aṣṭāviṃśatitamo+adhyāyaḥ /

Su.1.28.1 athāto viparītāviparītavraṇavijñānīyamadhyāyaṃ vyākhyāsyāmaḥ //

Su.1.28.2 yathovāca bhagavān dhanvantariḥ //

Su.1.28.3ab phalāgnijalavṛṣṭīnāṃ puṣpadhūmāmbudā yathā /

Su.1.28.3cd khyāpayanti bhaviṣyatvaṃ tathā riṣṭāni pañcatām //

Su.1.28.4ab tāni saukṣmyāt pramādādvā tathaivāśu vyatikramāt /

Su.1.28.4cd gṛhyante nodgatānyajñairmumūrṣorna tvasaṃbhavāt //

Su.1.28.5ab dhruvaṃ tu maraṇaṃ riṣṭe brāhmaṇaistat kilāmalaiḥ /

Su.1.28.5cd rasāyanatapojapyatatparairvā nivāryate //

Su.1.28.6ab nakṣatrapīḍā bahudhā yathā kālaṃ vipacyate /

Su.1.28.6cd tathaivāriṣṭapākaṃ ca bruvate bahavo janāḥ //

Su.1.28.7ab asiddhimāpnuyālloke pratikurvan gatāyuṣaḥ /

Su.1.28.7cd ato+ariṣṭani yatnena lakṣayet kuśalo bhiṣak //

Su.1.28.8ab gandhavarṇarasādīnāṃ viśeṣāṇāṃ svabhāvataḥ /

Su.1.28.8cd vaikṛtaṃ yat tadācaṣṭe vraṇinaḥ pakvalakṣaṇam //

Su.1.28.9ab kaṭustīkṣṇaśca visraśca gandhastu pavanādibhiḥ /

Su.1.28.9cd lohagandhistu raktena vyāmiśraḥ sānnipātikaḥ //

Su.1.28.10ab lājātasītailasamāḥ kiṃcidvisrāśca gandhataḥ /

Su.1.28.10cd jñeyāḥ prakṛtigandhāḥ syuḥ rato+anyadgandhavaikṛtam //

Su.1.28.11ab madhyāgurvājyasumanaḥpadmacandanacampakaiḥ /

Su.1.28.11cd sagandhā divyagandhāśca mumūrṣūṇāṃ vraṇāḥ smṛtāḥ //

Su.1.28.12ab śvavājimūṣikadhvāṅkṣapūtivallūramatkuṇaiḥ /

Su.1.28.12cd sagandhāḥ paṅkagandhāśca bhūmigandhāśca garhitāḥ //

Su.1.28.13ab dhyāmakuṅkumakaṅkuṣṭhasavarṇāḥ pittakopataḥ /

Su.1.28.13cd na dahyante na cūṣyante bhiṣak tān parivarjayet //

Su.1.28.14ab kaṇḍūmantaḥ sthirāḥ śvetāḥ snigdhāḥ kaphanimittataḥ /

Su.1.28.14cd dūyante vā+api dahyante bhiṣak tān parivarjayet //

Su.1.28.15ab kṛṣṇāstu ye tanusrāvā vātajā marmatāpinaḥ /

Su.1.28.15cd svalpāmapi na kurvanti rujaṃ tān parivarjayet //

Su.1.28.16ab kṣveḍanti ghurghurāyante jvalantīva ca ye vraṇāḥ /

Su.1.28.16cd tvaṅnāṃsasthāśca pavanaṃ saśabdaṃ visṛjanti ye //

Su.1.28.17ab ye ca marmasvasaṃbhūtā bhavantyatyarthavedanāḥ /

Su.1.28.17cd dahyante cāntaratyarthaṃ bahiḥ śītāśca ye vraṇāḥ //

Su.1.28.18ab dahyante bahiratyarthaṃ bhavantyantaśca śītalāḥ /

Su.1.28.18cd śaktidhvajarathā kuntavājivāraṇagovṛṣāḥ //

Su.1.28.19ab yeṣu cāpyavabhāseran prāsādākṛtayastathā /

Su.1.28.19cd cūrṇāvakīrṇā iva ye bhānti vā na ca cūrṇitāḥ //

Su.1.28.20ab prāṇamāṃsakṣayaśvāsakāsārocakapīḍitāḥ /

Su.1.28.20cd pravṛddhapūyarudhirā vraṇā yeṣāṃ ca marmasu //

Su.1.28.21ab kriyābhiḥ samyagārabdhā na sidhyanti ca ye vraṇāḥ /

Su.1.28.21cd varjayettān bhiṣak prājñaḥ saṃrakṣannātmano yaśaḥ //

iti suśrutasaṃhitāyāṃ sūtrasthāne viparītāviparītavraṇavijñānīyo nāmāṣṭaviṃśatitamo+adhyāyaḥ //