ekonatriṃśattamo+adhyāyaḥ /

Su.1.29.1 athāto viparītāviparītasvapnanidarśanīyamadhyāyaṃ vyākhyāsyāmaḥ //

Su.1.29.2 yathovāca bhagavān dhanvantariḥ //

Su.1.29.3ab dūtadarśanasaṃbhāṣā veṣāśceṣṭitameva ca /

Su.1.29.3cd ṛkṣaṃ velā tithiścaiva nimittaṃ śakuno+anilaḥ //

Su.1.29.4ab deśo vaidyasya vāgdehamanasāṃ ca viceṣṭitam /

Su.1.29.4cd kathayantyāturagataṃ śubhaṃ vā yadi vā+aśubham //

Su.1.29.5ab pākhaṇḍāśramavarṇānāṃ sapakṣāḥ karmasiddhaye /

Su.1.29.5cd ta eva viparītāḥ syurdūtāḥ karmavipattaye //

Su.1.29.6ab napuṃsakaṃ strī bahavo naikakāryā asūyakāḥ /

Su.1.29.6cd gardabhoṣṭrarathaprāptāḥ prāptā vā syuḥ paramparāḥ //

Su.1.29.7ab vaidyaṃ ya upasarpanti dūtāste cāpi garhitāḥ /

Su.1.29.7cd pāśadaṇḍāyudhadharāḥ pāṇḍuretaravāsasaḥ //

Su.1.29.8ab ārdrajīrṇāpasavyaikamalinoddhvastavāsasaḥ /

Su.1.29.8cd nyūnādhikāṅgā udvignā vikṛtā raudrarūpiṇaḥ //

Su.1.29.9ab rūkṣaniṣṭhuravādāścāpyamāṅgalyābhidhāyinaḥ /

Su.1.29.9cd chindantastṛṇakāṣṭhāni spṛśanto nāsikāṃ stanam //

Su.1.29.10ab vastrāntānāmikākeśanakharomadaśāspṛśaḥ /

Su.1.29.10cd srotovarodhahṛdgaṇḍamūrdhoraḥkukṣipāṇayaḥ //

Su.1.29.11ab kapālopalabhasmāsthituṣāṅgārakarāśca ye /

Su.1.29.11cd vilikhanto mahīṃ kiṃcinmuñcanto loṣṭabhedinaḥ //

Su.1.29.12ab tailakardamadigdhāṅgā raktasraganulepanāḥ /

Su.1.29.12cd phalaṃ pakvamasāraṃ vā gṛhītvā+anyacca tadvidham //

Su.1.29.13ab nakhairnakhāntaraṃ vā+api kareṇa caraṇaṃ tathā /

Su.1.29.13cd upānaccarmahastā vā vikṛtavyādhipīḍitāḥ //

Su.1.29.14ab vāmācārā rudantaśca śvāsino vikṛtekṣaṇāḥ /

Su.1.29.14cd yāmyāṃ diśaṃ prāñjalayo viṣamaikapade sthitāḥ //

Su.1.29.15ab vaidyaṃ ya upasarpanti dūtāste cāpi garhitāḥ /

Su.1.29.15cd dakṣiṇābhimukhaṃ deśe tvaśucau vā hutāśanam / ^

Su.1.29.15ef jvalayantaṃ pacantaṃ vā krūrakarmaṇi codyatam //

Su.1.29.16ab nagnaṃ bhūmau śayānaṃ vā vegotsargeṣu vā+aśucim /

Su.1.29.16cd prakīrnākeśamabhyaktaṃ svinnaṃ viklavameva vā //

Su.1.29.17ab vaidyaṃ ya upasarpanti dūtāste cāpi garhitāḥ /

Su.1.29.17cd vaidyasya paitrye daive vā kārye cotpātadarśane //

Su.1.29.18ab madhyāhne cārdharātre vā sandhyayoḥ kṛttikāsu ca /

Su.1.29.18cd ārdrāśleṣāmaghāmūlapūrvāsu bharaṇīṣu ca //

Su.1.29.19ab caturthyāṃ vā navamyāṃ vā ṣaṣṭhyāṃ sandhidineṣu ca /

Su.1.29.19cd vaidyaṃ ya upasarpanti dūtāste cāpi garhitāḥ //

Su.1.29.20ab svinnābhitaptā madhyāhne jvalanasya samīpataḥ /

Su.1.29.20cd garhitāḥ pittarogeṣu dūtā vaidyamupāgatāḥ //

Su.1.29.21ab ta eva kapharogeṣu karmasiddhikarāḥ smṛtāḥ /

Su.1.29.21cd etena śeṣaṃ vyākhyātaṃ buddhvā saṃvibhajettu tat //

Su.1.29.22ab raktapittātisāreṣu prameheṣu tathaiva ca /

Su.1.29.22cd praśasto jalarodheṣu dūtavaidyasamāgamaḥ //

Su.1.29.23ab vijñāyaivaṃ vibhāgaṃ tu śeṣaṃ budhyeta paṇḍitaḥ /

Su.1.29.23cd śuklavāsāḥ śucirgauraḥ śyāmo vā priyadarśanaḥ //

Su.1.29.24ab svasyām jātau svagotro vā dūtaḥ kāryakaraḥ smṛtaḥ /

Su.1.29.24cd goyānenāgatastuṣṭaḥ pādābhyāṃ śubhaceṣṭitaḥ //

Su.1.29.25ab smṛtimān vidhikālajñaḥ svatantraḥ pratipattimān /

Su.1.29.25cd alaṅkṛto maṅgalavān dūtaḥ kāryakaraḥ smṛtaḥ //

Su.1.29.26ab svasthaṃ prāṅnukhamāsīnaṃ same deśe śucau śucim /

Su.1.29.26cd upasarpati yo vaidyaṃ sa ca kāryakaraḥ smṛtaḥ //

Su.1.29.27ab māṃsodakumbhātapatravipravāraṇagovṛṣāḥ /

Su.1.29.27cd śuklavarṇāśca pūjyante prasthāne darśanaṃ gatāḥ //

Su.1.29.28ab strī putriṇī savatsā gaurvardhamānamalaṅkṛtā /

Su.1.29.28cd kanyā matsyāḥ phalaṃ cāmaṃ svastikaṃ modakā dadhi //

Su.1.29.29ab hiraṇyākṣatapātraṃ vā ratnāni sumano nṛpaḥ /

Su.1.29.29cd apraśānto+analo vājī haṃsaścāṣaḥ śikhī tathā //

Su.1.29.30ab brahmadundubhijīmūtaśaṅkhaveṇurathasvanāḥ /

Su.1.29.30cd siṃhagovṛṣanādāśca hreṣitaṃ gajabṛṃhitam //

Su.1.29.31ab śastaṃ haṃsarutaṃ nṇṇāṃ kauśikaṃ caiva vāmataḥ /

Su.1.29.31cd prasthāne yāyinaḥ śreṣṭhā vācaśca hṛdayaṅgamāḥ //

Su.1.29.32ab patrapuṣpaphalopetān sakṣīrānnīrujo drumān /

Su.1.29.32cd āśritā vā nabhoveśmadhvajatoraṇavedikāḥ //

Su.1.29.33ab dikṣu śāntāsu vaktāro madhuraṃ pṛṣṭhato+anugāḥ /

Su.1.29.33cd vāmā vā dakṣīṇā vā+api śakunāḥ karmasiddhaye //

Su.1.29.34ab śuṣke+aśanihate+apatre vallīnaddhe sakaṇṭake /

Su.1.29.34cd vṛkṣe+athavā+aśmabhasmāsthiviṭtuṣāṅgārapāṃśuṣu //

Su.1.29.35ab caityavalmīkaviṣamasthitā dīptakharasvarāḥ /

Su.1.29.35cd purato dikṣu dīptāsu vaktāro nārthasādhakāḥ //

Su.1.29.36ab punnāmānaḥ khagā vāmāḥ strīsaṃjñā dakṣiṇāḥ śubhāḥ /

Su.1.29.36cd dakṣiṇādvāmagamanaṃ praśastaṃ śvaśṛgālayoḥ / ^

Su.1.29.36ef vāmaṃ nakulacāṣāṇāṃ nobhayaṃ śaśasarpayoḥ //

Su.1.29.37ab bhāsakauśikayoścaiva na praśastaṃ kilobhayam /

Su.1.29.37cd darśanaṃ vā rutaṃ cāpi na godhākṛkalāsayoḥ //

Su.1.29.38ab dūtairaniṣṭaistulyānāmaścastaṃ darśanaṃ nṛṇām /

Su.1.29.38cd kulatthatilakārpāsatuṣapāṣāṇabhasmanām //

Su.1.29.39ab pātraṃ neṣṭaṃ tathā+aṅgāratailakardamapūritam /

Su.1.29.39cd prasannetaramadyānāṃ pūrṇaṃ vā raktasarṣapaiḥ //

Su.1.29.40ab śavakāṣṭhapalāśānāṃ śuṣkāṇāṃ pathi saṅgamāḥ /

Su.1.29.40cd neṣyante patitāntasthadīnāndharipavastathā //

Su.1.29.41ab mṛduḥ śīto+anukūlaśca sugandhiścānilaḥ śubhaḥ /

Su.1.29.41cd kharoṣṇo+aniṣṭagandhaśca pratilomaśca garhitaḥ //

Su.1.29.42ab granthyarbudādiṣu sadā chedaśabdastu pūjitaḥ /

Su.1.29.42cd vidradhyudaragulmeṣu bhedaśabdastathaiva ca //

Su.1.29.43ab raktapittātisāreṣu ruddhaśabdaḥ praśasyate /

Su.1.29.43cd evaṃ vyādhiviśeṣeṇa nimittamupadhārayet //

Su.1.29.44ab tathaivākruṣṭahākaṣṭamākrandaruditasvanāḥ /

Su.1.29.44cd chardyāṃ vātapurīṣāṇāṃ śabdo vai gardabhoṣṭrayoḥ //

Su.1.29.45ab pratiṣiddhaṃ tathā bhagnaṃ kṣutaṃ skhalitamāhatam /

Su.1.29.45cd daurmanasyaṃ ca vaidyasya yātrāyāṃ na praśasyate //

Su.1.29.46ab praveśe+apyetaduddeśādavekṣyaṃ ca tathā+āture /

Su.1.29.46cd pratidvāraṃ gṛhe vā+asya punaretanna gaṇyate //

Su.1.29.47ab keśabhasmāsthikāṣṭhāśmatuṣakārpāsakaṇṭakāḥ /

Su.1.29.47cd khaṭvordhvapādā madyāpo vasā tailaṃ tilāstṛṇam //

Su.1.29.48ab napuṃsakavyaṅgabhagnanagnamuṇḍāsitāmbarāḥ /

Su.1.29.48cd prasthāne vā praveśe vā neṣyante darśanaṃ gatāḥ //

Su.1.29.49ab bhāṇḍānāṃ saṃkarasthānāṃ sthānāt saṃcaraṇaṃ tathā /

Su.1.29.49cd nikhātotpāṭanaṃ bhaṅgaḥ patanaṃ nirgamastathā //

Su.1.29.50ab vaidyāsanāvasādo vā rogī vā syādadhomukhaḥ /

Su.1.29.50cd vaidyaṃ saṃbhāṣamāṇo+aṅgaṃ kuḍyamāstaraṇāni vā //

Su.1.29.51ab pramṛjyādvā dhunīyādvā karau pṛṣṭhaṃ śirastathā /

Su.1.29.51cd hastaṃ cākṛṣya vaidyasya nyasecchirasi corasi //

Su.1.29.52ab yo vaidyamunmukhaḥ pṛcchedunmārṣṭi svāṅgamāturaḥ /

Su.1.29.52cd na sa sidhyati vaidyo vā gṛhe yasya na pūjyate //

Su.1.29.53ab bhavane pūjyate vā+api yasya vaidyaḥ sa sidhyati /

Su.1.29.53cd śubhaṃ śubheṣu dūtādiṣvaśubhaṃ hyaśubheṣu ca //

Su.1.29.54ab āturasya dhruvaṃ tasmāddūtādīn lakṣayedbhiṣak /

Su.1.29.54cd svapnānataḥ pravakṣyāmi maraṇāya śubhāya ca //

Su.1.29.55ab suhṛdo yāṃ śca paśyanti vyādhito vā svayaṃ tathā /

Su.1.29.55cd snehābhyaktaśarīrastu karabhavyālagardabhaiḥ //

Su.1.29.56ab varāhairmahiṣairvā+api yo yāyāddakṣiṇāmukhaḥ /

Su.1.29.56cd raktāmbaradharā kṛṣṇā hasantī muktamūrdhajā //

Su.1.29.57ab yaṃ vā karṣati baddhvā strī nṛtyantī dakṣiṇāmukham /

Su.1.29.57cd antāvasāyibhiryo vā+ākṛṣyate dakṣiṇāmukhaḥ //

Su.1.29.58ab pariṣvajeran yaṃ vā+api pretāḥ pravrajitāstathā /

Su.1.29.58cd muhurāghrāyate yastu śvāpadairvikṛtānanaiḥ //

Su.1.29.59ab pibenmadhu ca tailaṃ ca yo vā paṅke+avasīdati /

Su.1.29.59cd paṅkapradigdhagātro vā pranṛtyet prahasettathā //

Su.1.29.60ab nirambaraśca yo raktāṃ dhārayecchirasi srajam /

Su.1.29.60cd yasya vaṃśo nalo vā+api tālo vorasi jāyate //

Su.1.29.61ab yaṃ vā matsyo grasedyo vā jananīṃ praviśennaraḥ /

Su.1.29.61cd parvatāgrāt patedyo vā śvabhre vā tamasā+āvṛte //

Su.1.29.62ab hriyate srotasā yo vā yo vā mauṇḍyamavāpnuyāt /

Su.1.29.62cd parājīyeta badhyeta kākādyairvā+abhibhūyate //

Su.1.29.63ab patanaṃ tārakādīnāṃ praṇāśaṃ dīpacakṣuṣoḥ /

Su.1.29.63cd yaḥ paśyeddevatānāṃ ca (ā.vā) prakampamavanestathā //

Su.1.29.64ab yasya chardirvireko vā daśanāḥ prapatanti vā /

Su.1.29.64cd śālmalīṃ kiṃśukaṃ yūpaṃ valmīkaṃ pāribhadrakam //

Su.1.29.65ab puṣpāḍhyaṃ kovidāraṃ vā citāṃ vā yo+adhirohati /

Su.1.29.65cd kārpāsatailapiṇyākalohāni lavaṇaṃ tilān //

Su.1.29.66ab labhetāśnīta vā pakvamannaṃ yaśca pibet surām /

Su.1.29.66cd svasthaḥ sa labhate vyādhiṃ vyādhito mṛtyumṛcchati //

Su.1.29.67ab yathāsvaṃ prakṛtisvapno vismṛto vihatastathā /

Su.1.29.67cd cintākṛto divā dṛṣto bhavantyaphaladāstu te //

Su.1.29.68ab jvaritānāṃ śunā sakhyaṃ kapisakhyaṃ tu śoṣiṇām /

Su.1.29.68cd unmāde rākṣasaiḥ pretairapasmāre pravartanam //

Su.1.29.69ab mehātisāriṇāṃ toyapānaṃ snehasya kuṣṭhinām /

Su.1.29.69cd gulmeṣu sthāvarotpattiḥ koṣṭhe mūrdhni śiroruji //

Su.1.29.70ab śaṣkulībhakṣaṇaṃ chardyāmadhvā śvāsapipāsayoḥ /

Su.1.29.70cd haridraṃ bhojanaṃ vā+api yasya syāt pāṇḍurogiṇaḥ //

Su.1.29.71ab raktapittī pibedyastu śoṇitaṃ sa vinaśyati /

Su.1.29.71cd svapnānevaṃvidhān dṛṣṭvā prātarutthāya yatnavān //

Su.1.29.72ab dadyānmāṣāṃstilāṃllohaṃ viprebhyaḥ kāñcanaṃ tathā /

Su.1.29.72cd japeccāpi śubhān mantrān gāyatrīṃ tripadāṃ tathā //

Su.1.29.73ab dṛṣṭvā tu prathame yāme svapyād dhyātvā punaḥ śubham /

Su.1.29.73cd japedvā+anyatamaṃ vede brahmacārī samāhitaḥ //

Su.1.29.74ab devatāyatane caiva vasedrātritrayaṃ tathā /

Su.1.29.74cd viprāṃśca pūjayennityaṃ duḥsvapnāt pravimucyate //

Su.1.29.75ab ata ūrdhvaṃ pravakṣyāmi praśastaṃ svapnadarśanam /

Su.1.29.75cd devān dvijāngovṛṣabhān jīvataḥ suhṛdo nṛpān //

Su.1.29.76ab samiddhamagniṃ sādhūṃśca nirmalāni jalāni ca /

Su.1.29.76cd paśyet kalyāṇalābhāya vyādherapagamāya ca //

Su.1.29.77ab māṃsaṃ matsyān srajaḥ śvetā vāsāṃsi ca phalāni ca /

Su.1.29.77cd labhante dhanalābhāya vyādherapagamāya ca //

Su.1.29.78ab mahāprāsādasaphalavṛkṣavāraṇaparvatān /

Su.1.29.78cd āroheddravyalābhāya vyādherapagamāya ca //

Su.1.29.79ab nadīnadasamudrāṃśca kṣubhitān kaluṣodakān /

Su.1.29.79cd taret kalyāṇalābhāya vyādherapagamāya ca //

Su.1.29.80ab urago vā jalauko vā bhramaro vā+api yaṃ daśet /

Su.1.29.80cd ārogyaṃ nirdiśettasya dhanalābhaṃ ca buddhimān //

Su.1.29.81ab evaṃrūpān śubhān svapnān yaḥ paśyedvyādhito naraḥ /

Su.1.29.81cd sa dīrghāyuriti jñeyastasmai karma samācaret //

iti suśrutasaṃhitāyāṃ sūtrasthāne viparītāviparītasvapnanidarśanīyo nāmaikonatriṃśattamo+adhyāyaḥ //