ekaviṃśatitamo+adhyāyaḥ /

Su.1.21.1 athāto vraṇapraśnamadhyāyaṃ vyākhyāsyāmaḥ //

Su.1.21.2 yathovāca bhagavān dhanvantariḥ //

Su.1.21.3 vātapittaśleṣmāṇa eva dehasaṃbhavahetavaḥ / tairevāvyāpannairadhomadhyordhvasanniviṣṭaiḥ śarīramidaṃ dhāryate+agāramiva sthūṇābhistisṛbhirataśca tristhūṇamāhureke / ta eva ca vyāpannāḥ pralayahetavaḥ / tadebhireva śoṇitacaturthaiḥ saṃbhavasthitipralayeṣvapyavirahitaṃ śarīraṃ bhavati //

Su.1.21.4 bhavati cātra /

Su.1.21.4ab narte dehāḥ kaphādasti na pittānna ca mārutāt /

Su.1.21.4cd śoṇitādapi vā nityaṃ deha etaistu dhāryate //

Su.1.21.5 tatra vā gatigandhanayoriti dhātuḥ tapa santāpe śliṣa āliṅgane eteṣāṃ kṛdvihitaiḥ pratyayairvātaḥ pittaṃ śleṣmeti ca rūpāṇi bhavanti //

Su.1.21.6 doṣasthānānyata ūrdhvaṃ vakṣyāmaḥ tatra samāsena vātaḥ śroṇigudasaṃśrayaḥ taduparyadho nābheḥ pakvāśayaḥ pakvāmāśayamadhyaṃ pittasya āmāśayaḥ śleṣmaṇaḥ //

Su.1.21.7 ataḥ paraṃ pañcadhā vibhajyante / tatra vātasya vātavyādhau vakṣyāmaḥ pittasya yakṛtplīhānau hṛdayaṃ dṛṣtistvak pūrvoktaṃ ca śleṣmaṇastūraḥśiraḥkaṇṭhasandhaya iti pūrvoktaṃ ca etāni khalu doṣāṇāṃ sthānānyavyāpannānām //

Su.1.21.8ab visargādānavikṣepaiḥ somasūryānilā yathā /

Su.1.21.8cd dhārayanti jagaddehaṃ kaphapittānilāstathā //

Su.1.21.9 tatra jijñāsyaṃ kiṃ pittavyatirekādanyo+agniḥ āhosvit pittamevāgniriti / atrocyate na khalu pittavyatirekādanyo+agnirupalabhyate āgneyatvāt pitte dahanapacanādiṣvabhipravartamāneṣvagnivadupacāraḥ kriyate+antaragniriti kṣiṇe hyagniguṇe tatsamānadravyopayogādativṛddhe śītakriyopayogādāgamācca paśyāmo na khalu pittavyatirekādanyo+agniriti //

Su.1.21.10 taccādṛṣṭahetukena viśeṣeṇa pakvāmāśayamadhyasthaṃ pittaṃ caturvidhamannapānaṃ pacati vivecayati ca doṣarasamūtrapurīṣāṇi tatrasthameva cātmaśaktyā śeṣāṇāṃ pittasthānānāṃ śarīrasya cāgnikarmaṇā+anugrahaṃ karoti tasmin pitte pācako+agniriti saṃjñā yattu yakṛtplīhnoḥ pittaṃ tasmin rañjako+agniriti saṃjñā sa rasasya rāgakṛduktaḥ yat pittaṃ hṛdayasaṃsthaṃ tasmin sādhako+agniriti saṃjñā so+abhiprārthitamanorathasādhanakṛduktaḥ yaddṛṣṭyāṃ pittaṃ tasminnālocako+agniriti saṃjñā sa rūpagrahaṇādhikṛtaḥ yattu tvaci pittaṃ tasmin bhrājako+agniriti saṃjñā so+abhyaṅgapariṣekāvagāhāvalepanādīnāṃ kriyādravyāṇāṃ paktā chāyānāṃ ca prakāśakaḥ //

Su.1.21.11ab pittaṃ tīkṣṇaṃ dravam pūti nīlaṃ pītaṃ tathaiva ca /

Su.1.21.11cd uṣṇaṃ kaṭurasaṃ caiva vidagdhaṃ cāmlameva ca //

Su.1.21.12 ata ūrdhvaṃ śleṣmasthānānyanuvyākhyāsyāmaḥ / tatra āmāśayaḥ pittāśayasyopariṣṭhāttatpratyanīkatvādūrdhvagatitvāttejasaścandra iva ādityasya sa caturvidhasyāhārasyādhāraḥ sa ca tatraudakairguṇairāhāraḥ praklinno bhinnasaṃghātaḥ sukhajaraśca bhavati //

Su.1.21.13ab mādhuryāt picchilatvācca prakleditvāttathaiva ca /

Su.1.21.13cd āmāśaye saṃbhavati śleṣmā madhuraśītalaḥ //

Su.1.21.14 sa tatrastha eva svaśaktyā śeṣāṇāṃ śleṣmasthānānāṃ śarīrasya codakakarmaṇā+anugrahaṃ karoti uraḥsthastrikasandhāraṇamātmavīryeṇānnarasasahitena hṛdayāvalambanaṃ karoti jihvāmūlakaṇṭhastho jihvendriyasya saumyatvāt samyagrasajñāne vartate śiḥrasthaḥ snehasaṃtarpaṇādhikṛtatvādindriyāṇāmātmavīryeṇānugrahaṃ karoti sandhisthastu śleṣmā sarvasandhisaṃśleṣāt sarvasandhyagranuhaṃ karoti //

Su.1.21.15ab śleṣmā śveto guruḥ snigdhaḥ picchilaḥ śīta eva ca /

Su.1.21.15cd madhurastvavigdhaḥ syādvidagdho lavaṇaḥ srṃtaḥ //

Su.1.21.16 śoṇitasya sthānaṃ yakṛtplīhānau tacca prāgabhihitaṃ tatrasthameva śeṣāṇāṃ śoṇitasthānānāmanugrahaṃ karoti //

Su.1.21.17ab anuṣṇaśītaṃ madhuraṃ snigdhaṃ raktaṃ ca varṇataḥ /

Su.1.21.17cd śoṇitaṃ guru visraṃ syādvidāhaścāsya pittavat //

Su.1.21.18 etāni khalu doṣasthānāni eṣu saṃcīyante doṣāḥ / prāk saṃcayaheturuktaḥ / tatra saṃcitānāṃ khalu doṣāṇāṃ stabdhapūrṇakoṣṭhatā pītāvabhāsatā mandoṣmatā cāṅgānāṃ gauravamālasyaṃ cayakāraṇavidveṣaśceti liṅgāni bhavanti / tatra prathamaḥ kriyākālaḥ //

Su.1.21.19 ata ūrdhvaṃ prakopaṇāni vakṣyāmaḥ / tatra balavadvigrahātivyāyāmavyavāyādhyayanaprapatanapradhāvanaprapīḍanābhighātalaṅghanaplavanataraṇarātrijāgaraṇabhāraharaṇagajaturagarathapadāticaryākaṭukaṣāyatiktarūkṣalaghuśītavīryaśuṣkaśākavallūravarakoddālakakoradūṣaśyāmākanīvāramudgamasūrāḍhakīhareṇukalāyaniṣpāvānaśanaviṣamāśanādhyaśanavātamūtrapurīṣaśukracchardikṣavathūdgārabāṣpavegavighātādibhirviśeṣairvāyuḥ prakopamāpadyate //

Su.1.21.20ab sa śītābhrapravāteṣu gharmānte ca viśeṣataḥ /

Su.1.21.20cd pratyūṣasyaparāhṇe tu jīrṇe+anne ca prakupyati //

Su.1.21.21 krodhaśokabhayāyāsopavāsavidagdhamaithunopagamanakaṭvamlalavaṇatīkṣṇoṣṇalaghuvidāhitilatailapiṇyākakulatthasarṣapātasīharitakaśākagodhāmatsyājāvikamāṃsadadhitakrakūrcikāmastusauvīrakasurāvikārāmlaphalakaṭvaraprabhṛtibhiḥ pittaṃ prakopamāpadyate //

Su.1.21.22ab taduṣṇairuṣṇakāle ca meghānte ca viṣeśataḥ /

Su.1.21.22cd madhyāhne cārdharātre ca jīryatyanne ca kupyati //

Su.1.21.23 divāsvapnāvyāyāmālasyamadhurāmlalavaṇaśītasnigdhagurupicchilābhiṣyandihāyanakayavakanaiṣadhetkaṭamāṣamahāmāṣagodhūma-tila-piṣṭa-vikṛtidadhidugdhakṛśarāpāyasekṣu-vikārānūpaudakamāṃsavasābisamṛṇālakaserukaśṛṅgāṭakamadhura-vallī-phalasamaśanādhyaśanaprabhṛtibhiḥ śleṣmā prakopamāpadyate //

Su.1.21.24ab sa śītaiḥ śītakāle ca vasante ca viśeṣataḥ /

Su.1.21.24cd pūrvāhṇe ca pradoṣe ca bhuktamātre prakupyati //

Su.1.21.25 pittaprakopaṇaireva cābhīkṣṇaṃ dravasnigdhagurubhirāhārairdivāsvapnakrodhānalātapaśramābhighātājīrṇaviruddhādhyaśanādibhirviśeṣairasṛk prakopamāpadyate //

Su.1.21.26ab yasmādraktmaṃ vinā doṣairnā kadācit prakupyati /

Su.1.21.26cd tasmāttasya yathādoṣaṃ kālaṃ vidyātprakopaṇe //

Su.1.21.27 teṣāṃ prakopāt koṣṭhatodasaṃcaraṇāmlikāpipāsāparidāhānnadveṣahṛdayotkledāśca jāyante / tatra dvitīyaḥ kriyākālaḥ //

Su.1.21.28 ata ūrdhvaṃ prasaraṃ vakṣyāmaḥ teṣāmebhirātaṅkaviśeṣaiḥ prakupitānāṃ(paryuṣita) kiṇvodakapiṣṭasamavāya ivodriktānāṃ prasaro bhavati / teṣāṃ vāyurgatimattvāt prasaraṇahetuḥ satyapyacaitanye / sa hi rajobhūyiṣṭhaḥ rajaśca pravartakaṃ sarvabhāvānām / yathā mahānudakasaṃcayo+ativṛddhaḥ setumavadāryāpareṇodakena vyāmiśraḥ sarvataḥ pradhāvati evaṃ doṣāḥ kadācidekaśo dviśaḥ samastāḥ śoṇitasahitā vā+anekadhā prasaranti / tadyathā vātaḥ pittaṃ śleṣmā śoṇitaṃ vātapitte vātaśleṣmāṇau pittaśleṣmāṇau vātaśoṇite pittaśoṇite śleṣmaśoṇite vātapittaśoṇitāni vātaśleṣmaśoṇitāni pittaśleṣmaśoṇitāni vātapittakaphāḥ vātapittakaphaśoṇitāni ityevaṃ pañcadaśadhā prasanti //

Su.1.21.29ab kṛtsne+ardhe+avayave vā+api yatrāṅge kupito bhṛśam /

Su.1.21.29cd doṣo vikāraṃ nabhasi meghavattatra varṣati //

Su.1.21.30ab nātyarthaṃ kupitaścāpi līno mārgeṣu tiṣṭhati /

Su.1.21.30cd niṣpratyanīkaḥ kālena hetumāsādya kupyati //

Su.1.21.31 tatra vāyoḥ pittasthānagatasya pittavat pratīkāraḥ pittasya ca kaphasthānagatasya kaphavat kaphasya ca vātasthānagatasya vātavat eṣa kriyāvibhāgaḥ //

Su.1.21.32 evaṃ prakupitānāṃ prasaratāṃ ca vāyorvimārgagamanāṭopau oṣacoṣaparidāhadhūmāyanāni pittasya arocakāvipākāṅgasādāśchardiśceti śleṣmaṇo liṅgāni bavanti tatra tṛtīyaḥ kriyākālaḥ //

Su.1.21.33 ata ūrdhvaṃ sthānasaṃśrayaṃ / evaṃ prakupitāḥ tāṃstān śarīrapradeśānāgamya tāṃstān vyādhīn janayanti / te yadodarasanniveśaṃ kurvanti tadā gulmavidradhyudarāgnisaṅgānāhavisūcikātisāraprabhṛtīn janayanti bastigatāḥ pramehāśmarīmūtrāghātamūtradoṣaprabhṛtīn vṛṣaṇagatā vṛddhīḥ meḍhragatā niruddhaprakaśopadaṃśaśūkadoṣaprabhṛtīn gudagatā bhagandarārśaḥprabhṛtīn ūrdhvajatrugatāstūrdhvajān tavaṅnāṃsaśoṇitasthāḥ kṣudrarogān kuṣṭhāni visarpāṃśca medogatā granthyapacyarbudagalagaṇḍālajīprabhṛtīn asthigatā vidradhyanuśayīprabhṛtīn pādagatāḥ ślīpadavātaśoṇitavātakaṇṭakaprabhṛtīn sarvāṅgāgatā jvarasaravāṅgarogaprabhṛtīn teṣāmevamabhiniviṣṭānāṃ pūrvarūpaprādurbhāvaḥ taṃ pratirogaṃ vakṣyāmaḥ / tatra pūrvarūpagateṣu caturthaḥ kriyākālaḥ //

Su.1.21.34 ata ūrdhvaṃ vyādherdarśanaṃ vakṣyāmaḥ śophārbudagranthividradhivisarpaprabhṛtīnāṃ pravyaktalakṣaṇatā jvarātīsāraprabhṛtīnāṃ ca / tatra pañcamaḥ kriyākālaḥ //

Su.1.21.35 ata ūrdhvameteṣāmavadīrṇānāṃ braṇabhāvamāpannānāṃ ṣaṣṭhaḥ kriyākālaḥ jvarātisāraprabhṛtīnāṃ ca dīrghakālānubandhaḥ / tatrāpratikriyamāṇe+asādhyatāmupayānti //

Su.1.21.36 bhavanti cātra /

Su.1.21.36ab saṃcayaṃ ca prakopaṃ ca prasaraṃ sthānasaṃśrayam /

Su.1.21.36cd vyaktiṃ bhedaṃ ca yo vetti doṣāṇāṃ sa bhavedbhiṣak //

Su.1.21.37ab saṃcaye+apahṛtā doṣā labhante nottarā gatīḥ /

Su.1.21.37cd te tūttarāsu gatiṣu bhavanti balavattarāḥ //

Su.1.21.38ab sarvairbhāvaistribhirvā+api dvābhyāmekena vā punaḥ /

Su.1.21.38cd saṃsarge kupitaḥ kruddhaṃ doṣaṃ doṣo+anudhāvati //

Su.1.21.39ab saṃsarge yo garīyān syādupakramyaḥ sa vai bhavet /

Su.1.21.39cd śeṣadoṣāvirodhena sannipāte tathaiva ca //

Su.1.21.40ab vṛṇoti yasmāt rūḍhe+api vraṇavastu na naśyati /

Su.1.21.40cd ādehadhāraṇāttasmāddraṇa ityucyate budhaiḥ //

iti suśrutasaṃhitāyāṃ sūtrashtāne vraṇapraśnādhyāyo nāmaikaviṃśodhyāyaḥ