saptamo+adhyāyaḥ /

Su.1.7.1 athāto yantravidhimadhyāyaṃ vyākhyāsyāmaḥ //

Su.1.7.2 yathovāca bhagavān dhanvantariḥ //

Su.1.7.3 yantraśatamekottaraṃ atrahastameva pradhānatamaṃ yantrāṇāmavagaccha (?.kiṃ kāraṇaṃ yasmāddhastādṛte yantrāṇāmapravṛttireva ) tadadhīnatvādyantrakarmaṇām //

Su.1.7.4 tatra manaḥśarīrābādhakarāṇi śalyāni teṣāmāharaṇopāyo yantrāṇi //

Su.1.7.5 tāni ṣaṭprakārāṇi tadyathā svastikayantrāṇi saṃdaṃśayantrāṇi tālayantrāṇi nāḍīyantrāṇi śalākāyantrāṇi upayantrāṇi ceti //

Su.1.7.6 tatra caturviṃśatiḥ svastikayantrāṇi dve saṃdaṃśayantre dve eva tālayantre viṃśatirnāḍyaḥ aṣṭāviṃśatiḥ śalākāḥ panñcaviṃśatirupayantrāṇi //

Su.1.7.7 tāni prāyaśo lauhāni bhavanti tatpratirūpakāṇi vā tadalābhe //

Su.1.7.8 tatra nānāprakārāṇāṃ vyālānāṃ mṛgapakṣiṇāṃ mukhairmukhāni yantrāṇāṃ prāyaśaḥ sadṛśāni tasmāttatsārūpyādāgamādupadeśādanyayantradarśanādyuktitaśca kārayet //

Su.1.7.9ab samāhitāni yantrāṇi kharaślakṣṇamukhāni ca /

Su.1.7.9cd sudṛḍhāni surūpāṇi sugrahāṇi ca kārayet //

Su.1.7.10 tatra svastikayantrāṇi aṣṭādaśāṅgulapramāṇāni siṃhavyāghravṛkatarakṣvṛkṣadvīpimārjāraśṛgālamṛgairivārukakākakaṅkakuraracāsabhāsaśaśaghātyulūkacilliśyenagṛdhrakrauñcabhṛṅgarājāñjalikarṇāvabhañjananandi(ā.ndī)mukhamukhāni masūrākṛtibhiḥ kīlairavabaddhāni mūle+aṅkuśavadāvṛttavāraṅgāṇi asthividaṣṭaśalyoddharaṇārthamupadiśyante //

Su.1.7.11 sanigraho+anigrahaśca saṃdaṃśau ṣoḍaśāṅgulau bhvataḥ tau svaṅnāṃsasirāsnāyugataśalyoddharaṇārthamupadiśyete //

Su.1.7.12 tālayantre dvādaśāṅgule matsyatālavadekatāladvitālake karṇanāsānāḍīśalyānāmāharaṇārtham //

Su.1.7.13 nāḍīyantrāṇi apyanekaprakārāṇi anekaprayojanāni ekatomukhānyubhayatomukhāni ca tāni srotogataśalyoddharaṇārthaṃ rogadarśanārthaṃ ācūṣaṇārthaṃ kriyāsaukaryārthaṃ ceti tāni srotodvārapariṇāhāni yathāyogadīrghāṇi ca / tatra bhagandarārśovraṇabastyuttarabastimūtravṛddhidakodaradhūmaniruddhaprakaśasanniruddhagudayantrāṇyalābūśṛṅgayantrāṇi coprariṣṭādvakṣyāmaḥ //

Su.1.7.14 śalākāyantrāṇyapi nānāprakārāṇi nānāprayojanāni yathāyogapariṇāhadīrghāṇi ca teṣāṃ gaṇḍūpadasarpaphaṇaśarapuṅkhabaḍiśamukhe dve dve eṣaṇavyūhanacālanāharaṇārthamupadiśyete masūradalamātramukhe dve kiṃcidānatāgre srotogataśalyoddharaṇārthaṃ ṣaṭ kārpāsakṛtoṣṇīṣāṇi pramārjanakriyāsu trīṇi darvyākṛtīni khallamukhāni kṣārauṣadhapraṇidhānārthaṃ trīṇyanyāni jāmbavavadanāni trīṇyaṅkuśavadanāni ṣaḍevāgnikarmasvabhipretāni nāsārbudaharaṇārthamekaṃ kolāsthidalamātramukhaṃ khallatīkṣṇoṣṭhaṃ añjanārthamekaṃ kalāyaparimaṇḍalamubhuyato mukulāgraṃ mūtramārgaviśodhanārthamekaṃ mālatīpuṣpavṛntāgrapramāṇaparimaṇḍalamiti //

Su.1.7.15 upayantrāṇyapi-rajjuveṇikāpaṭṭacarmāntavalkalalatāvastrāṣṭhīlāśmamudgarapāṇipādatalāṅgulijihvādantanakhamukhabālāśvakaṭakaśākhāṣṭhīvanapravāhaṇaharṣāyaskāntamayāni kṣārāgnibheṣajāni ceti //

Su.1.7.16ab etāni dehe sarvasmin dehasyāvayave tathā /

Su.1.7.16cd saṃdhau koṣṭhe dhamanyāṃ ca yathāyogaṃ prayojayet //

Su.1.7.17 yantrakarmāṇi tu nirghātanapūraṇabandhanavyūhanavartanacālanavivartanavivaraṇapīḍanamārgaviśodhanavikarṣaṇāharaṇāñchanonnamanavinamanabhañjanonmathanācūṣaṇaiṣaṇadāraṇarjūkaraṇaprakṣālanapradhamanapramārjanāni caturviṃśatiḥ //

Su.1.7.18ab svabuddhyā cāpi vibhajedyantrakarmāṇi buddhimān /

Su.1.7.18cd asaṃkhyeyavikalpatvācchalyānāmiti niścayaḥ //

Su.1.7.19 tatra atisthūlaṃ asāraṃ atidīrghaṃ atihrasvaṃ agrāhi viṣamagrāhi vakraṃ śithilaṃ atyunnataṃ mṛdukīlaṃ mṛdumukhaṃ mṛdupāśamiti dvādaśa yantradoṣāḥ //

Su.1.7.20ab etairdoṣairvinirmuktaṃ yantramaṣṭādaśāṅgulam /

Su.1.7.20cd praśastaṃ bhiṣajā jñeyaṃ taddhi karmasu yojayet //

Su.1.7.21ab dṛśyaṃ siṃhamukhādyaistu gūḍhaṃ kaṅkamukhādibhiḥ /

Su.1.7.21cd nirharettu śanaiḥ śalyaṃ śa(ā.śā)strayuktivyapekṣayā //

Su.1.7.22ab ni(ā.vi)vartate sādhvavagāhate ca śalyaṃ nigṛhyoddharate ca yasmāt //

Su.1.7.22cd yantreṣvataḥ kaṅkamukhaṃ pradhānaṃ sthāneṣu sarveṣvadhi(ā.vi)kāri caiva //

iti suśrutasaṃhitāyāṃ sūtrasthāne yantravidhirnāma saptamo+adhyāyaḥ //