ekādaśo+adhyāyaḥ /

Su.1.11.1 athātaḥ kṣārapākavidhimadhyāyaṃ vyākhyāsyāmaḥ //

Su.1.11.2 yathovāca bhagavān dhanvantariḥ //

Su.1.11.3 śastrānuśastrebhyaḥ kṣāraḥ pradhānatamaḥ chedyabhedyalekhyakaraṇāttridoṣaghnavādviśeṣakriyāvacāraṇācca //

Su.1.11.4 tatra kṣaraṇāt kṣaṇanādvā kṣāraḥ //

Su.1.11.5 nānauṣadhisamavāyāttridoṣaghnaḥ śuklatvāt saumyaḥ tasya saumyasyāpi sato dahanapacanadāraṇādiśaktiraviruddhā sa khalvāgneyauṣadhiguṇabhūyiṣṭhatvāt kaṭuka uṣṇastīkṣṇaḥ pa(ā.pā)cano vilayanaḥ śodhano ropaṇaḥ śoṣaṇaḥ stambhano lekhanaḥ kṛmyāmakaphakuṣṭhaviṣamedasāmupahantā puṃstvasya cātisevitaḥ //

Su.1.11.6 sa dvividhaḥ pratisāraṇīyaḥ pānīyaśca //

Su.1.11.7 tatra pratisāraṇīyaḥ kuṣṭhakiṭibhadadrumaṇḍalakilāsabhagandarārbudārśoduṣṭavraṇanāḍīcarmakīlatilakālakanyacchavyaṅgamaśakabāhyavidradhikṛmiviṣādiṣūpadiśyate saptasu ca mukharogeṣūpajihvādhijihvopakuśadantavaidarbheṣu tisṛṣu ca rohiṇīṣu eteṣvevānuśastrapraṇidhānamuktam //

Su.1.11.8 pānīyastu garagulmodarāgnisaṅgājīrṇārocakānāhaśarkarāśmaryābhyantaravidradhikṛmiviṣārśaḥsūpayujyate //

Su.1.11.9 ahitastu raktapitta(ā.tti)jvaritapittaprakṛtibālavṛddhadurbalabhramamadamūrcchātimiraparītebhyo+anyebhyaścaivaṃvidhebhyaḥ //

Su.1.11.10 taṃ cetarakṣāravaddagdhvā parisrāvayet tasya vistaro+anyatra //

Su.1.11.11 athetarastrividho mṛdurmadhyastīkṣṇaśca / taṃ cikīrṣuḥ śaradi girisānujaṃ śucirupoṣya praśaste+ahani praśastadeśajātamanupahataṃ madhyamavayasaṃ mahāntamasitamuṣkakamadhivāsyāparedyuḥ pāṭayitvā svaṇḍaśaḥ prakalpyāvapāṭya nirvāte deśe nicitiṃ kṛtvā sudhāśarkarāśca prakṣipya nilanālairādīpayet / athopaśānte+agnau tadbhasma pṛthaggṛhṇīyādbhasmaśarkarāśca / athānenaiva vidhānena kuṭajapalāśāśvakarṇapāribhadrakabibhītakāragvadhatilvakārkasnuhyapāmārgapāṭalānaktamālavṛṣakadalīcitrakapūtīkendravṛkṣāsphotāśvamārakasaptacchadāgnimanthaguñjāścatasraśca kośātakīḥ samūlaphalapatraśākhā dahet / tataḥ kṣāradroṇamudakadroṇaiḥ ṣaḍbhirāloḍya mūtrairvā yathoktairekaviṃśatikṛtvaḥ parisrāvya mahati kaṭāhe śanairdarvyā+avaghaṭṭayan vipacet / sa yadā bhavatyaccho raktastīkṣṇaḥ picchilaśca tamādāya mahati vastre parisrāvyetaraṃ vibhajya punaragnāvidhiśrayet / tata eva cakṣārodakāt kuḍavamadhyardhaṃ vā+apanayet / tataḥ kaṭaśarkarābhasmaśarkarākṣīrapākaśaṅkhanābhīragnivarṇāḥ kṛtvā+āyase pātre tasminneva kṣārodake niṣicya piṣṭvā tenaiva dvidroṇe+aṣṭapalasaṃmitaṃ śaṅkhānābhyādīnāṃ pramāṇaṃ prativāpya satatamaprmattaścainamavaghaṭṭayan vipacet / sa yathā nātisāndro nātidravaśca bhavati tathā prayateta / athainamāgatapākamavatāryānuguptamāyase kumbhe saṃvṛtamukhe nidadhyādeṣa madhyamaḥ //

Su.1.11.12 eṣa evāpratīvāpaḥ pakvaḥ saṃvyūhimo sṛduḥ //

Su.1.11.13 pratīvāpe yathālābhaṃ dantīdravantīcitrakalāṅgalakīpūtikapravālatālapatrīviḍasuvarcikākanakakṣīrīhiṅguvacātiviṣāḥ samāḥ ślakṣṇacūrṇāḥ śuktipramāṇāḥ pratīvāpaḥ / sa eva sapratīvāpaḥ pakvaḥ pākyastīkṣṇaḥ //

Su.1.11.14 teṣāṃ yathāvyādhibalamupayogaḥ //

Su.1.11.15 kṣīṇabale tu kṣārodakamāvapedbalakaraṇārtham //

Su.1.11.16 bhavataścātra /

Su.1.11.16ab naivātitīkṣṇo na mṛduḥ śuklaḥ ślakṣṇo+atha picchilaḥ /

Su.1.11.16cd aviṣyandī śivaḥ śīghraḥ kṣāro hyaṣṭaguṇaḥ smṛtaḥ //

Su.1.11.17ab atimārdavaśvaityauṣṇyataikṣṇyapaicchilyasarpitāḥ /

Su.1.11.17cd sāndratā+apakvatā hīnadravyatā doṣa ucyate //

Su.1.11.18 tatra kṣārasādhyavyādhivyādhitamupaveśya nivātātape deśe+asaṃbādhe+agropaharaṇīyoktena vidhānenopasaṃbhṛtasaṃbhāraṃ tato+asya tamavakāśaṃ nirīkṣyāvaghṛṣyāvalikhya pracchayitvā śalākayā kṣāraṃ pratisārayet dattvā vākśatamātramupekṣeta //

Su.1.11.19ab tasminnipatite vyādhau kṛṣṇatā dagdhalakṣaṇam /

Su.1.11.19cd tatrāmlavargaḥ śamanaḥ sarpirmadhukasaṃyutaḥ //

Su.1.11.20ab atha cet sthiramūlatvāt kṣāradagdhaṃ ca śīryate /

Su.1.11.20cd idamālepanaṃ tatra samagramavacārayet //

Su.1.11.21ab amlakāñjikabījāni tilān madhukameva ca /

Su.1.11.21cd prapeṣya samabhāgāni tenainamanulepayet //

Su.1.11.22ab tilakalkaḥ samadhuko ghṛtākto vraṇaropaṇaḥ /

Su.1.11.22cd rasenāmlena tīkṣṇena vīryoṣṇena ca yojitaḥ //

Su.1.11.23ab āgneyenāgninā tulyaḥ kathaṃ kṣāraḥ praśāmyati /

Su.1.11.23cd evaṃ cenmanyase vatsa procyamānaṃ nibodha me //

Su.1.11.24ab kaṭukastatra bhūyiṣṭho lavaṇo+anurasastathā /

Su.1.11.24cd amlena saha saṃyuktaḥ satīkṣṇalavaṇo rasaḥ //

Su.1.11.25ab mādhuyaṃ bhajate+atyarthaṃ tīkṣṇabhāvaṃ vimuñcati /

Su.1.11.25cd mādhuryācchamamāpnoti vahniradbhirivāplutaḥ //

Su.1.11.26 tatra samyagdagdhe vikāropaśamo lāghavamanāsrāvaśca // hīnadagdhe todakaṇḍujāḍyāni vyādhivṛddhiśca // atidagdhe dāhapākarāgasrāvāṅgamardaklamapipāsāmūrcchāḥ syurmaraṇaṃ vā //

Su.1.11.27 kṣāradagdhavraṇaṃ tu yathādoṣaṃ yathādoṣaṃ yathāvyādhi copakramet //

Su.1.11.28 atha naite kṣārakṛtyāḥ tadyathā durbalabālasthavirabhīrusarvāṅgaśūnodariraktapittigarbhiṇyṛtumatīpravṛddhajvaripramehirūkṣakṣatakṣīṇatṛṣṇāmūrcchopadrutaklībāpavṛttodvṛttaphalayonayaḥ //

Su.1.11.29 tathā marmasirāsnāyusandhitaruṇāsthisevanīdhamanīgalanābhinakhāntaḥśephaḥsrotaḥsvalpamāṃseṣu ca pradeśeṣvakṣṇośca na dadyādanyatra vartmarogāt //

Su.1.11.30 tatra kṣārasādhyeṣvapi vyādhiṣu śūnagātramasthiśūlinamannadveṣiṇaṃ hṛdayasandhipīḍopadrutaṃ ca kṣāro na sādhayati //

Su.1.11.31 bhavati cātra /

Su.1.11.31ab viṣāgniśastrāśanimṛtyukalpaḥ kṣāro bhavatyalpamatiprayuktaḥ /

Su.1.11.31cd sa dhīmatā samyaganuprayukto rogānnihanyādacireṇa ghorān //

iti śrīsuśrutasaṃhitāyāṃ sūtrasthāne kṣārapākavidhirnāmaikādaśo+adhyāyaḥ //