caturdaśo+adhyāyaḥ /

Su.1.14.1 athātaḥ śoṇitavarṇanīyamadhyāyaṁ vyākhyāsyāmaḥ //

Su.1.14.2 yathovāca bhagavān dhanvantariḥ //

Su.1.14.3 tatra pāñcabhautikasya caturvidhasya ṣaḍrasasya dvividhavīryasyāṣṭavidhāvīryasya vā+anekaguṇasyopayuktasyāhārasya samyakpariṇatasya yastejobhūtaḥ sāraḥ paramasūkṣmaḥ sa rasa ityucyate tasya ca hṛdayaṁ sthānaṁ sa hṛdayāccaturviṁśtiṁdhamanīranupraviśyordhvagā daśa daśa cādhogāminyaścatasraśca tiryaggāḥ kṛtsnaṁ śarīramaharahastarpayati vardhayati dhārayati yāpayati cādṛṣṭahetukena karmaṇā / tasya śarīramanusarato+anumānādgatirupalakṣayitavyā kṣayavṛddhivaikṛtaiḥ / tasmin sarvaśarīrāvayavadoṣadhātumalāśayānusāriṇi rase jijñāsā kimayaṁ saumyastaijasa iti / atrocyate sa khalu dravānusārī snehanajīvanatarpaṇadhāraṇādibhirviśeṣaiḥ saumya ityavagamyate //

Su.1.14.4 sa khalvāpyo raso yakṛtplīhānau prāpya rāgamupaiti //

Su.1.14.5 bhavataścātra /

Su.1.14.5ab rañjitāstejasā tvāpaḥ śarīrasthena dehinām /

Su.1.14.5cd avyāpannāḥ prasannena raktamityabhidhīyate //

Su.1.14.6ab rasādeva striyā raktaṁ rajaḥsaṁjñaṁ pravartate /

Su.1.14.6cd tadvarṣāddvyādaśādūrdhvaṁ yāti pañcāśataḥ kṣayam //

Su.1.14.7 ārtavaṁ śoṇitaṁ tvāgneyaṁ agnīṣomīyatvādgarbhasya //

Su.1.14.8 pāñcabhautikaṁ tvapare jīvaraktamāhurācāryāḥ //

Su.1.14.9ab vesratā dravatā rāgaḥ spandanaṁ laghutā tathā /

Su.1.14.9cd bhūmyādīnāṁ guṇā hyete dṛśyante cātra śoṇite //

Su.1.14.10ab rasādraktaṁ tato māṁsaṁ māṁsānmedaḥ prajāyate /

Su.1.14.10cd medaso+asthi tato majjā majjñaḥ śukraṁ tu jāyate //

Su.1.14.11 tatraiṣāṁ (? sarva ) dhātūnāmannapānarasaḥ prīṇayitā //

Su.1.14.12ab rasajaṁ puruṣaṁ vidyādrasaṁ rakṣetprayatnaḥ /

Su.1.14.12cd annātpānācca matimānācārāccāpyatandritaḥ //

Su.1.14.13 tatra rasa gatau dhātuḥ aharahargacchatītyato rasaḥ //

Su.1.14.14 sa khalu trīṇi trīṇi kalāsahasrāṇi pañcadaśa ca kalā ekaikasmin dhātāvavatiṣṭhate evaṁ māsena rasaḥ śukrībhavati strīṇāṁ cārtavam //

Su.1.14.15 bhavati cātra /

Su.1.14.15ab aṣṭādaśasahasrāṇi saṅkhyā hyasmin samuccaye /

Su.1.14.15cd kalānāṁ navatiḥ proktā svatantraparatantrayoḥ //

Su.1.14.16 sa śabdārcirjalasantānavadaṇunā viśeṣeṇānudhāvatyevaṁ śarīraṁ kevalam //

Su.1.14.17 vājīkaraṇyastvoṣadhayaḥ svabalaguṇotkarṣādvirecanavadupayuktāḥ śukraṁ virecayanti //

Su.1.14.18 yathāhi puṣpamukulastho gandho na śakyamihāstīti vaktumatho naivā(ā.naiva cā)stīti athavā+a(? ca)sti satāṁ bhāvānāmabhivyaktiriti kṛ(ā.jñā)tvā kevalaṁ saukṣmyānnābhivyajyate sa eva puṣpe vivṛtapatrakeśare kālāntareṇābhivyaktiṁ gacchati evaṁ bālānāmapi vayaḥpariṇāmācchukraprādurbhāvo bhavati romarājyādayaśca viśeṣā nārīṇām / (? rajasi copacīyamāne śanaiḥ śanaiḥ stanagarbhāśayayonyabhivṛddhirbhavati //

Su.1.14.19 sa evānnaraso vṛddhānāṁ (? jarā)paripakvaśarīratvādaprīṇano bhavati //

Su.1.14.20 ta ete śrīradhāraṇāddhātava ityucyante //

Su.1.14.21 teṣāṁ kṣayavṛddhī śoṇitanimitte tasmāttadadhikṛtya vakṣyāmaḥ / tatra phanilamaruṇaṁ kṛṣṇaṁ parūṣaṁ tanu śīghragamaskandi ca vātena duṣṭaṁ nīlaṁ pītaṁ haritaṁ śyāvaṁ visramaniṣṭaṁ pipīlikāmakṣikāṇāmaskandi ca pittaduṣṭaṁ gairikodakapratīkāśaṁ snigdhaṁ śītalaṁ bahalaṁ picchilaṁ cirasrāvi māṁsapeśīprabhaṁ ca śleṣmaduṣṭaṁ sarvalakṣaṇasaṁyuktaṁ kāñjikābhaṁ viśeṣato durgandhi ca sannipātaduṣṭaṁ (? pittavadraktenātikṛṣṇaṁ ca) dvidoṣaliṅgaṁ saṁsṛṣṭaṁ / (? jīvaśoṇitamanyatra vakṣyāmaḥ )//

Su.1.14.22 indragopakapratīkāśamasaṁhatamavivarṇaṁ ca prakṛtisthaṁ jānīyāt //

Su.1.14.23 visrāvyāṇyanyatra vakṣyāmaḥ //

Su.1.14.24 athāvisrāvyāḥ sarvāṅgaśophaḥ kṣīṇasya cāmlabhojananimittaḥ pāṇdurogyarśasodariśoṣigarbhiṇīnāṁ ca śvayathavaḥ //

Su.1.14.25 tatra śastravisrāvaṇaṁ dvividhaṁ pracchānaṁ sirāvyadhanaṁ ca //

Su.1.14.26 tatra ṛjvasaṁkīrṇaṁ sūkṣmaṁ samamanavagāḍhamanuttānamāśu ca śastraṁ pātayenmarmasirāsnāyusandhīnāṁ cānupaghāti //

Su.1.14.27 tatra durvine durviddhe śītavātayorasvinne bhuktamātre skandatvācchoṇitaṁ na sravatyalpaṁ vā sravati //

Su.1.14.28ab madamūrcchāśramārtānāṁ vātaviṇmūtrasaṁginām /

Su.1.14.28cd nidrābhibhūtabhītānāṁ nṛṇāṁ nāsṛk pravartate //

Su.1.14.29 tadduṣṭaṁ śoṇitamanirhriyamāṇaṁ kaṇḍūśopharāgadāhapākavedanā janayet //

Su.1.14.30 atyuṣṇe+atisvinne+atividdhe+ajñairvasrāvitamatipravartate tadatipravṛttaṁ śiro+abhitāpamāndhyamadhimanthatimiraprādurbhāvaṁ dhātukṣayamākṣepakaṁ pakṣāghātamekāṅgavikāraṁ tṛṣṇādāhau hikkāṁ kāsaṁ śvāsaṁ pāṇḍurogaṁ maraṇaṁ cāpādayati //

Su.1.14.31 bhavanti cātra /

Su.1.14.31ab tasmānna śite nātyuṣṇe nāsvinne nātitāpite /

Su.1.14.31cd yavāgūṁ pratipītasya śoṇitaṁ mokṣayedbhiṣak //

Su.1.14.32ab samyaggatvā yadā raktaṁ svayamevāvatiṣṭhate /

Su.1.14.32cd śuddhaṁ tadā vijānīyāt samyagvisrāvitaṁ ca tat //

Su.1.14.33ab lāghavaṁ vedanāśāntirvyādhervegaparikṣayaḥ /

Su.1.14.33cd samyagvisrāvite liṅgaṁ prasādo manasastathā //

Su.1.14.34ab tvagdoṣā granthayaḥ śophā rogāḥ śoṇitajāśca ye /

Su.1.14.34cd raktamokṣaṇaśīlānāṁ na bhavanti kadācana //

Su.1.14.35 atha khalvapravartamāne rakte elāśītaśivakuṣṭhatagarapāṭhābhadradāruviḍaṅgacitrakatrikaṭukāgāradhūmaharidrārkāṅkuranaktamālaphalairyathālābhaṁ tribhiścaturbhiḥ samastairvā cūrṇīkṛtairlavanātailapragāḍhairvraṇamukhamavagharṣayedevaṁ samyak pravartate //

Su.1.14.36 athātipravṛtte rodhramadhukapriyaṅgupattaṅgagairikasarjarasarasāñjanaśālmalīpuṣpaśaṅkhaśuktimāṣayavagodhūmacūrṇaiḥ śanaiḥ śanairvraṇamukhamavacūrṇyāṅgulyagreṇāvapīḍayet sālasarjārjūnārimedameṣaśṛnṅgadhavadhanvantvagbhirvā cūrṇitābhiḥ kṣaumeṇa vā dhmāpitena samudraphenalākṣācūrṇairvā yathoktairvraṇabandhanadravyairgāḍhaṁ badhnīyāt śītāccchādanabhojanāgāraiḥ śītaiḥ pariṣekapradehaiścopācaret kṣārenāgninā vā dahedyathoktaṁ vyadhanādanantaraṁ vā tāmevātipravṛttāṁ sirāṁ vidhyet kākolyādikvāthaṁ vā śarkarāmadhumadhuraṁ pāyayet eṇahariṇorabhraśaśamahiṣavarāhāṇāṁ vā rudhiraṁ kṣirayūṣarasaiḥ susnigdhaiścāśnīyāt upadravāṁśca yathāsvamupacaret //

Su.1.14.37ab dhātukṣayāt srute rakte mandaḥ saṁjāyate+analaḥ /

Su.1.14.37cd pavanaśca paraṁ lopaṁ yāti tasmāt prayatnaḥ //

Su.1.14.38ab taṁ nātiśītairlaghubhiḥ snigdhaiḥ śoṇitavardhanaiḥ /

Su.1.14.38cd īṣadamlairanamlairvā bhojanaiḥ samupācaret //

Su.1.14.39ab caturvidhaṁ yadetaddhi rudhirasya nivāraṇam /

Su.1.14.39cd saṁdhānaṁ skandanaṁ caiva pācanaṁ dahanaṁ tathā //

Su.1.14.40ab vraṇaṁ kaṣāyaḥ saṁdhatte raktaṁ skandayate himam /

Su.1.14.40cd tathā saṁpācayedbhasma dāhaḥ saṁkocayet sirāḥ //

Su.1.14.41ab askandamāne rudhire saṁdhānāni prayojayet /

Su.1.14.41cd saṁdhāne bhraśyamāne tu pācanaiḥ samupācaret /

Su.1.14.42ab kalpairetaistribhirvaidyaḥ prayateta yathāvidhi /

Su.1.14.42cd asiddhimatsu caiteṣu dāhaḥ parama iṣyate /

Su.1.14.43ab śeṣadoṣe yato rakte na vyādhirativartate /

Su.1.14.43cd sāvaśeṣe tataḥ stheyaṁ na tu kuryādatikramam //

Su.1.14.44ab dehasya rudhiraṁ mūlaṁ rudhireṇaiva dhāryate /

Su.1.14.44cd tasmādyatnena saṁrakṣyaṁ raktaṁ jīva iti sthitiḥ //

Su.1.14.45ab srutaraktasya sekādyaiḥ śītaiḥ prakupite+anile /

Su.1.14.45cd śophaṁ satodaṁ loṣṇena sarpiṣā pariṣecayet //

iti suśrutasaṁhitāyāṁ sūtrasthāne śoṇitavarṇanīyo nāma caturdaśo+adhyāyaḥ //