ekonaviṃśo+adhyāyaḥ /

Su.1.19.1 athāto vraṇitopāsanīyamadhyāyaṃ vyākhyāsyāmaḥ //

Su.1.19.2 yathovāca bhagavān dhanvantriḥ //

Su.1.19.3 vraṇitasya prathamamevāgāramanvicchet taccāgāraṃ praśastavāstvādikaṃ karyam //

Su.1.19.4ab praśastavāstuni gṛhe śucāvātapavarjite /

Su.1.19.4cd nivāte na ca rogāḥ syuḥ śārīrāgantumānasāḥ //

Su.1.19.5 tasmin śayanamasaṃbādhaṃ svāstīrṇaṃ manojñaṃ prākśiraskaṃ saśastraṃ kurvīt //

Su.1.19.6ab sukhaceṣṭāpracāraḥ syāt svāstīrṇe śayane vraṇī /

Su.1.19.6cd prācyāṃ diśi sthitā devāstatpūjārthaṃ ca tacchiraḥ //

Su.1.19.7 tasmin suhṛdbhiranukūlaiḥ priyaṃvadairupāsyamāno yatheṣṭamāsīt //

Su.1.19.8ab suhṛdo vikṣipantyāśu kathābhirvraṇavedanāḥ /

Su.1.19.8cd āśvāsayanto bahuśastvanukūlāḥ priyaṃvadāḥ //

Su.1.19.9 na ca divānidrāvaśagaḥ syāt //

Su.1.19.10ab divāsvapnāddraṇe kaṇḍūrgātrāṇāṃ gauravaṃ tathā /

Su.1.19.10cd śvayathurvedanā rāgaḥ srāvaścaiva bhṛśaṃ bhavet ////

Su.1.19.11 utthānasaṃveśanaparivartanacaṅkramaṇoccairbhāṣaṇādyāsvātmaceṣṭāsvapramatto vraṇaṃ saṃrakṣet //

Su.1.19.12ab sthānāsanaṃ caṅkramaṇaṃ divāsvapnaṃ tathaiva ca /

Su.1.19.12cd vraṇito na niṣeveta śaktimānapi mānavaḥ //

Su.1.19.13ab utthānādyāsanaṃ sthānaṃ śayyā cātiniṣevitā /

Su.1.19.13cd prāpnuyānmārutādaṅge rujastasmādvivarjayet //

Su.1.19.14 gamyānāṃ ca strīṇāṃ saṃdarśanasaṃbhāṣaṇasaṃsparśanāni dūrataḥ pariharet //

Su.1.19.15ab strīdarśanādibhiḥ śukraṃ kadāciccalitaṃ sravet /

Su.1.19.15cd grāmyadharmakṛtāndoṣān so+asaṃsarge+apyavāpnuyāt //

Su.1.19.16 navadhānyamāṣatilakalāyakulatthaniṣpāvaharitakaśākāmlalavaṇakaṭukaguḍapiṣṭavikṛtivallūraśuṣkaśākājāvikānūpaudakamāṃsavasāśītodakakṛśarāpāyasadadhidugdhatakraprabhṛtīn pariharet //

Su.1.19.17ab takrānto navadhānyādiryo+ayaṃ varga udāhṛtaḥ /

Su.1.19.17cd doṣasaṃjanano hyeṣa vijñeyaḥ pūyavardhanaḥ //

Su.1.19.18 madyapaśca maireyāriṣṭāsavaśīdhusurāvikārān pariharet //

Su.1.19.19ab madyamamlaṃ tathā rūkṣaṃ tīkṣṇamuṣṇaṃ ca vīryataḥ /

Su.1.19.19cd āśukāri ca tat pītaṃ kṣipraṃ vyāpādayeddraṇam //

Su.1.19.20 vātātaparajodhūmāvaśyāyātisevanātibhojanāniṣṭabhojanāśravaṇadarśanerṣyāmarṣabhayakrodhaśokadhyānarātrijāgaraṇaviṣamāśanaśayanopavāsavāgvyāyāmasthānacaṅkramaṇaśītavātaviruddhādhyaśanājīrṇamakṣikādyā bādhāḥ pariharet //

Su.1.19.21ab vraṇinaḥ saṃprataptasya kāraṇairevamādibhiḥ /

Su.1.19.21cd kṣīṇaśoṇitamāṃsasya bhuktaṃ samyaṅga jīryati //

Su.1.19.22ab ajīrṇāt pavanādīnāṃ vibhramo balavān bhavet /

Su.1.19.22cd tataḥ śopharujāsrāvadāhapākānavāpnuyāt //

Su.1.19.23 sadā nīcanakharomṇā śucinā śuklavāsasā śāntimaṅgaladevatābrāhmaṇagurupareṇa bhavitavyamiti / tat kasya hetoḥ hiṃsāvihārāṇi hi mahāvīryāṇi rakṣāṃsi paśupatikuberakumārānucarāṇi māṃsaśoṇitapriyatvāt kṣatajanimittaṃ vraṇinamupasarpanti satkārārthaṃ jighāṃsūni vā kadācit //

Su.1.19.24 bhavati cātra /

Su.1.19.24ab teṣāṃ satkārakāmānāṃ prayatetāntarātmanā /

Su.1.19.24cd dhūpabalyupahārāṃśca bhakṣyāṃścaivopahārayet //

Su.1.19.25 te tu saṃtarpitā ātmavantamk na hiṃsyuḥ / tasmāt satatamatandrito janaparivṛto nityaṃ dīpodakaśastrasragdāmapuṣpalājādyalaṅkṛte veśmani sāṃpanmaṅgalamano+anukūlāḥ kathāḥ śṛṇvannāsīta //

Su.1.19.26ab saṃpadādyanukūlābhiḥ kathābhiḥ prītamānasaḥ /

Su.1.19.26cd āśāvān vyādhimokṣāya kṣipraṃ sukhamavāpnuyāt //

Su.1.19.27 ṛgyajuḥsāmātharvavedābhihitairaparaiścāśīrvidhānairupādhyāyā bhiṣajaśca sandhyayo rakṣāṃ kuryuḥ //

Su.1.19.28ab sarṣapāriṣṭapatrābhyāṃ sarpiṣā lavaṇena ca /

Su.1.19.28cd dvirahnaḥ kārayeddhūpaṃ daśarātramatandritaḥ //

Su.1.19.29 chatrāmaticchatrāṃ lāṅgū(ā.ṅga)līṃ jaṭilāṃ brahmacāriṇīṃ lakṣmīṃ guhāmatiguhāṃ vacāmativiṣāṃ śatavīryāṃ sahasravīryāṃ siddhārthakāṃśca śirasā dhārayet //

Su.1.19.30ab vyajyeta bālavyajanairvraṇaṃ na ca vighaṭṭayet /

Su.1.19.30cd na tudenna ca kaṇḍūyecchayānaḥ paripālayet //

Su.1.19.31ab anena vidhinā yuktamādāveva niśācarāḥ /

Su.1.19.31cd vanaṃ keśāriṇā+ākrāntaṃ varjayanti mṛgā iva //

Su.1.19.32ab jīrṇaśālyodanaṃ snigdhamalpamuṣṇaṃ dravottaram /

Su.1.19.32cd bhuñjāno jāṅgalairmāṃsaiḥ śīghraṃ vraṇamapohati //

Su.1.19.33ab taṇḍulīyakajīvantīsuniṣaṇṇakavāstukaiḥ /

Su.1.19.33cd bālamūlakavātārkapaṭolaiḥ kāravellakaiḥ //

Su.1.19.34ab sadāḍimaiḥ sāmalakairghṛtabhṛṣṭaiḥ sasaindhavaiḥ /

Su.1.19.34cd anyairevaṃguṇairvā+api mudgādīnāṃ rasena vā //

Su.1.19.35ab śaktūn vilepīṃ kulmāṣaṃ jalaṃ cāpi śṛtaṃ pibet /

Su.1.19.35cd divā na nidrāvaśago nivātagṛhagocaraḥ // ^

Su.1.19.35ef vraṇī vaidyavaśe tiṣṭhan śīghraṃ vraṇamapohati /

Su.1.19.36ab vraṇe śvayathurāyāsāt sa ca rāgaśca jāgarāt /

Su.1.19.36cd tau ca ruk ca divāsvāpāttāśca mṛtyuśca maithunāt //

Su.1.19.37ab evaṃvṛttasamācāro vraṇī saṃpadyate sukhī /

Su.1.19.37cd āyuśca dīrghamāpnoti dhanvantarivaco yathā //

iti śrīsuśrutasaṃhitāyāṃ sūtrasthāne vraṇitopāsanīyo namaikonaviṃśo+adhyāyaḥ //