saptaviṃśatitamo+adhyāyaḥ /

Su.1.27.1 athātaḥ śalyāpanayanīyamadhyāyaṃ vyākhyāsayāmaḥ //

Su.1.27.2 yathovāca bhagavān dhanvantariḥ //

Su.1.27.3 śalyaṃ dvividhamavabaddhamanavabaddhaṃ ca //

Su.1.27.4 tatra samāsenānavabaddhaśalyoddharaṇārthaṃ pañcadaśa hetūn vakṣyāmaḥ / tadyathā svabhāvaḥ pācanaṃ bhedanaṃ dāraṇaṃ pīḍanaṃ pramārjanaṃ nirdhmāpanaṃ vamanaṃ virecanaṃ prakṣālanaṃ pratimarśaḥ pravāhaṇaṃ ācūṣaṇaṃ ayaskānto harṣaśceti //

Su.1.27.5 tatrāśrukṣavathūdgārakāsamūtrapurīṣānilaiḥ svabhāvabalapravṛttairnayanādibhyaḥ patati māṃsāvagāḍhaṃ śalyamavidahyamānaṃ pācayitvā prakothā(ā.pā)ttasya pūyaśoṇitavegādgauravādvā patati / pakvamabhidyamānaṃ bhedayeddārayedvā / bhinnamanirasyamānaṃ pīḍanīyaiḥ pīḍayet pāṇibhirvā / aṇūnyakṣaśalyāni pariṣecanādhmāpanairbālavastrapāṇibhiḥ pramārjayet / āhāraśeṣaśleṣmahīnāṇuśalyāni śvasanotkāsanapradhamanairnirdhamet / annaśalyāni vamanāṅgulipratimarśaprabhṛtibhiḥ / virecanaiḥ pakvāśayagatāni / vraṇadoṣāśayagatāni prakṣālanaiḥ / vātamūtrapurīṣagarbhasaṅgeṣu pravāhaṇamuktaṃ / mārutodakasaviṣarudhiraduṣṭastanyeṣvācūṣaṇamāsyena viṣāṇairvā / anulomamanavabaddhamakarṇamanalpavraṇamukhamayaskāntena / hṛdyavasthitamanekakāraṇotpannaṃ śokaśalyaṃ harṣeṇeti //

Su.1.27.6 sarvaśalyānāṃ tu mahatāmaṇūnāṃ vā dvāvevāharaṇahetū bhavataḥ pratilomo+anulomaśca //

Su.1.27.7 tatra pratilomamarvācīnamānayet anulomaṃ parācīnam //

Su.1.27.8 uttuṇḍitaṃ chitvā nirghātayecchedanīyamukham //

Su.1.27.9 chedanīyamukhānyapi kukṣivakṣaḥkakṣāvaṃkṣaṇaparśukāntarapatitāni ca hastaśakyaṃ yathāmārgeṇa hastenaivāpahartuṃ prayateta //

Su.1.27.10 hastenāpahartumaśakyaṃ viśasya śastreṇa yantreṇāpaharet //

Su.1.27.11 bhavati cātra /

Su.1.27.11ab śītalena jalenainaṃ mūrcchantamavasecayet /

Su.1.27.11cd saṃrakṣedasya marmāṇi muhurāśvāsayecca tam //

Su.1.27.12 tataḥ śalyamuddhṛtya nirlohitaṃ vraṇaṃ kṛtvā svedārhamagnigh;rtaprabhṛtibhiḥ saṃsvedya vidahya pradihya sarpirmadhubhyāṃ baddhvā+ācārikamupadiśet / (? sirāsnāyuvilagnaṃ śalākādibhirvimocyāpanayet śvayathugrastavāraṅgaṃ samavapīḍya śvayathuṃ durbalavāraṅgaṃ kuśādibhirbaddhvā /)

Su.1.27.13 hṛdayamabhito vartamānaṃ śalyaṃ śītajalādibhirudvejitasyāpaharedyathāmārgaṃ durupaharamanyato+apabādhyamānaṃ pāṭayitvoddharet //

Su.1.27.14 asthivivarapraviṣṭamasthividaṣṭaṃ vā+avagṛhya pādābhyāṃ yantreṇāpaharet aśakyamevaṃ vā balavadbhiḥ suparigṛhītasya yantreṇa grāhayitvā śalyavāraṅgaṃ pravibhujya dhanurguṇairbaddhaikataścāsya pañcāṅgyāmupasaṃyatasyāśvasya vaktrakavike badhnīyāt athainaṃ kaśayā tāḍayedyathonnamayan śiro vegena śalyamuddharati dṛḍhāṃ vā vṛkṣaśākhāmavanamya tasyāṃ pūrvavadbaddhvoddharet //

Su.1.27.15 adeśottuṇḍitamaṣṭhīlāśmamudgarāṇāmnyatamasya prahāreṇa vicālya yathāmārgameva yantreṇa //

Su.1.27.16 (? yantreṇa ) vimṛditakarṇāni karṇavantyanābādhakaradeśottuṇḍitāni purastādeva //

Su.1.27.17 jātuṣe kaṇṭhāsakte kaṇṭhe nāḍīṃ praveśyāgnitaptāṃ ca śalākāṃ tayā+avagṛhya śītābhiradbhiḥ pariṣicya sthirībhūtāmuddharet //

Su.1.27.18 ajātuṣaṃ jatumadhūcchiṣṭapraliptayā śalākayā pūrvakalpenetyeke //

Su.1.27.19 asthiśalyamanyadvā tiryakkaṇṭhāsaktamavekṣya keśoṇḍukaṃ dṛḍhaikasūtrabaddhaṃ dravabhaktopahitaṃ pāyayedākaṇṭhāt pūrṇakoṣṭhaṃ ca vāmayet vamataśca śalyaikadeśasaktaṃ jñātvā sūtraṃ sahasā tvākṣipet mṛdunā vā dantadhāvanakūrcakenāpaharet praṇudedvā+antaḥ / kṣatakaṇṭhāya ca madhusarpiṣī leḍhuṃ prayacchettriphalācūrṇaṃ vā madhuśarkarāvimiśram //

Su.1.27.20 udakapūrṇodaramavākśirasamavapīḍayeddhunīyādvāmayedvā bhasmarāśau vā nikhanedāmukhāt //

Su.1.27.21 grāsaśalye tu kaṇṭhāsakte niḥśaṅkamanavabuddhaṃ skandhe muṣṭinā+abhihanyāt snehaṃ madyaṃ pānīyaṃ vā pāyayet //

Su.1.27.22 bāhurajjulatāpāśaiḥ kaṇṭhapīḍanādvāyuḥ prakupitaḥ śleṣmāṇaṃ kopayitvā sroto niruṇaddhi lālāsrāvaṃ phenāgamanaṃ saṃjñānāśaṃ cāpādayati tamabhyajya saṃsvedya śirovirecanaṃ tasmai tīkṣṇaṃ dadyādrasaṃ ca vātaghnaṃ vidadhyāditi //

Su.1.27.23 bhavanti cātra /

Su.1.27.23ab śalyākṛtiviśeṣāṃśca sthānānyāvekṣya buddhimān /

Su.1.27.23cd tathā yantrapṛthaktvaṃ ca samyak śalyamathāharet //

Su.1.27.24ab karṇavanti tu śalyāni duḥkhāhāryāṇi yāni ca /

Su.1.27.24cd ādadīta bhiṣak tasmāttāni yuktyā samāhitaḥ //

Su.1.27.25ab etairupāyaiḥ śalyaṃ tu naiva niryātyate yadi /

Su.1.27.25cd matyā nipuṇayā vaidyo yantrayogaiśca nirharet //

Su.1.27.26ab śothapākau rujaścogrāḥ kuryācchalyamanirhṛtam /

Su.1.27.26cd vaikalyaṃ maraṇaṃ cā+api tasmādyatnādvinirharet //

iti suśrutasaṃhitāyāṃ sūtrasthāne śalyāpanayanīyo nāma saptaviṃśatitamo+adhyāyaḥ //