aṣṭādaśo+adhyāyaḥ /

Su.1.18.1 athāto vraṇālepanabandhavidhimadhyāyaṃ vyākhyāsyāmaḥ //

Su.1.18.2 yathovāca bhagavān dhanvantariḥ //

Su.1.18.3 ālipa ādya upakramaḥ eṣa sarvaśophānāṃ sāmānyaḥ pradhānatamaśca taṃ ca pratirogaṃ vakṣyāmaḥ tato bandhaḥ pradhānaṃ tena śuddhirvraṇaropaṇamasthisaṃdhisthairyaṃ ca //

Su.1.18.4 tatra pratilomamālimpennānulomam / pratilome hi samyagauṣadhamavatiṣṭhate+anupraviśati romakūpān svedavāhibhiśca sirāmukhairvīryaṃ prāpnoti //

Su.1.18.5 na ca śuṣyamāṇamupekṣeta anyatra pīḍayitavyāt śuṣko hyapārthako rukkaraśca //

Su.1.18.6 sa trividhaḥ pralepaḥ pradeha ālepaśca / teṣāmantaraṃ pralepaḥ śītastanuraviśoṣī viśoṣī ca pradehastūṣṇaḥ śīto vā bahalo+abahuraviśoṣī ca madhaymo+atrālepaḥ / tatra raktapittaprasādakṛdālepaḥ pradeho vātaśleṣmapraśamanaḥ saṃdhānaḥ śodhano ropaṇaḥ śophavedanāpahaśca tasyopayogaḥ kṣatākṣateṣu yastu kṣateṣūpayujyate sa bhūyaḥ kalka iti saṃjñāṃ labhate niruddālepanasaṃjñaḥ tenāsrāvasannirodho mṛdutā pūtimāṃsāpakarṣaṇamanantardoṣatā vraṇaśuddhiśca bhavati //

Su.1.18.7ab avidagdheṣu śopheṣu hitamālepanaṃ bhavet /

Su.1.18.7cd yathāsvaṃ doṣaśamanaṃ dāhakaṇḍūrujāpaham //

Su.1.18.8ab tvakprasādanamevāgryaṃ māṃsaraktaprasādanam /

Su.1.18.8cd dāhapraśamanaṃ śreṣṭhaṃ todakaṇḍūvināśanam //

Su.1.18.9ab marmadeśeṣu ye togā guhyeṣvapi tathā nṛām /

Su.1.18.9cd saṃśodhanāya teṣāṃ hi kuryādālepanaṃ bhiṣak //

Su.1.18.10ab (?ṣaḍbhāgaṃ paittike snehaṃ catrubhāgaṃ tu vātike /

Su.1.18.10cd aṣṭabhāgaṃ tu kaphaje snehamātrāṃ pradāpayet //)

Su.1.18.11 tasya pramāṇamārdramāhiṣacarmotsedhamupadiśanti //

Su.1.18.12 na cālepaṃ rātrau prayuñjīta mā bhūcchaityapihitoṣmaṇastadanirgamādvikārapravṛtti(ā.ddhi)riti //

Su.1.18.13ab pradehasādhye vyādhau tu hitamālepanaṃ divā /

Su.1.18.13cd pittaraktābhighātotthe saviṣe ca viśeṣataḥ //

Su.1.18.14ab na ca paryuṣitaṃ lepaṃ kadācidavacārayet /

Su.1.18.14cd uparyupari lepaṃ tu na kadācit pradāpayet //

Su.1.18.15ab ūṣmāṇaṃ vedanāṃ dāhaṃ ghanatvājjanayet sa hi /

Su.1.18.15cd na ca tenaiva lepena pradehaṃ dāpayet punaḥ /

Su.1.18.15ef śuṣkabhāvātsa nirvīryo yukto+api syādapārthakaḥ //

Su.1.18.16 ata ūrdhvaṃ vraṇabandhanadravyāṇyupadekṣyāmaḥ tadyathā kṣaumakārpāsāvikadukūlakauśeyapatrorṇacīnapaṭṭacarmāntarvalkalālābūśakalalatāvidalarajjutūlaphalasantānikālauhānīti teṣaṃ vyādhiṃ kālaṃ cāvekṣyopayogaḥ prakaraṇataścaiṣāmādeśaḥ //

Su.1.18.17 tatra kośadāmasvastikānuvellitapra(ā.mu)tolīmaṇḍalasthagikāyamakakhaṭvācīnavibandhavitānagophaṇāḥ pañcāṅgī ceti caturdaśa bandhaviśeṣāḥ / teṣāṃ nāmabhirevākṛtayaḥ prāyeṇa vyākhyātāḥ //

Su.1.18.18 tatra kośamaṅguṣṭhāṅguliparvasu vidadhyāt dāmasaṃbādhe+aṅge sandhikūrcakabhrūstanāntaratalakarṇeṣu svastikaṃ anuvellitaṃ tu śākhāsu grīvāmeḍhrayoḥ pratolīṃ vṛtte+aṅge maṇḍalaṃ aṅguṣṭhāṅgulimeḍhrāgreṣu sthagikāṃ yamalavraṇayoryamakaṃ hanuśaṅkhagaṇḍeṣu khaṭvāṃ apāṅgayoścīnaṃ pṛṣṭhodaroraḥsu vibandhaṃ mūrdhani vitānaṃ cibukanāsauṣṭhāṃsabastiṣu gophaṇāṃ jatruṇa ūrdhvaṃ pañcāṅgīmiti yo vā yasmin śarīrapradeśe suniviṣṭo bhavati taṃ tasmin vidadhyāt //

Su.1.18.19 yantraṇamūrdhvamadhistiryak ca //

Su.1.18.20 tatra ghanāṃ kavalikāṃ dattvā vāmahastaparikṣepamṛjumanāviddhamasaṃkucitaṃ mṛdu paṭṭaṃ niveśya badhnīyāt / na ca vraṇasyopari kuryādgranthimābādhakaraṃ ca //

Su.1.18.21 na ca vikeśikauṣadhe+atisnigdhe+atirūkṣe viṣame vā kurvīta yasmādatisnehāt kledo raukṣyācchedo durnyāsāhraṇavartmāvagharṣaṇamiti //

Su.1.18.22 tatra vraṇayatanaviśeṣādbandhaviśeṣastrividho bhavati gāḍhaḥ samaḥ śithila iti //

Su.1.18.23ab pīḍayannarujo gāḍhaḥ socchvāsaḥ śithilaḥ smṛtaḥ /

Su.1.18.23cd naiva gāḍho na śithilaḥ samo bandhaḥ prakīrtitaḥ //

Su.1.18.24 tatra sphikkukṣikakṣāvaṅkṣaṇoruśiraḥsu gāḍhaḥ śākhāvadanakarṇakaṇṭhameḍhramuṣkapṛṣṭhapārśvodaroraḥsu samaḥ akṣṇoḥ sandhiṣu ca śithila ti //

Su.1.18.25 tatra paittikaṃ gāḍhasthāne samaṃ badhnīyāt samasthāne śithilaṃ śithilasthāne naiva evaṃ śoṇitaduṣṭaṃ ca ślaiṣmikaṃ śithilasthāne samaṃ samasthāne gāḍhaṃ gāḍhasthāne gāḍhataraṃ evaṃ vātaduṣṭaṃ ca //

Su.1.18.26 tatra paittikaṃ śaradi grīṣme dvirahno badhnīyāt raktopadrutamapyevaṃ ślaiṣmikaṃ hemantavasantayostryahāt vātopadrutamapyevam / evamabhyūhya bandhaviparyayaṃ ca kuryāt //

Su.1.18.27 tatra samaśithilasthāneṣu gāḍhaṃ baddhe vikeśikauṣadhanairarthakyaṃ śophavedanāprādurbhāvaśca gāḍhasamasthāneṣu śithilaṃ baddhe vikeśikauṣadhapatanaṃ paṭṭasaṃcārāhraṇavartmāvagharṣanamiti gāḍhaśithilasthāneṣu samaṃ baddhe ca guṇābhāva iti //

Su.1.18.28 aviparītabandhe vedanopaśāntirasṛkprasādo mārdavaṃ ca //

Su.1.18.29 abadhyamāno daṃśamaśakatṛṇakāṣṭhopalapāṃśuśītavātātapaprabhṛtibhirviśeṣairabhihanyate vraṇo vividhavedanopadrutaśca duṣṭatāmupaityālepanādīni cāsya viśoṣamupayānti //

Su.1.18.30ab cūrṇitaṃ mathitaṃ bhagnaṃ viśliṣṭamatipātitam /

Su.1.18.30cd asthisnāyusirācchinnamāśu bandhena rohati //

Su.1.18.31ab sukhamevaṃ vraṇī śete sukhaṃ gacchati tiṣṭhati /

Su.1.18.31cd sukhaṃ śayyāsanasthasya kṣipraṃ saṃrohati vraṇaḥ //

Su.1.18.32 abandhyāḥ pittaraktābhighātaviṣanimittā yadā ca śophadāhapākarāgatodavedanābhibhūtāḥ kṣārāgnidagdhāḥ pākāt prakuthitapraśīrṇamāṃsāśca bhavanti //

Su.1.18.33ab kuṣṭhināmagnidagdhānāṃ piḍakā madhumehinām /

Su.1.18.33cd karṇikāśconduruviṣe viṣajuṣṭavraṇāśca ye //

Su.1.18.34ab māṃsāpāke na badhyante gudapāke ca dāruṇe /

Su.1.18.34cd svabuddhyā cāpi vibhajetkṛtyākṛtyāṃśca buddhimān //

Su.1.18.35ab deśaṃ doṣaṃ ca vijñāya vraṇaṃ ca vraṇakovidaḥ /

Su.1.18.35cd ṛtūṃśca parisaṃkhyāya tato bandhānniveśayet //

Su.1.18.36ab ūrdhvaṃ tiryagadhastācca yantraṇā trividhā smṛtā /

Su.1.18.36cd yathā ca badhyate bandhastathā vakṣyāmyaśeṣataḥ //

Su.1.18.37ab ghanāṃ kavalikāṃ dattvā mṛdu caivāpi paṭṭakam /

Su.1.18.37cd vikeśikāmauṣadhaṃ ca nātisnigdhaṃ samācaret //

Su.1.18.38ab prakledayatyatisnigdhā tathā rūkṣā kṣiṇoti ca /

Su.1.18.38cd yuktasnehā ropayati durnyastā vartma gharṣati //

Su.1.18.39ab viṣamaṃ ca vraṇaṃ kuryāt stambhayet srāvayettathā /

Su.1.18.39cd yathāvraṇaṃ viditvā tu yogaṃ vaidyaḥ prayojayet //

Su.1.18.40ab pittaje raktaje vā+api sakṛteva parikṣipet /

Su.1.18.40cd asakṛt kaphaje vā+api vātaje ca vicakṣaṇaḥ //

Su.1.18.41ab talena pratipīḍyātha srāvayedanulomataḥ /

Su.1.18.41cd sarvāṃśca bandhān gūḍhāntān sandhīṃśca viniveśayet //

Su.1.18.42ab oṣṭhasyāpyeṣa sandhāne yathoddiṣṭo vidhiḥ smṛtaḥ /

Su.1.18.42cd buddhyotprekṣyābhiyuktena tathā cāsthiṣu jānatā //

Su.1.18.43ab uttiṣṭhato niṣaṇṇasya śayanaṃ vā+adhigacchataḥ /

Su.1.18.43cd gacchato vividhairyānairnāsya duṣyati sa vraṇaḥ //

Su.1.18.44ab ye ca syurmāṃsasaṃsthā vai tvaggatāśca tathā vraṇāḥ /

Su.1.18.44cd sandhyasthikoṣṭhaprāptāśca sirāsnāyugatāstathā //

Su.1.18.45ab tathā+avagāḍhagambhīrāḥ sarvato viṣamasthitāḥ /

Su.1.18.45cd naite sādhayituṃ śakyā ṛte bandhādbhavanti hi //

iti suśrutasaṃhitāyāṃ sūtrasthāne vraṇālepanabandhavidhirnāmāṣṭādaśo+adhyāyaḥ //