ṣoḍaśo+adhyāyaḥ /

Su.1.16.1 athātaḥ karṇavyadhabandhavidhimadhyāyaṃ vyākhyāsyāmaḥ //

Su.1.16.2 yathovāca bhagavān dhanavatariaḥ //

Su.1.16.3 rakṣābhūṣaṇanimittaṃ bālasya karṇau vidhyete / tau ṣaṣṭhe māsi saptame vā śuklapakṣe prśasteṣu tithikaraṇamuhūrtanakṣatreṣe kṛtamaṅgalasvastivācanaṃ dhātryaṅke kumāradhārāṅke vā kumāramupaveśya bālakrīḍanakaiḥ pralobhyābhisāntvayan bhiṣagvāmahastenākṛṣya karṇaṃ daivakṛte chidra ādityakarāvabhāsite śanaiḥ śanairdakṣiṇahastenarju vidhyet pratanukaṃ sūcyā bahalamārayā pūrvaṃ dakṣiṇaṃ kumārasya vāmaṃ kumāryāḥ tataḥ picuvartiṃ praveśayet //

Su.1.16.4 śoṇitabahutvena vedanayā cānyadeśaviddhamiti jānīyāt nirupadravatayā taddeśaviddhamiti //

Su.1.16.5 tatrājñena yadṛcchayā viddhāsu sirāsu kālikāmarmarikālohitikāsūpadravā bhavanti / tatra kālikāyāṃ jvaro dāhaḥ śvayathurvedanā ca bhavati marmarikāyāṃ vedanā jvaro granthayaśca lohitikāyāṃ manyāstambhāpatānakaśirograhakarṇaśūlāni bhavanti / teṣu yathāsvaṃ pratikurvīt //

Su.1.16.6 kliṣṭajihmāpraśastasūcīvyadhādgāḍhataravartitvāddoṣasamudāyādapraśastavyadhādvā yatra saṃrambho vedanā vā bhavati tatra vartimupahṛtyāśu madhukairaṇḍamūlamañjiṣṭhāyavatilakalkairmadhughṛtapragāḍhairālepayettāvadyāvat surūḍha iti surūḍhaṃ cainaṃ punarvidhyet vidhānaṃ tu pūrvoktameva //

Su.1.16.7 tatra samyagviddhamāmatailena pariṣecayettryahāttryahācca vartiṃ sthūlatarāṃ dadyāt pariṣekaṃ ca tameva //

Su.1.16.8 atha vyapagatadoṣopadrave karṇe vardhanārthaṃ laghuvardhanakaṃ kuryāt //

Su.1.16.9ab evaṃ vivardhitaḥ karṇaśchidyate tu dvidhā nṛṇām /

Su.1.16.9cd doṣato vā+abhighātādvā sandhānaṃ tasya me śṛṇu //

Su.1.16.10 tatra samāsena pañcadaśakarṇabandhākṛtayaḥ / tadyathā nemisandhānaka utpalabhedyako vallūraka āsaṅgimo gaṇḍakarṇa āhāryo nirvedhimo vyāyojimaḥ kapāṭasandhiko+ardhakapāṭasandhikaḥ saṃkṣipto hīnakarṇo vallīkarṇo yaṣṭikarṇaḥ kākauṣṭhaka iti / teṣu pṛthulāyatasamobhayapālirnemisandhānakaḥ vṛttāyatasamobhayapālirutpalabhedyakaḥ hrsvavṛttasamobhayapālirvallūrakaḥ abhyantaradīrghaikapālirāsaṅgimaḥ bāhyadīrghaikapālirgaṇḍakarṇaḥ apālirubhayato+apyāhāryaḥ pīṭhopamapālirubhayataḥ kṣīṇaputrikāśrito nirvedhimaḥ sthūlāṇusamaviṣamapālirvyāyojimaḥ abhyantaradīrghaikapāliritarālpapāliḥ kapāṭasandhikaḥ bhāhyadīrghaikapāliritārālpapālirardhakapāṭasandhikaḥ / tatra daśaite karṇabandhavikalpāḥ sādhyāḥ teṣāṃ svanāmabhirevākṛtayaḥ prāyeṇa vyākhyātāḥ / saṃkṣiptādayaḥ pañcāsādhyāḥ / tatra śuṣkaśaṣkulirutsannapāliritarālpapāliḥ saṃkṣiptaḥ anadhiṣṭhānapāliḥ paryantayoḥ kṣīṇamāṃso hīnakarṇaḥ tanuviṣamālpapālirvallīkarṇaḥ grathitamāṃsastabdhasirāsaṃtatasūkṣmapāliryaṣṭikarṇaḥ nirmāṃsasaṃkṣiptāgrālpaśoṇitapāliḥ kākauṣṭhaka iti / baddheṣvapi tu śophadāharāgapākapiḍakāsrāvayuktā na siddhimupayānti //

Su.1.16.11 bhavanti cātra /

Su.1.16.11ab yasya pālidvayamapi karṇasya na bhavediha /

Su.1.16.11cd karṇapīṭhaṃ same madhye tasya viddhvā vivardhayet //

Su.1.16.12ab bāhyāyāmiha dīrghāyāṃ sandhirābhyantaro bhavet /

Su.1.16.12cd ābhyantarāyāṃ dīrghāyāṃ bhāhyasandhirudāhṛtaḥ //

Su.1.16.13ab ekaiva tu bhavet pāliḥ sthūlā pṛthvī sthirā ca yā /

Su.1.16.13cd tāṃ dvidhā pāṭayitvā tu chittvā copari sandhayet //

Su.1.16.14ab gaṇḍādutpāṭya māṃsena sānubandhena jīvatā /

Su.1.16.14cd karṇapālīmāpālestu kuryānnirlikhya śāstravit //

Su.1.16.15 atonyatamaṃ bandhaṃ cikīrṣuragropaharaṇīyoktopasaṃbhṛtasaṃbhāraṃ viśeṣataścātropaharet surāmaṇḍaṃ kṣīramudakaṃ dhānyāmlaṃ kapālacūrṇaṃ ceti / tato+aṅganāṃ puruṣaṃ vā grathitakeśāntaṃ laghu bhuktavantamāptaiḥ muparigṛhītaṃ ca kṛtvā bandhamupadhārya chedyabhedyalekhyavyadhanairupapannairupapādya karṇaśoṇitamavekṣya duṣṭamaduṣṭaṃ veti tatra vātaduṣṭe dhānyāmloṣṇodakābhyāṃ pittaduṣṭe śītodakapayobhyāṃ śleṣmaduṣṭe surāmaṇḍoṣṇodakābhyāṃ prakṣālya karṇau punaravalikhyānunnatamahīnamaviṣamaṃ ca karṇasandhiṃ sanniveśya shtitaraktaṃ sandadhyāt / tato madhughṛtenābhyajya picuplotayoranyatareṇāvaguṇṭhya sūtreṇānavagāḍhamanatiśithilaṃ ca baddhvā kapālacūrṇenāvakīryācārikamupadiśeddvivraṇīyoktena ca vidhānenopacaret //

Su.1.16.16 bhvati cātra /

Su.1.16.16ab vighaṭṭanaṃ divāsvapnaṃ vyāyāmamatibhojanam /

Su.1.16.16cd vyavāyamagnisaṃtāpaṃ vākśramaṃ ca vivarjayet //

Su.1.16.16.1ab(?āmatailaparīṣekaṃ trirātramavacārayet /

Su.1.16.16.1cd tatastailena saṃsṛṣṭaṃ tryahādapanayet picum //)

Su.1.16.17 na cāśuddharaktamatipravṛttaraktaṃ kṣīṇaraktaṃ vā saṃdadhyāt / sa hi vātaduṣṭe rakte rūḍho+api paripuṭanavān pittaduṣṭe dāhapākarāgavedanāvān śleṣmaduṣṭe stabdhaḥ kaṇḍūmān atipravṛttarakte śyāvaśophavān kṣīṇo+alpamāṃso na vṛddhimupaiti //

Su.1.16.18 āmatailena trirātraṃ pariṣecayet trirātrācca picuṃ parivartayet / sa yadā surūḍho nirupadravaḥ savarṇo bhavati tadainaṃ śanaiśśanairabhivardhayet / ato+anyathā saṃrambhadāhapākarāgavedanāvān punaśchidyate vā //

Su.1.16.19 athāsyāpraduṣṭasyābhivardhanārthamabhyaṅgaḥ / tadyathā godhāpratudaviṣkirānūpaudakavasāmajjānau payaḥ sarpistailaṃ gaurasarṣapajaṃ ca yathālābhaṃ saṃbhṛtyārkālarkabalātibalānantāpāmārgāśvagandhāvidārigandhākṣīraśuklājalaśūkamadhuravargapayasyāprativāpaṃ tailaṃ vā pācayitvā svanuguptaṃ nidadhyāt //

Su.1.16.20ab sveditonmarditaṃ karṇaṃ snehenaitena yojayet /

Su.1.16.20cd ataḥnupadravaḥ samyagbalavāṃśca vivardhate //

Su.1.16.21ab yavāśvagandhāyaṣṭyāhvaistilaiścodvartanaṃ hitam /

Su.1.16.21cd śatāvaryaśvagandhābhyāṃ payasyairaṇḍajīvanaiḥ //

Su.1.16.22ab tailaṃ vipakvaṃ sakṣīramabhyaṅgāt pālivardhanam /

Su.1.16.22cd ye tu karṇā na vardhante svedasnehopapāditāḥ //

Su.1.16.23ab teṣāmapāṅgadeśe tu kuryāt pracchānameva tu /

Su.1.16.23cd bāhyacchedaṃ na kurvīta vyāpadaḥ syustato dhruvāḥ //

Su.1.16.24ab baddhamātraṃ tu yaḥ karṇaṃ sahasaivābhivardhayet /

Su.1.16.24cd āmakośī samādhmātaḥ kṣiprameva vimucyate //

Su.1.16.25ab jātaromā suvartmā ca śliṣṭasandhiḥ samaḥ sthiraḥ /

Su.1.16.25cd surūḍho+avedano yaśca taṃ karṇaṃ vardhayecchanaiḥ //

Su.1.16.26ab amitāḥ karṇabandhāstu vijñeyāḥ kuśalairiha /

Su.1.16.26cd yo yathā suviśiṣṭaḥ syāttaṃ ttathā viniyojayet //

Su.1.16.26.1ab (?karṇapālyāmayānnṇnāṃ punarvakṣyāmi suśruta /

Su.1.16.26.1cd karṇapalyāṃ prakupaitā vātapittakaphāstrayaḥ //

Su.1.16.26.2ab dvidhā vā+apyathā saṃsṛṣṭāḥ kurvanti vividhā rujaḥ /

Su.1.16.26.2cd visphoṭaḥ stabdhatā śophaḥ pālyāṃ doṣe tu vātike //

Su.1.16.26.3ab dāhavisphiṭajananaṃ śophaḥ pākaśca paittike /

Su.1.16.26.3cd kaṇḍūḥ saśvayathuḥ stambho gurutvaṃ ca kaphātmake //

Su.1.16.26.4ab yathādoṣaṃ ca saṃśodhya kuryātteṣāṃ cikitsitam /

Su.1.16.26.4cd svedābhyaṅgaparīṣekaiḥ pralepāsṛgvimokṣaṇaiḥ //

Su.1.16.26.5ab mṛdvīṃ kriyāṃ bṛṃhaṇīyairyathāsvaṃ bhojanaistathā /

Su.1.16.26.5cd ya evaṃ vetti doṣāṇāṃ cikitsāṃ kartumarhati //

Su.1.16.26.6ab ata ūrdhvaṃ nāmaliṅgairvakṣye pālyāmupadravān /

Su.1.16.26.6cd atpāṭakaścotpuṭakaḥ śyāvaḥ kaṇḍūyuto bhṛśam //

Su.1.16.26.7ab avamanthaḥ sakaṇḍūko granthiko jambulastathā /

Su.1.16.26.7cd srāvī ca dāhavāṃścaiva śṛṇveṣāṃ kramaśaḥ kriyām //

Su.1.16.26.8ab apāmārgaḥ sarjarasaḥ pāṭalālakucatvacau /

Su.1.16.26.8cd utpāṭake pralepaḥ syāttailamebhiśca pācayet //

Su.1.16.26.9ab śampākaśigrupūtīkān godāmedo+atha tadvasām /

Su.1.16.26.9cd vārāhaṃ gavyamaiṇeyaṃ pittaṃ sarpiśca saṃsṛjet //

Su.1.16.26.10ab lepamutpuṭake dadyāttailamebhiśca sādhitam /

Su.1.16.26.10cd gaurīṃ sugandhāṃ saśyāmāmanantāṃ taṇḍulīyakam /

Su.1.16.26.11ab śyāve pralepanaṃ dadyāttailamebhiśca sādhitam /

Su.1.16.26.11cd pāṭhāṃ rasāñjanaṃ kṣaudraṃ tathā syāduṣṇakāñjikam //

Su.1.16.26.12ab dadyāllepaṃ sakaṇḍūke tailamebhiśca sādhitam /

Su.1.16.26.12cd vraṇībhūtasya deyaṃ syādidaṃ tailaṃ vijānatā //

Su.1.16.26.13ab madhukakṣīrakākolījīvakādyairvipācitam /

Su.1.16.26.13cd godhāvarāhasarpāṇāṃ vasāḥ syuḥ kṛtabṛṃhaṇe //

Su.1.16.26.14ab pralepanamidaṃ dadyādavasicyāvamanthake /

Su.1.16.26.14cd prapauṇḍarīkaṃ madhukaṃ samaṅgāṃ dhavameva ca //

Su.1.16.26.15ab tailamebhiśca saṃpakvaṃ śṛṇu kaṇḍūmataḥ kriyām /

Su.1.16.26.15cd sahadevā viśvadevā ajākṣīraṃ sasaindhavam /

Su.1.16.26.15ef etairālepanaṃ dadyāttailamebhiśca sādhitam //

Su.1.16.26.16ab granthike guṭikāṃ pūrvaṃ srāvayedavapāṭya tu /

Su.1.16.26.16cd tataḥ saindhavacūrṇaṃ tu ghṛṣṭvā lepaṃ pradāpayet //

Su.1.16.26.17ab likhitvā tatsrutaṃ ghṛṣṭvā cūrṇairlodhrasya jambule /

Su.1.16.26.17cd kṣīreṇa pratisāryainaṃ śuddhaṃ saṃropayettataḥ //

Su.1.16.26.18ab madhuparṇī madhūkaṃ ca ma madhukaṃ madhunā saha /

Su.1.16.26.18cd lepaḥ srāviṇi dātavyastailamebhiśca sādhitam //

Su.1.16.26.19ab pañcavalkaiḥ samadhukaiḥ piṣṭaistaiśca ghṛtānvitaiḥ /

Su.1.16.26.19cd jīvakādyaiḥ sasarpiṣkairdahyamānaṃ pralepayet //)

Su.1.16.27ab viśleṣitāyāstvatha nāsikāyā vakṣyāmi sandhānavidhiṃ yathāvat /

Su.1.16.27cd nāsāpramāṇaṃ pṛthivīruhāṇāṃ patraṃ gṛhītvā tvavalambi tasya //

Su.1.16.28ab tena pramāṇena hi gaṇḍapārśvādutkṛtya baddhaṃ tvatha nāsikāgram /

Su.1.16.28cd vilikhya cāśu pratisaṃdadhīta tat sādhubandhairbhiṣagapramattaḥ //

Su.1.16.29ab susaṃhitaṃ samyagato yathāvannāḍīdvayenābhisamīkṣya baddhvā /

Su.1.16.29cd prānnamya caināmavacūrṇayettu pataṅgayaṣṭīmadhukāñjanaiśca //

Su.1.16.30ab saṃchādya samyak picunā sitena tailana siñcedasakṛttilānām /

Su.1.16.30cd ghṛtaṃ ca pāyyaḥ sa naraḥ sujīrṇe snigdho virecyaḥ sa yathopadeśam //

Su.1.16.31ab rūḍhaṃ ca sandhānamupāgataṃ syāttadardhaśeṣaṃ tu punarnikṛntet /

Su.1.16.31cd hīnāṃ punarvardhayituṃ yateta samāṃ ca kuryādativṛddhamāṃsām //

Su.1.16.32ab nāḍīyogaṃ vinauṣṭhasya nāsāsandhānavadvidhim /

Su.1.16.32cd ya evameva jānīyāt sa rājñaḥ kartumarhati //

iti śrīsuśrutasaṃhitāyāṃ sūtrasthāne karṇavyadhabandhavidhirnāma ṣoḍaśo+adhyāyaḥ //