ṣaḍviṃśatitamo+adhyāyaḥ /

Su.1.26.1 athātaḥ pranaṣṭaśalyavijñānīyamadhyāyaṃ vyākhyāsyāmaḥ //

Su.1.26.2 yathovāca bhagavān dhanvantiriḥ //

Su.1.26.3 śala śvala āśugamane dhatuḥ tasya śalyamiti rūpam //

Su.1.26.4 taddvividhaṃ śārīaramāgantukaṃ ca //

Su.1.26.5 sarvaśarīrābādhakaraṃ śalyaṃ tadihopadiśyata ityataḥ śalyaśāstram //

Su.1.26.6 tatra śārīraṃ romanakhādi dhātavo+annamalā doṣāśca duṣṭāḥ āgantvapi śārīraśalyavyatirekeṇa yāvanto bhāvā duḥkhamutpādayanti //

Su.1.26.7 adhikāro hi lohaveṇuvṛkṣatṛṇaśṛṅgāsthimayeṣu tatrāpi viśeṣato loheṣveva viśasanārthopapannatvāllohasya lohānāmapi durvāratvādaṇumukhatvāddūraprayojanakaratvācca śara evādhikṛtaḥ / sa dvividhaḥ karṇī ślakṣṇaśca prāyeṇa vividhavṛkṣapatrapuṣpaphalatulyākṛtayo vyākhyātā vyālamṛgapakṣivaktrasadṛśāśca //

Su.1.26.8 sarvaśalyānāṃ tu mahatāmaṇūnāṃ vā pañcavidho gativiśeṣa ūrdhvamadho+arvācīnastiryagṛjuriti //

Su.1.26.9 tāni vegakṣayāt pratighātādvā tvagādiṣu vraṇavastuṣvavatiṣṭhante dhamanīsroto+asthivivarapeśīprabhṛtiṣu vā śarīrapradeśeṣu //

Su.1.26.10 tatra śalyalakṣaṇamucyamānamupadhāraya / tattu dvividhaṃ sāmānyaṃ vaiśeṣikaṃ ca / śyāvaṃ piḍakācitaṃ śophavedanāvantaṃ muhurmuhuḥ śoṇitāsrāviṇaṃ budbudavadunnataṃ mṛdumāṃsaṃ ca vraṇaṃ jānīyāt saśalyo+ayamiti / sāmānyametallakṣaṇamuktam / vaiśeṣikaṃ tu tvaggate vivarṇaḥ śopho bhavatyāyataḥ kaṭhinaśca māṃsagate śophābhivṛddhiḥ śalyamārgānupasaṃrohaḥ pīḍanāsahiṣṇutā coṣapākau ca peśyantarasthe+apyetadeva coṣaśophavarjaṃ sirāgate sirādhmānam sirāśūlaṃ sirāśophaśca snāyugate snāyujālotkṣepaṇaṃ saṃrambhaścogrā ruk ca srotogate srotasāṃ svakarmaguṇahāni dhamanīsthe saphenaṃ raktamīrayannanilaḥ saśabdo nirgacchatyaṅgamardaḥ pipāsā hṛllāsaśca asthigate vividhavedanāprādurbhāvaḥśophaśca asthivivaragate+asthipūrṇatā+asthitodaḥ saṃharṣo balavāṃśca sandhigate+asthivacceṣṭoparamaśca koṣṭhagata āṭopānāhau mūtrapurīṣāhāradarśanaṃ ca vraṇamukhāt marmagate marmaviddhāvacceṣṭate / sūkṣmagatiṣu śalyeṣvetānyeva lakṣaṇānyaspaṣṭāni bhavanti //

Su.1.26.11 mahāntyalpāni vā śuddhadehānāmanulomasanniviṣṭāni rohanti viśeṣataḥ kaṇṭhasrotaḥsiṛatvakpeśyasthivivareṣu doṣaprakopavyāyāmābhighātājīrṇebhyaḥ pracalitāni punarbādhante //

Su.1.26.12 tatra tvakpranaṣṭe snigdhasvinnāyāṃ mṛnmāṣayavagodhūmagomayamṛditāyāṃ tvaci yatra saṃrambho vedanā vā bhavati tatra śalyaṃ vijānīyāt styānaghṛtamṛccandanakalkairvā pradigdhāyāṃ śalyoṣmaṇā+āśu visarati ghṛtamupaśuṣyati vā lepo yatra tatra śalyaṃ vijānīyāt māṃsapranaṣṭe snehasvedādibhiḥ kriyāviśeṣairaviruddairāturamupapādayet karśitasya tu śithilībhūtamanavabaddhaṃ kṣubhyamāṇaṃ yatra saṃrambhaṃ vedanāṃ vā janayati tatra śalyaṃ vijānīyāt koṣṭhāsthisandhipeśīvivareṣvavasthitamevameva parīkṣeta sirādhamanīsrotaḥsnāyupranaṣṭe khaṇḍacakrasaṃyukte yāne vyādhitamāropyāśu viṣame+adhvani yāyādyatra saṃrambho vedanā vā bhavati tatra śalyaṃ jānīyāt asthipranaṣṭe snehasvedopapannānyasthīni bandhanapīḍanābhyāṃ bhṛśamupācaredyatra saṃrambho vedanā vābhavati tatra śalyaṃ jānīyāt sandhipranaṣṭe snehasvedopapannān sandhīn prasaraṇākuñcanabandhanapīḍanairbhṛśamupācaret yatra saṃrambho vedanā vā bhavati tatra śalyaṃ vijānīyāt marmapranaṣṭe tvananyabhāvānmarmaṇāmuktaṃ parīkṣaṇaṃ bhavati //

Su.1.26.13 sāmānyalakṣaṇamapi ca hastiskandhāśvapṛṣṭhaparvatadrumārohaṇadhanurvyāyāmadrutayānaniyuddhādhvagamanalaṅghanaprataraṇaplavanavyāyāmairjṛmbhodgārakāsakṣavathuṣṭhīvanahasanaprāṇāyāmairvātamūtrapurīṣaśukrotsargairvā yatra saṃrambho vedanā vā bhavati tatra śalyaṃ jānīyāt //

Su.1.26.14 bhavanti cātra /

Su.1.26.14ab yasmiṃstodādayo deśo suptatā gurutā+api ca /

Su.1.26.14cd ghaṭṭate bahuśo yatra srūyate tudyate+api ca //

Su.1.26.15ab āturaścāpi yaṃ deśamabhīkṣṇaṃ parirakṣati /

Su.1.26.15cd saṃvāhyamāno bahuśastatra śalyaṃ vinirdiśet //

Su.1.26.16ab alpābādhamaśūnaṃ ca nīrujaṃ nirupadravam /

Su.1.26.16cd prasannaṃ mṛduparyantaṃ nirāghaṭṭamanunnatam //

Su.1.26.17ab eṣaṇyā sarvato dṛṣṭvā yathāmārgaṃ cikitsakaḥ /

Su.1.26.17cd prasārākuñcanānnūnaṃ niḥśalyamiti nirdiśet //

Su.1.26.18ab asthyātmakaṃ bhajyate tu śalyamantaśca śīryate /

Su.1.26.18cd prāyo nirbhujyate śārṅgamāyasaṃ ceti niścayaḥ //

Su.1.26.19ab vārkṣavaiṇavatārṇāni nirhrayante tu no yadi /

Su.1.26.19cd pacanti raktaṃ māṃsaṃ ca kṣiprametāni dehinām //

Su.1.26.20ab kānakaṃ rājataṃ tāmraṃ raitikaṃ trapusīsakam /

Su.1.26.20cd cirasthānādvilīyante pittatejaḥpratāpanāt //

Su.1.26.21ab svabhāvaśītā mṛdavo ye cānye+apīdṛśā matāḥ /

Su.1.26.21cd dravībhūtāḥ śarīre+asminnekatvaṃ yānti dhātubhiḥ //

Su.1.26.22ab viṣāṇadantakeśāsthiveṇudārūpalāni tu /

Su.1.26.22cd śalyāni na viśīryante śarīre mṛnmayāni ca //

Su.1.26.23ab dvividhaṃ pañcagatimattvagādivraṇavastuṣu /

Su.1.26.23cd viśliṣṭaṃ vetti yaḥ śalyaṃ sa rājñaḥ kartumarhati //

iti suśrtasaṃhitāyāṃ sūtrasthāne pranaṣṭaśalyavijñānīyo nāma ṣaḍviṃśatitamo+adhyāyaḥ //