viṃśatitamo+adhyāyaḥ /

Su.1.20.1 athāto hitāhitīyamadhyāyaṃ vyākhyāsyāmaḥ //

Su.1.20.2 yathovāca bhagavān dhanvantariḥ //

Su.1.20.3 yadvāyoḥ pathyaṃ tat pittasyāpathyamityanena hetunā na kiṃciddravyamekāntena hitamahitaṃ vā+astīti kecidācāryā bruvate / tattu na samyak / iha khalu yasmāddravyāṇi svabhāvataḥ saṃyogataścaikāntahitānyekāntāhitāni hitāhitāni ca bhavanti //

Su.1.20.4 tatra ekāntahitāni jātisātmyāt salilaghṛtadugdhaudanaprabhṛtīni ekāntāhitāni tu dahanapacanamāraṇādiṣu pravṛttānyagnikṣāraviṣādīni saṃyogādaparāṇi viṣatulyāni bhavanti hitāhitāni tu yadvāyoḥ pathyaṃ tatpittasyāpathyamiti //

Su.1.20.5 ataḥ sarvaprāṇināmayamāhārārthaṃ varga upadiśyate tadyathā raktaśaliṣaṣṭikakaṅgukamukundakapāṇḍukapītakapramodakakālakāsanapuṣpakakardamakaśakunāhṛtasugandhakakalamanīvārakodravoddālakaśyāmākagodhūmaveṇuyavādaya eṇahariṇakuraṅgamṛgamātṛkāśvadaṃṣṭrākarālakrakarakapotalāvatittirikapiñjalavartīravartikādīnāṃ māṃsāni mudgavanamudgamakuṣṭhakalāyamasūramaṅgalyacaṇakahareṇvāḍhakīsatīnāḥ cillivāstukasuniṣaṇṇakajīvantītaṇḍulīyakamaṇḍūkaparṇyaḥ gavyaṃ ghṛtaṃ saindhavadāḍimāmalakamityeṣa vargaḥ sarvaprāṇināṃ sāmānyataḥ pathyatamaḥ //

Su.1.20.6 tathā brahmacaryanivātaśayanoṣṇodakasnānaniśāsvapnavyāyāmāścaikāntataḥ pathyatamāḥ //

Su.1.20.7 ekāntahitānyekāntāhitāni ca prāgupadiṣṭāni hitāhitāni tu yadvāyoḥ pathyaṃ tatpittasyāpathyamiti //

Su.1.20.8 saṃyogatastvaparāṇi viṣatulyāni bhavanti / tadyathā vallīphalakavakakarīrāmlaphalalavaṇakulatthapiṇyākadadhitailavirohipiṣṭaśuṣkaśākājāvikamāṃsamadyajāmbavacilicimamatsyagodhāvarāhāṃśca naikadhyamaśnīyāt payasā //

Su.1.20.9ab rogaṃ sātmyaṃ ca deśaṃ ca kālaṃ dehaṃ ca buddhimān /

Su.1.20.9cd avekṣyāgnyādikān bhāvān rogavṛtteḥ prayojayet //

Su.1.20.10ab avasthāntarabāhulyādrogādīnāṃ vyavasthitam /

Su.1.20.10cd dravyaṃ necchanti bhiṣaja icchanti svastharakṣaṇe //

Su.1.20.11ab dvayoranyatarādāne vadanti viṣadugdhayoḥ /

Su.1.20.11cd dugdhasyaikāntahitatāṃ viṣamekāntato+ahitam //

Su.1.20.12ab evaṃ yuktaraseṣveṣu dravyeṣu salilādiṣu /

Su.1.20.12cd ekāntahitatāṃ viddhi vatsa suśrta nānyathā //

Su.1.20.13 ato+anyānyapi saṃyogādahitāni vakṣyāmaḥ na vavirūḍhadhānyairvasāmadhupayoguḍamāṣairvā grāmyānūpaudakapiśitādīni nābhyavaharet na payomadhubhyāṃ rohiṇīśākaṃ jātukaśākaṃ vā+aśnīyāt balākāṃ vāruṇīkulmāṣābhyāṃ kākamācīṃ pippalīmaricābhyāṃ nāḍībhaṅgaśākakukkuṭadadhīni ca naikadhyaṃ madhu coṣṇodakānupānaṃ pittena cāmamāṃsāni surākṛśarāpāyasāṃśca naikadhyaṃ sauvīrakeṇa saha tilaśaṣkulīṃ matsyaiḥ sahekṣuvikārān guḍena kākamācīṃ madhunā mūlakaṃ guḍena vārāhaṃ madhunā ca saha viruddhaṃ kṣīreṇa mūlakamāmrajāmbavaśvāvicchūkaragodhāśca sarvāṃśca matsyān payasā viśeṣeṇa cilicimaṃ kadalīphalaṃ tālaphalena payasā dadhnā takreṇa vā lakucaphalaṃ payasā dadhnā māṣasūpena vā prāk payasaḥ payaso+ante vā //

Su.1.20.14 ataḥ karmaviruddhān vakṣyāmaḥ kapotān sarṣapatailabhṛṣṭānnādyāt kapiñjalamayūralāvatittirigodhāścairaṇḍadārvyagnisiddhā eraṇḍatailasiddhā vā nādyāt kāṃsyabhājane daśarātraparyuṣitaṃ sarpiḥ madhu coṣṇairuṣṇe vā matsyaparipacane śrṇgaveraparipacane vā siddhāṃ kākamācīṃ tilakalkasiddhamupodikāśākaṃ nārikelena varāhavasā paribhṛṣṭāṃ balākāṃ bhāsamaṅgāraśūlyaṃ nāśnīyāditi //

Su.1.20.15 ato mānaviruddhān vakṣyāmaḥ madhvambunī madhusarpiṣī mānatastulye nāśnīyāt snehau madhusnehau jalasnehau vā viśeṣādāntarīkṣodakānupānau //

Su.1.20.16 ata ūrdhvaṃ rasadvandvāni rasato vīryato vipākataśca viruddhāni vakṣyāmaḥ tatra madhurāmlau rasavīryaviruddhau madhuralavaṇau ca madhurakaṭukau ca sarvataḥ madhuratiktau rasavipākābhyāṃ madhurakaṣāyau ca amlalavaṇau rasataḥ amlakaṭukau rasavipākābhyāṃ amlatiktāvamlakaṣāyau ca sarvataḥ lavaṇakaṭukau rasavipākābhyāṃ lavaṇatiktau lavaṇakaṣāyau ca sarvataḥ kaṭutiktau rasavīryābhyāṃ kaṭukaṣāyau ca tiktakaṣāyau rasataḥ //

Su.1.20.17 taratamayogayuktāṃśca bhāvānatirūkṣānatisnigdhānatyuṣṇānatiśītānityevamādīn vivarjayet //

Su.1.20.18 bhavanti cātra /

Su.1.20.18ab viruddhānyevamādīni vīryato yāni kāni ca /

Su.1.20.18cd tānyekāntāhitānyeva śeṣaṃ vidyāddhitāhitam //

Su.1.20.19ab vyādhimindriyadaurbalyaṃ maraṇaṃ cādhigacchati /

Su.1.20.19cd viruddharasavīryāṇi bhuñjāno+anātmavānnaraḥ //

Su.1.20.20ab yatkiṃciddoṣamutkleśya bhuktaṃ kāyānna nirharet /

Su.1.20.20cd rasādiṣvayathārthaṃ vā tadvikārāya kalpate //

Su.1.20.21ab viruddhāśanajān rogān pratihanti virecanam /

Su.1.20.21cd vamanaṃ śamanaṃ vā+api pūrvaṃ vā hitasevanam //

Su.1.20.22ab sātymyato+alpatayā vā+api dīptāgnestaruṇasya ca /

Su.1.20.22cd snigdhavyāyāmabalināṃ viruddhaṃ vitathaṃ bhavet //

Su.1.20.23 atha vātaguṇān vakṣyāmaḥ

Su.1.20.23ab pūrvaḥ samadhuraḥ snigdho lavaṇaścaiva mārutaḥ /

Su.1.20.23cd gururvidāhajanano raktapittābhivardhanaḥ //

Su.1.20.24ab kṣatānāṃ viṣajuṣṭānāṃ vraṇinaḥ śleṣmalāśca /

Su.1.20.24cd teṣāmeva viśeṣeṇa sadā rogavivardhanaḥ //

Su.1.20.25ab vātalānāṃ praśastaśca śrāntānāṃ kaphaśoṣiṇām /

Su.1.20.25cd teṣāmeva viśeṣeṇa vraṇakledavivardhanaḥ //

Su.1.20.26ab madhuraścāvidāhī ca kaṣāyānuraso laghuḥ /

Su.1.20.26cd dakṣiṇo mārutaḥ śreṣṭhaścakṣuṣyo balavardhanaḥ //

Su.1.20.27ab raktapittapraśamano na ca vātaprakopaṇaḥ /

Su.1.20.27cd viśado rūkṣaparuṣaḥ kharaḥ snehabalāpahaḥ //

Su.1.20.28ab paścimo mārutastīkṣṇaḥ kaphamedoviśoṣaṇaḥ /

Su.1.20.28cd sadyaḥ prāṇakṣayakaraḥ śoṣaṇastu śarīriṇām //

Su.1.20.29ab uttaro mārutaḥ snigdho mṛdurmadhura eva ca /

Su.1.20.29cd kaṣāyānurasaḥ śīto doṣāṇāṃ cāprakopaṇaḥ //

Su.1.20.30ab tasmācca prakṛtisthānāṃ kledano balavardhanaḥ /

Su.1.20.30cd kṣīṇakṣayaviṣārtānāṃ viśeṣeṇa tu pūjitaḥ //

iti suśrutasaṃhitāyāṃ sūtrasthāne hitāhitīyo nāma viṃśo+adhyāyaḥ //