtrasthāne ṛtucaryā nāma ṣasṭho+adhyāyaḥ //