saptadaśo+adhyāyaḥ /

Su.1.17.1 athāta āmapakvaiṣaṇīyamadhyāyaṃ vyākhyāsyāmaḥ //

Su.1.17.2 yathovāca bhagavān dhanvantariḥ //

Su.1.17.3 śophasamutthānā granthividradhyalajīprabhṛtayaḥ prāyeṇa vyādhayo+abhihitā anekākṛtayaḥ tairvilakṣaṇaḥ pṛthurgrathitaḥ samo viṣamo vā tvaṅnāṃsasthāyī doṣasaṃghātaḥ śarīraikadeśotthitaḥ śopha ityucyate //

Su.1.17.4 sa ṣaḍvidho vātapittakaphaśoṇitasannipātāgantunimittaḥ / tasya doṣarūpavyañjanairlakṣaṇāni vyākhyāsyāmaḥ / tatra vātaśopho+aruṇaḥ kṛṣṇo vā paruṣo mṛduranavasthitāstodāyaścātra vedanāviśeṣā bhavanti pittaśophaḥ pīto mṛduḥ sarakto vā śīghrānusāryoṣādayaścātra vedanāviśeṣā bhavanti śleṣmaśophaḥ pāṇḍuḥ śuklo vā kaṭhinaḥ śitaḥ snigdho mandānusārī kaṇḍvādayaścātra vedanāviśeṣā bhavanti sarvavarṇavedanaḥ sannipātajaḥ pittavacchoṇitajo+atikṛṣṇaśca pittaraktalakṣaṇa āganturlohitāvabhāsaśca //

Su.1.17.5 sa yadā bāhyābhyantaraiḥ kriyāviśeṣairna saṃbhāvitaḥ praśamayituṃ kriyāviparyayādbahutvādvā doṣāṇāṃ tadā pākābhimukho bhavati / tasyāmsya pacyamānasya pakvasya ca lakṣaṇamucyamānamupadhāraya / tatra mandoṣmatā tvaksavarṇatā śītaśophatā sthairyaṃ mandavedanatā+alpaśophatā cāmalakṣaṇamuddiṣṭaṃ sūcibhiriva nistudyate daśyata iva pipīlikābhistābhiśca saṃsarpyata iva chidyata iva śastreṇa bhidyata iva śaktibhistāḍyata iva daṇḍena pīḍyata iva pāṇinā ghaṭyata iva cāṅgulyā dahyate pacyata iva cāgnikṣārābhyāṃ oṣacoṣaparīdāhāśca bhavanti vṛścikaviddha iva ca sthānāsanaśayaneṣu na śāntimupaiti ādhmātabastirivātataśca śopho bhavati tvagvaivarṇyaṃ śophābhivṛddhirjvaradāhapipāsā bhaktāruciśca pacyamānaliṅgaṃ vedanopaśāntiḥ pāṇḍutā+alpaśophatā valīprādurbhāvastvakparipuṭanaṃ nimnadarśanamaṅgulyā+avapīḍite pratyunnamanaṃ bastāvivodakasaṃcaraṇaṃ pūyasya prapīḍayatyekamantamante vā+avapīḍite muhurmuhustodaḥ kaṇḍūrunnatatā vyādherupadravaśāntirbhaktābhikāṅkṣā ca pakvaliṅgam //

Su.1.17.6 kaphajeṣu tu rogeṣu gambhīragatitvādabhighātajeṣu vā keṣucidasamastaṃ pakvalakṣaṇaṃ dṛṣṭvā pakvamapakvamiti manyamāno bhiṣaṅnohamupaiti / yatra hi tvaksavarṇatā śītaśophatā sthaulyamalparujatā+aśmavacca ghanatā na tatra mohamupeyāditi //

Su.1.17.7 bhavanti cātra /

Su.1.17.7ab āmaṃ vipacyamānaṃ ca samyak pakvaṃ ca yo bhiṣak /

Su.1.17.7cd jānīyāt sa bhavedvaidyaḥ śeṣāstaskaravṛttayaḥ //

Su.1.17.8ab vātādṛte nāsti rujā na pākaḥ pittādṛte nāsti kaphācca pūyaḥ /

Su.1.17.8cd tasmāt samastāḥ paripākakāle pacanti śophāṃstraya eva doṣāḥ //

Su.1.17.9ab kālāntareṇābhyuditaṃ tu pittaṃ kṛtvā vaśe vātakaphau prasahya /

Su.1.17.9cd pacatyataḥ śoṇitameva pāko mato+apareṣāṃ viduṣāṃ dvitīyaḥ //

Su.1.17.10 tatra āmacchede māṃsasirāsnāyvasthisandhivyāpādanamatimātraṃ śoṇitātipravṛttirvedanāprādurbhāvo+avadaraṇamanekopadravadarśanaṃ kṣatavidradhirvā bhavati / sa yadā bhayamohābhyāṃ pakvamapyapakvamiti manyamānaściramupekṣate vyādhiṃ vaidyastadā gambhīrānugato dvāramalabhamānaḥ pūyaḥ svamāśrayamavadā(ā.dī)ryotasaṅgaṃ mahāntamavakāśaṃ kṛtvā nāḍīṃ janayitvā kṛcchrasādhyo bhavatyasādhyo veti //

Su.1.17.11 bhavanti cātra /

Su.1.17.11ab yaśchinattyāmamajñānādyaśca pakvamupekṣate /

Su.1.17.11cd śvapacāviva mantavyau tāvaniścitakāriṇau //

Su.1.17.12ab prāk śastrakarmaṇaśceṣṭaṃ bhojayedāturaṃ bhiṣak /

Su.1.17.12cd madyapaṃ pāyayenmadyaṃ tīkṣṇaṃ yo vedanāsahaḥ //

Su.1.17.13ab na mūrcchatyannasaṃyogānmattaḥ śastraṃ na budhyate /

Su.1.17.13cd tasmādavaśyaṃ bhoktavyaṃ rogeṣūkteṣu karmaṇi //

Su.1.17.14ab prāṇo hyābhyantaro nṇṇāṃ bāhyaprāṇaguṇānvitaḥ /

Su.1.17.14cd dhārayatyavirodhena śarīraṃ pāñcabhautikam //

Su.1.17.15ab alpo mahān vā kriyayā vinā yaḥ samucchritaḥ pākamupaiti śophaḥ /

Su.1.17.15cd viśālamūlo viṣamo vidagdhaḥ sa kṛcchritāṃ yātyavagāḍhadoṣaḥ //

Su.1.17.16ab ālepavisrāvaṇaśodhanaistu samyak prayukairyadi nopaśāmyet /

Su.1.17.16cd pacyet śīghraṃ samamalpamūlaḥ sa piṇḍitaścopari connataḥ syāt //

Su.1.17.17ab kakṣaṃ samāsādya yathaiva vahnirvāte(ā.yvī)ritaḥ saṃdahati prasahya /

Su.1.17.17cd tathaiva pūyo+apyaviniḥsṛto hi māṃsaṃ sirāḥ snāyu ca khādatīha //

Su.1.17.18ab ādau vimlāpanaṃ kuryāddvitīyamavasecanam /

Su.1.17.18cd tṛtīyamupanāhaṃ tu caturthīṃ pāṭanakriyām //

Su.1.17.19ab pañcamaṃ śodhanaṃ kuryāt ṣaṣṭhaṃ ropaṇamiṣyate /

Su.1.17.19cd ete kramā vraṇasyoktāḥ saptamaṃ vaikṛtāpaham //

iti suśrutasaṃhitāyāṃ sūtrasthāne āmapakvaiṣaṇīyo+anāma saptadaśo+adhyāyaḥ //