pañcadaśo+adhyāyaḥ /

Su.1.15.1 athāto doṣadhātumalakṣayavṛddhivijñānīyamadhyāyaṃ vyākhyāsyāmaḥ //

Su.1.15.2 yathovāca bhagavān dhanvantariḥ //

Su.1.15.3 doṣadhātumalamūlaṃ hi śarīraṃ tasmādeteṣāṃ lakṣaṇamucyamānamupadhāraya //

Su.1.15.4.1 tatra praspandanodvahanapūranāvivekadhāraṇalakṣaṇo vāyuḥ pañcadhā pravibhaktaḥ śarīraṃ dhārayati //

Su.1.15.4.2 rāgapaktyojastejomedhoṣmakṛtpittaṃ pañcadhā pravibhaktamagnikarmaṇā+anugrahaṃ karoti //

Su.1.15.4.3 sandhisaṃśleṣaṇasnehanaropaṇapūraṇabalasthairyakṛcchleṣmā pañcadhā pravibhakta udakakarmaṇā+anugrahaṃ karoti //

Su.1.15.5 rasastuṣṭiṃ prīṇanaṃ raktapuṣṭiṃ ca karoti raktaṃ varṇaprasādaṃ māṃsapuṣṭiṃ jīvayati ca māṃsaṃ śarīrapuṣṭiṃ medasaśca medaḥ snehasvedau dṛḍhatvaṃ puṣṭimasthnāṃ ca asthīni dehadhāraṇaṃ majjñaḥ puṣṭiṃ ca majjā prītiṃ snehaṃ balaṃ śukrapuṣṭiṃ pūraṇamasthnāṃ ca karoti śukraṃ dhairyaṃ cyavanaṃ prītiṃ dehabalaṃ harṣaṃ bījārthaṃ ca //

Su.1.15.6 purīṣamupastambhaṃ vāyvagnidhāraṇaṃ ca bastipūraṇavikledakṛnmūtraṃ svedaḥ kledatvaksaukumāryakṛt //

Su.1.15.7 raktalakṣaṇamārtavaṃ garbhakṛcca garbho garbhalakṣaṇaṃ stanyaṃ stanayorāpīnatvajananaṃ jīvanaṃ ceti //

Su.1.15.8 tatra vidhivatparirakṣaṇaṃ kurvīt //

Su.1.15.9 ata ūrdhvameṣāṃ kṣīṇalakṣaṇaṃ vakṣyāmaḥ tatra vātakṣaye mandaceṣṭatā+alpāvāktvamapraharṣo mūḍhasaṃjñatā ca pittakṣaye mandoṣmāgnitā niṣprabhatvaṃ(ā.tā) ca śleṣmakṣaye rūkṣatā+antardāha āmāśayetaraśleṣmāśayaśūnyatā sandhiśaithilyaṃ tṛṣṇā daurbalyaṃ prajāgaraṇaṃ ca //

Su.1.15.10 tatra svayonivardhanānyeva pratīkāraḥ //

Su.1.15.11 rasakṣaye hṛtpīḍākampaśūnyātāstṛṣṇā ca śoṇitakṣaye tvakpāruṣyamamlaśītaprārthanā sirāśaithilyaṃ ca māṃsakṣaye sphiggaṇḍauṣṭhopasthoruvakṣaḥkakṣāpiṇḍikodaragrīvāśuṣkatā raukṣyatodau gātrāṇāṃ sadanaṃ dhamanīśaithilyaṃ ca medaḥkṣaye plīhābhivṛddhiḥ sandhiśūnyatā raukṣyaṃ meduramāṃsaprārthanā ca asthikṣaye+asthiśūlaṃ dantanakhabhaṅgo raukṣyaṃ ca majjakṣaye+alpaśukratā parvabhedo+asthinistodo+asthiśūnyatā ca śukrakṣaye meḍhravṛṣaṇavedanā+aśaktirmaithune cirādvā prasekaḥ pradeke cālparaktaśukradarśanam //

Su.1.15.12 tatrāpi svayonivardhanadravyopayogaḥ pratīkāraḥ //

Su.1.15.13 purīṣakṣaye hṛdayapārśvapīḍā saśabdasya ca vāyorūrdhvagamanaṃ kukṣau saṃcaraṇaṃ ca mūtrakṣaye bastitodo+alpamūtratā ca atrāpi svayonivardhanadravyāṇi pratīkāraḥ / svedakṣaye stabdharomakūpatā tvakśoṣaḥ sparśavaiguṇyaṃ svedanāśaśca tatrābhyaṅgaḥ svedopayogaśca //

Su.1.15.14 ārtavakṣaye yathocitakālādarśanamalpatā vā yonivedanā ca tatra saṃśodhanamāgneyānāṃ ca dravyāṇāṃ vidhivadupayogaḥ / stanyakṣaye stnayormlānatā stanyāsaṃbhavo+alpatā vā tatra śleṣmavardhanadravyopayogaḥ / garbhakṣaye garbhāspandanamanunnatakukṣitā ca tatra prāptabastikālāyāḥ kṣīrabastiprayogo medhyānnopayogaśceti //

Su.1.15.15 ata ūrdhvamativṛddhānāṃ doṣadhātumalānāṃ lakṣaṇaṃ vakṣyāmaḥ / vṛddhiḥ punareṣāṃ svayonivardhanātyupasevanādbhavati / tatra vātavṛddhau vākpāruṣyaṃ kārśyaṃ kārṣṇyaṃ gātrasphuraṇamuṣṇakāmitā nidrānāśo+alpabalatvaṃ gāḍhavarcastvaṃ ca pittavṛddhau pītāvabhāsatā saṃtāpaḥ śītakāmitvamalpanidratā mūrcchā balahānirindriyadaurbalyaṃ pītaviṇmūtranetratvaṃ ca śleṣmavṛddhau śauklyaṃ śaityaṃ sthairyaṃ gauravamavasādastandrā nidrā sandhyasthiviśleṣaśca //

Su.1.15.16 raso+ativṛddho hṛdayotkledaṃ prasekaṃ cāpādayati raktaṃ raktāṅgākṣitāṃ sirāpūrṇatvaṃ ca māṃsaṃ sphiggaṇḍauṣṭhopasthorubāhujaṅghāsu vṛddhiṃ gurugātratāṃ ca medaḥ snigdhāṅgatāmudarapārśvavṛddhiṃ kāsaśvāsādīn daurgandhyaṃ ca asthyadhyasthīnyadhidantāṃśca majjā sarvāṅganetragauravaṃ ca śukraṃ śukrāśmarīmatiprādurbhāvaṃ ca //

Su.1.15.17 purīṣamāṭopaṃ kukṣau śūlaṃ ca mūtraṃ mūtravṛddhiṃ muhurmuhuḥ pravṛttiṃ bastitodamādhmānaṃ ca svedastvaco daugandhyaṃ kaṇḍūṃ ca //

Su.1.15.18 ārtavamaṅgamardamatipravṛttiṃ daurgandhyaṃ ca stanyaṃ stanayorāpīnatvaṃ muhurmuhuḥ pravṛttiṃ todaṃ ca garbho jaṭharābhivṛddhiṃ svedaṃ ca //

Su.1.15.19 teṣāṃyathāsvaṃ saṃśodhanaṃ kṣapaṇaṃ ca kṣayādaviruddhaiḥ kriyāviśeṣaiḥ prakurvīt //

Su.1.15.20ab pūrvaḥ pūrvo+ativṛddhatvādvardhayeddhi paraṃ param /

Su.1.15.20cd tasamādatipravṛddhānāṃ dhātūnāṃ hrāsanaṃ hitam //

Su.1.15.21 balalakṣaṇaṃ balakṣayalakṣaṇaṃ cāta ūrdhvamupadekṣyāmaḥ / tatra rasādīnāṃ śukrāntānāṃ dhātūnāṃ yatparaṃ tejastat khalvojastadeva balamityucyate svaśāstrasiddhāntāt //

Su.1.15.22 tatra balena sthiropacitamāṃsatā sarvaceṣṭāsvapratighātaḥ svaravarṇaprasādo bāhyānāmābhyantarāṇāṃ ca karaṇānāmātmakāryapratipattirbhavati //

Su.1.15.23 bhavanti cātra /

Su.1.15.23ab ojaḥ somātmakaṃ snigdhaṃ śuklaṃ śītaṃ sthiraṃ saram /

Su.1.15.23cd viviktaṃ mṛdu mṛtsnaṃ ca prāṇāyatanamutttamam //

Su.1.15.24ab dehaḥ sāvayavastena vyāpto bhavati dehinām /

Su.1.15.24cd tadabhāvācca śīryante śarīrāṇi śarīriṇām //

Su.1.15.25 abhighātātkṣayātkopācchokāddhyānācchramātkṣudhaḥ /

Su.1.15.25ab ojaḥ saṃkṣīyate hyebhyo dhātugrahaṇaniḥsṛtam /

Su.1.15.25cd tejaḥ samīritaṃ tasmādvisraṃsayate dehinaḥ //

Su.1.15.26-27 tasya visraṃso vyāpat kṣaya iti liṅgāni vyāpannasya bhavanti sandhiviśleṣo gātrāṇāṃ sadanaṃ doṣacyavanaṃ kriyā+a(O.kriyā)sannirodhaśca visraṃse stabdhagurugātratā vātaśopho varṇabhedo glānistandrā nidrā ca vyāpanne mūrcchā māṃsakṣayo mohaḥ pralāpo maraṇamiti ca kṣaye //

Su.1.15.28 bhavanti cātra /

Su.1.15.28ab trayo doṣā balasyoktā vyāpadvisraṃsanakṣayāḥ /

Su.1.15.28cd viśleṣasādau gātrāṇāṃ doṣavisraṃsanaṃ śramaḥ /

Su.1.15.28ef aprācuryaṃ kriyānāṃ ca balavisraṃsalakṣaṇam //

Su.1.15.29ab gurutvaṃ stabdhatā+aṇgeṣu glānirvarṇasya bhedanam /

Su.1.15.29cd tandrā nidrā vātaśopho balavyāpadi lakṣaṇam //

Su.1.15.30ab mūrcchā māṃsakṣāyo mohaḥ pralāpo+ajñānameva ca /

Su.1.15.30cd pūrvoktāni ca liṅgāni maraṇaṃ ca balakṣaye //

Su.1.15.31 tatra visraṃse vyāpanne ca kriyāviśeṣairaviruddhairbalamāpyāyayet itaraṃ tu mūḍhasaṃjñaṃ varjayet //

Su.1.15.32ab doṣadhātumalakṣīṇo balakṣīṇi+api vā naraḥ /

Su.1.15.32cd svayonivardhanaṃ yattadannapānaṃ prakāṅkṣati //

Su.1.15.33ab yadyadāhārajātaṃ tu kṣīṇaḥ prārthayate naraḥ /

Su.1.15.33cd tasya tasya sa lābhe tu taṃ taṃ kṣayamapohati //

Su.1.15.34ab yasya dhātukṣayādvāyuḥ saṃjñāṃ karma ca nāśayet /

Su.1.15.34cd prakṣiṇaṃ ca balaṃ yasya nāsu śakyaścikitsitum //

Su.1.15.35 rasanimittameva sthaulyaṃ kārśyaṃ ca / tatra śleṣmalāhārasevino+adhyaśanaśīlasyāvyāyāmino divāsvapnaratasya cāma evānnaraso madhurataraśca śarīramanukrāmannatisnehānmedo janayati tadatisthaulyamāpādayati tamatisthūlaṃ kṣudraśvāsapipāsākṣutsvapnasvedagātradaurgandhyakrathanagātrasādagadgadatvāni kṣipramevāviśanti saukumāryānmedasaḥ sarvakriyāsvasamarthaḥ kaphamedoniruddhamārgartvāccālpavyavāyo bhavati āvṛtamārgatvādeva śeṣā dhātavo nāpyāyante+atyarthamato+alpaprāṇo bhavati pramehapīḍakājvarabhagandaravidradhivātavikārāṇāmanyataṃ prāpya pañcatvamupayāti sarva eva cāsya rogā balavanto bhavantyāvṛtamārgatvāt srotasāṃ atastasyotpattihetuṃ pariharet / utpanne tu śilājatuguggulugomūtratriphalāloharajorasāñjanamadhuyavamudgakoradūṣakaśyāmākoddālakādīnāṃ virūkṣaṇacchedanīyānāṃ dravyāṇaṃ vidhivadupayogo vyāyāmo lekhanabastyupayogaśceti //

Su.1.15.36 tatra punarvātalāhārasevino+ativyāyāmavyavāyādhyayanabhayaśokadhyānarātrijāgaraṇapipāsākṣutkaṣāyālpāśanaprabhṛtibhirupaśoṣito rasadhātuḥ śarīramananukrāmannalpatvānna prīṇāti tasmādatikārśyaṃ bhavati so+atikṛśaḥ kṣutpipāsāśītoṣṇavātavarṣabhārādāneṣvasahiṣṇurvātarogaprāyo+alpaprāṇaśca kriyāsu bhavati śvāsakāsaśoṣaplīhodarāgnisādagulmaraktapittānāmanyatamamāsādya maraṇamupayāti sarva eva cāsya rogā balavanto bhavantyalpaprāṇatvāt atastasyotpattihetuṃ pariharet / utpanne tu payasyāśvagandhāvidārigandhāśatāvarībalātibalānāgabalānāṃ madhurāṇāmanyāsaṃ cauṣadhīnāmupayogaḥ kṣīradadhighṛtamāṃsaśāliṣaṣṭikayavagodhūmānāṃ ca divāsvapnabrahmacaryāvyāyāmabṛhaṇabastyupayogaśceti //

Su.1.15.37 yaḥ punarubhayasādhāraṇānyāseveta tasyānnarasaḥ śarīramanukrāman samān dhātūnupacinoti samadhātutvānmadhyaśarīro bhavati sarvakriyāsu samarthaḥ kṣutpipāsāśītoṣṇavarṣātapasaho balavāṃśca sa satatamanupālayitavya iti //

Su.1.15.38 bhavanti cātra /

Su.1.15.38ab atyantagarhitāvetau sadā sthūlakṛśau narau /

Su.1.15.38cd śreṣṭho madhyaśarīrastu kṛśaḥ sthūlāttu pūjitaḥ //

Su.1.15.39ab doṣaḥ prakupito dhātūn kṣapayatyātmatejasā /

Su.1.15.39cd iddhaḥ svatejasā vahnirukhāgatamivodakam //

Su.1.15.40ab vailakṣaṇyāccharīrāṇāmasthāyitvāttathaiva ca /

Su.1.15.40cd doṣadhātumalānāṃ tu parimāṇaṃ na vidyate //

Su.1.15.41ab eṣāṃ samatvaṃ yaccāpi bhiṣagbhiravadhāryate /

Su.1.15.41cd na tat svāsthyādṛte śakyaṃ vaktumanyena hetunā //

Su.1.15.42ab doṣādīnāṃ tvasamatāmanumānena lakṣayet /

Su.1.15.42cd aprasannendriyaṃ vīkṣya puruṣaṃ kuśalo bhiṣak //

Su.1.15.43ab svasthasya rakṣaṇaṃ kuryādasvasthasya tu buddhimān /

Su.1.15.43cd kṣapayedbṛṃhayeccāpi doṣadhātumalān bhiṣak /

Su.1.15.43ef tāvadyāvadarogaḥ syādetatsāmyasya lakṣaṇam //

Su.1.15.44ab samadoṣaḥ samāgniśca samadhātumalakriyaḥ /

Su.1.15.44cd prasannātmendriyamanāḥ svasthā ityabhidhīyate //

iti suśrutasaṃhitāyāṃ sūtrasthāne doṣaghatumalakṣayavṛddhivijñānīyao nāma pañcadaśo+adhyāyaḥ //