trayodaśo+adhyāyaḥ /

Su.1.13.1 athāto jalaukāvacāraṇīyamadhyāyaṃ vyākhyāsyāmaḥ //

Su.1.13.2 yathovāca bhagavān dhanvantariḥ //

Su.1.13.3 nṛpāḍhyabālasthavirabhīrudurbalanārīsukumārāṇāmanugrahārthaṃ paramasukumāro+ayaṃ śoṇitāvasecanopāyo+abhihito jalaukasaḥ //

Su.1.13.4 tatra vātapittakaphaduṣṭaśoṇitaṃ yathāsaṃkhyaṃ śṛṅgajalaukolābubhiravasecayet (? snigdhaśītarūkṣatvāt ) sarvāṇi sarvairvā //

Su.1.13.5 bhavanti cātra /

Su.1.13.5ab uṣṇaṃ samadhurasnigdhaṃ gavāṃ śṛṅgaṃ prakīrtitam /

Su.1.13.5cd tasmādvātopasṛṣṭe tu hitaṃ tadavasecane //

Su.1.13.6ab śītādhivāsā madhurā jalaukā vārisaṃbhavā /

Su.1.13.6cd tasmāt pittopasṛṣṭe tu hitā sā tvavasecane //

Su.1.13.7ab alābu kaṭukaṃ rūkṣaṃ tīkṣṇaṃ ca parikīrtitam /

Su.1.13.7cd tasmāccleṣmopasṛṣṭe tu hitaṃ tadavasecane //

Su.1.13.8 tatra pracchite tanubastipaṭalāvanaddhena śrṅgeṇa śoṇitamavasecayedācūṣaṇāt sāntardīpayā+alābvā //

Su.1.13.9 jalamāsāmāyuriti jalāyukāḥ jalamāsāmoka iti jalaukasaḥ //

Su.1.13.10 tā dvādaśa tāsāṃ saviṣāḥ ṣaṭ tāvatya eva nirviṣāḥ //

Su.1.13.11 tatra saviṣāḥ kṛṣṇā karburā alagardā indrāyudhā sāmudrikā gocandanā ceti / tāsu añjanacūrṇavarṇā pṛthuśirāḥ kṛṣṇā varmimatsyavadāyatā chinnonnatakukṣiḥ karburā romaśā mahāpārśvākṛṣṇamukhī alagardā indrāyudhavadūrdhvarājibhiścitritā indrāyudhā īṣadasitapītikā vicitrapuṣpākṛticitrā sāmudrikāḥ govṛṣaṇavadadhobhāge dvidhābhūtākṛtiraṇumukhī gocandaneti / tābhirdaṣṭe puruṣe daśe śvayathuratimātraṃ kaṇḍūrmūrcchā jvaro dāhaśchardirmadaḥ sadanamiti liṅgāni bhavanti / tatra mahāgadaḥ pānālepananasyakarmādiṣūpayojyaḥ / indrāyudhādaṣṭamasādhyam / ityetāḥ saviṣāḥ sacikitsitā vyākhyātāḥ //

Su.1.13.12 atha nirviṣāḥ kapilā piṅgalā śaṅkumukhī mūṣikā puṇḍarīkamukhī sāvarikā ceti / tatra manaḥśilārañjitābhyāmiva pārśvābhyāṃ pṛṭṣhe snigdhamudgavarṇā kapilā yakṛdvarṇā śīghrapāyinī dirghatīkṣṇamukhī śaṅkumukhī mūṣikākṛtivarṇā+aniṣṭagandhā ca mūṣikā mudgavarṇā puṇḍarīkatulyavaktrā puṇḍarīkamukhī snigdhā padmapatravarṇā+aṣṭādaśāṅgulapramāṇā sāvarikā sā ca paśvarthe ityetā aviṣā vyākhyātāḥ //

Su.1.13.13 tāsāṃ yavanapāṇḍyasahyapautanādīni kṣetrāṇi teṣu mahāśarīrā balavatyaḥ śīghrapāyinyo mahāśanā nirviṣāśca viśeṣeṇa bhvanti / tatra saviṣamatsyakīṭadarduramūtrapurīṣakothajātāḥ kaluṣeṣvambhaḥsu ca sabiṣāḥ padmotpalanalinakumudasaugandhikakuvalayapuṇḍarīkaśaivalakothajātā vimaleṣvambhaḥsu ca nirviṣāḥ //

Su.1.13.14 bhavati cātra /

Su.1.13.14ab kṣetreṣu vicarantyetāḥ salilāḍhyasugandhiṣu /

Su.1.13.14cd na ca saṃkīrṇacāriṇyo na ca paṅkeśayāḥ sukhāḥ //

Su.1.13.15 tāsāṃ grahaṇamārdracarmaṇā anyairvā prayogairgṛhṇīyāt //

Su.1.13.16 athaināṃ nave mahati ghaṭe sarastaḍāgodakapaṅkamāvāpya nidadhyāt bhakṣyārthe cāsāmupaharecchaivalaṃ vallūramaudakāṃśca kandāṃścūrṇīkṛtya śayyārthaṃ tṛṇamaudakāni ca patrāṇi tryahāttryahāccābhyo+anyajjalaṃ bhakṣyaṃ ca dadyāt saptarātrāt saptarātrācca ghaṭamanyaṃ saṃkrāmayet //

Su.1.13.17 bhavati cātra /

Su.1.13.17ab sthūlamadhyāḥ parikliṣṭāḥ pṛthvyo mandaviceṣṭitāḥ /

Su.1.13.17cd agrāhiṇyo+alpapāyinyaḥ saviṣāśca na pūjitāḥ //

Su.1.13.18 atha jalaukovasekasādhyavyādhitamupaveśya saṃveśya vā virūkṣya cāsya tamavakāśaṃ mṛdgomayacūrṇairyadyarujaḥ syāt / gṛhītāśca tāḥ sarṣaparajanīkalkodakapradigdhagātrīḥ salilasarakamadhye muhūrtasthitā vigataklamā jñātvā tābhī rogaṃ grāhayet / ślakṣṇaśuklārdrapicuprotāvacchannāṃ kṛtvā mukhamapāvṛṇuyāt agṛhṇantyai kṣīrabinduṃ śoṇitabinduṃ vā dadyācchastrapadāni vā kurvīta yadyevamapi na gṛhṇīyāttadā+anyāṃ grāhayet //

Su.1.13.19 yadā ca niviśate+aśvakhuravadānanaṃ kṛtvonnamya ca skandhaṃ tadā jānīyādgṛhṇātīti cārdravastrāvacchannāṃ dhārayet secayecca //

Su.1.13.20 daṃśe todakaṇḍuprādurbhāvairjānīyācchuddhamiyamādatta iti śuddhamādadānāmapanayet atha śoṇitagandhena na muñcenmukhamasyāḥ saindhavacūrṇenāvakiret //

Su.1.13.21 atha patiatāṃ taṇḍulakaṇḍanapradigdhagātrīṃ tailalavaṇābhyaktamukhīṃ vāmahastāṅguṣṭhāṅgulībhyāṃ gṛhītapucchāṃ dakṣiṇahastāṅguṣṭhāṅgulibhyāṃ śanaiḥ śanairanulomamanumārjayedāmukhāt vāmayet tāvadyāvat samyagvāntaliṅgānīti / samyagvāntā salilasarakanyastā bhoktukāmā satī caret / yā sīdatī na ceṣṭate sā durvāntā tāṃ punaḥ samyagvāmayet / durvāntāyā vyādhirasādhya indramado (ā.raktamado) nāma bhavati / atha suvāntāṃ pūrvavat sannidadhyāt //

Su.1.13.22 śoṇitasya ca yogāyogānavekṣya śatadhautaghṛtābhyaṅgastatpicudhāraṇaṃ vā jalaukovraṇān madhunā+avaghaṭṭayet śitābhiradbhiśca pariṣecayedbadhnīta vā kaṣāyamadhurasnigdhaśītaiśca pradehaiḥ pradihyādit //

Su.1.13.23 bhavati cātra /

Su.1.13.23ab kṣetrāṇi grahaṇaṃ jātīḥ poṣaṇaṃ sāvacāraṇam /

Su.1.13.23cd jalaukasāṃ ca yo vetti tatsādhyān sa jayedgadān //

iti suśrutasaṃhitāyāṃ sūtrasthāne jalaukāvacāraṇīyo nāma trayodaśo+adhyāyaḥ //