dvādaśo+adhyāyaḥ /

Su.1.12.1 athāto+agnikarmavidhimadhyāyaṁ vyākhyāsyāmaḥ //

Su.1.12.2 yathovāca bhagavān dhanvantariḥ //

Su.1.12.3 kṣārādagnirgarīyān kriyāsu vyākhyātaḥ taddagdhānāṁ rogāṇāmapunarbhāvādbheṣajaśastrakṣārairasādhyānāṁ satsādhyatvācca //

Su.1.12.4 athemāni dahanopakaraṇāni tadyathā pippalyajāśakṛdgodantaśaraśalākājāmbavauṣṭhetaralauhāḥ kṣaudraguḍasnehāśca / tatra pippalyajāśakṛdgodantaśaraśalākāstvaggatānāṁ jāmbavauṣṭhetaralauhā māṁsagatānāṁ kṣaudraguḍasnehāḥ sirāsnāyusandhyasthigatānām //

Su.1.12.5 tatrāgnikarma sarvartuṣu kuryādanyatra śaradgrīṣmābhyāṁ tatrāpyātyayike+agnikarmasādhye vyādhau tatpratyanīkaṁ vidhiṁ kṛtvā //

Su.1.12.6 sarvavyādhiṣvṛtuṣu ca picchilamannaṁ bhuktavataḥ (? karma kurvīta) aśmarībhagandarārśomukharogeṣvabhuktavataḥ //

Su.1.12.7 tatra dvividhamagnikarmāhureke tvagdagdhaṁ māṁsadagdhaṁ ca iha tu sirāsnāyusandhyasthiṣvapi va pratiṣiddho+agniḥ //

Su.1.12.8 tatra śabdaprādurbhāvo durgandhatā tvaksaṁkocaśca tvagdagdhe kapotavarṇatā+alpaśvayathuvedanā śuṣkasaṁkucitavraṇatā ca māṁsadagdhe kṛṣṇonnatavraṇatā srāvasannirodhaśca sirāsnāyudagdhe rūkṣāruṇatā karkaśasthiravraṇatā ca sandhyasthidagdhe //

Su.1.12.9 tatra śirorogādhimanthayorbhrūlalāṭaśaṅkhapradeśeṣu dahet vartmarogeṣvārdrālaktakapraticchannāṁ dṛṣṭiṁ kṛvā vartmaromakūpān (? dahet ) //

Su.1.12.10 tvaṅnāṁsasirāsnāyusandhyasthisthite+atyugraruji vāyāvucchritakaṭhinasupramāṁse vraṇe granthyarśo+arbudabhagandarāpacīślīpadacarmakīlatilakālakāntravṛddhisandhisirācchedanādiṣu nāḍīśoṇitātipravṛttiṣu cāgnikarma kuryāt //

Su.1.12.11 tatra valaya-bindu-vilekhā-pratisāraṇānīti dahanaviśeṣāḥ //

Su.1.12.12 bhavati cātra /

Su.1.12.12ab rogasya saṁsthānamavekṣya samyaṅgarasya marmāṇi balābalaṁ ca /

Su.1.12.12cd vyādhiṁ tathartuṁ ca samīkṣya samyak tato vyavasyedbhiṣagagnikarma //

Su.1.12.13 tatra samyagdagdhe madhusarpirbhyāmabhyaṅgaḥ //

Su.1.12.14 athemānagninā pariharet pittaprakṛtimantaḥśoṇitaṁ bhinnakoṣṭhamanuddhṛtaśalyaṁ durbalaṁ bālaṁ vṛddhaṁ bhīrumanekavraṇapīḍitamasvedyāṁśceti //

Su.1.12.15 ata ūrdhvamitarathādagdhalakṣaṇaṁ vakṣyāmaḥ / tatra snigdhaṁ rūkṣaṁ va+āśritya dravyamagnirdahati agnisaṁtapto hi snehaḥ sūkṣmasirānusāritvāttvagādīnanupraviśyāśu dahati tasmāt snehadagdhe+adhikā rujo bhavanti //

Su.1.12.16 tatra pluṣṭaṁ durdagdhaṁ samyagdagdhamatidagdhaṁ ceti caturvidhamagnidagdham / tatra yadvivarṇaṁ pluṣyate+atimātraṁ tat pluṣṭaṁ yatrottiṣṭhanti sphoṭāstīvrāścoṣadāharāgapākavedanāścirāccopaśāmyanti taddrudagdhaṁ samyagdgdhamanavagāḍhaṁ tālaphalavarṇaṁ susaṁsthitaṁ pūrvalakṣaṇayuktaṁ ca atidagdhe māṁsāvalambanaṁ gātraviśleṣaḥ sirāsnāyusandhyasthivyāpādanamatimātraṁ jvaradāhapipāsāmūrcchāścopadravā bhavanti vraṇaścāsya cireṇa rohati rūḍhaśca vivarṇo bhavati / tadetaccaturvidhamagnidagdhalakṣaṇamātmakarmaprasādhakaṁ(ā.naṁ)bhavati //

Su.1.12.17 bhavati cātra /

Su.1.12.17ab agninā kopitaṁ raktaṁ bhṛśaṁ jantoḥ prakupyati /

Su.1.12.17cd tatastenaiva vegena pittamasyābhyudīryate //

Su.1.12.18ab tulyavīrye ubhe hyete rasato dravyatastathā /

Su.1.12.18cd tenāsya vedanāstīvrāḥ prakṛtyā ca vidahyate /

Su.1.12.19ab sphoṭāḥ śīghraṁ prajāyante jvarastṛṣṇā ca vardhate //

Su.1.12.19cd dagdhasyopaśamārthāya cikitsā saṁpravakṣyate //

Su.1.12.20ab pluṣṭasyāgnipratapanaṁ kāryamuṣṇaṁ tathauṣadham /

Su.1.12.20cd śarīre svinnabhūyiṣṭhe svinnaṁ bhavati śoṇitam //

Su.1.12.21ab prakṛtyā hyudakaṁ śītaṁ skandayatyatiśoṇitam /

Su.1.12.21cd tasmāt sukhayati hyuṣṇaṁ natu śītaṁ kathaṁcana //

Su.1.12.22ab śītāmuṣṇāṁ ca durdagdhe kriyāṁ kuryādbhiṣak punaḥ /

Su.1.12.22cd ghṛtālepanasekāṁstu śītānevāsya kārayet //

Su.1.12.23ab samyagdagdhe tugākṣīrīplakṣacandanagairikaiḥ /

Su.1.12.23cd sāmṛtaiḥ sarpiṣā snigdhairālepaṁ kārayedbhiṣak //

Su.1.12.24ab grāmyānūpaudakaiścainaṁ piṣṭairmāṁsaiḥ pralepayet /

Su.1.12.24cd pittavidradhivaccainaṁ santatoṣmāṇamācaret //

Su.1.12.25ab atidagdhe viśīrṇāni māṁsānyuddhṛtya śītalām /

Su.1.12.25cd kriyāṁ kuryādbhiṣak paścācchālitaṇḍulakaṇḍanaiḥ //

Su.1.12.26ab tindukītvakkapālairvā ghṛtamiśraiḥ pralepayet /

Su.1.12.26cd vraṇaṁ guḍūcīpatrairvā chādayedathavaudakaiḥ //

Su.1.12.27ab kriyāṁ ca nikhilāṁ kuryādbhiṣak pittavisarpavat /

Su.1.12.27cd madhūcchiṣṭaṁ samadhukaṁ rodhraṁ sarjarasaṁ tathā //

Su.1.12.28ab mañjiṣṭhāṁ cadanaṁ mūrvāṁ piṣṭvā sarpirvipācayet /

Su.1.12.28cd sarveṣāmagnidagdhānāmetadropaṇamuttamam //

Su.1.12.29ab snehadagdhe kriyāṁ rūkṣāṁ viśeṣeṇāvacārayet /

Su.1.12.29cd ata ūrdhvaṁ pravakṣyāmi dhūmopahatalakṣaṇam //

Su.1.12.30ab śvasiti kṣauti cātyarthamatyādhamati kāsate /

Su.1.12.30cd cakṣuṣoḥ paridāhaśca rāgaścaivopajāyate //

Su.1.12.31ab sadhūmakaṁ niśvasiti ghreyamanyanna vetti ca /

Su.1.12.31cd tathaiva ca rasān sarvān śrutiścāsyopahanyate //

Su.1.12.32ab tṛṣṇādāhajvarayutaḥ sīdatyatha ca mūrcchati /

Su.1.12.32cd dhūmopahata ityevaṁ śṛṇu tasya cikitsitam //

Su.1.12.33ab sarpirikṣurasaṁ drākṣāṁ payo vā śarkarāmbu vā /

Su.1.12.33cd madhurāmlau rasau vā+api vamanāya pradāpayet //

Su.1.12.34ab vamataḥ koṣṭhaśuddhiḥ syāddhūmagandhaśca naśyati /

Su.1.12.34cd vidhinā+anena śāmyanti sadanakṣavathujvarāḥ //

Su.1.12.35ab dāhamūrcchātṛḍādhmānaśvāsakāsāśca dāruṇāḥ /

Su.1.12.35cd madhurairlavaṇāmlaiśca kaṭukaiḥ kavalagrahaiḥ //

Su.1.12.36ab samyaggṛhṇātīndriyārthān manaścāsya prasīdati /

Su.1.12.36cd śirovirecanaṁ cāsmai dadyādyogena śāstravit //

Su.1.12.37ab dṛṣṭirviśudhyate cāsya śirogrīvaṁ ca dehinaḥ /

Su.1.12.37cd avidāhi laghu snigdhamāhāraṁ cāsya kalpayet //

Su.1.12.38ab uṣṇavātātapairdagdhe śītaḥ kāryo vidhiḥ sadā /

Su.1.12.38cd śītavarṣānilairdagdhe snigdhamuṣṇaṁ ca śasyate //

Su.1.12.39ab tathā+atitejasā dagdhe siddhirnāsti kathaṁcan /

Su.1.12.39cd indravajrāgnidaghe+api jīvati pratikārayet //

iti śrīsuśrutasaṁhitāyāṁ sūtrasthāne+agnikarmavidhairnāma dvādaśo+adhyāyaḥ //