triṃśattamo+adhyāyaḥ /

Su.1.30.1 athātaḥ pañcendriyārthavipratipattimadhyāyaṃ vyākhyāsyāmaḥ //

Su.1.30.2 yathovāca bhagavān dhanvantariḥ //

Su.1.30.3ab śarīraśīlayoryasya prakṛtervikṛtirbhavet /

Su.1.30.3cd tattvariṣṭaṃ samāsena vyāsatastu nibodha me //

Su.1.30.4ab śṛṇoti vividhān śabdān yo divyānāmabhāvataḥ /

Su.1.30.4cd samudrapurameghānāmasaṃpattau ca niḥsvanān //

Su.1.30.5ab tān svanānnāvagṛhṇāti manyate cānyaśabdavat /

Su.1.30.5cd grāmyāraṇyasvanāṃścāpi viparītān śṛṇoti ca //

Su.1.30.6ab dviṣacchabdeṣu ramate suhṛcchabdeṣu kupyati /

Su.1.30.6cd na śṛṇoti ca yo+akasmāttaṃ bruvanti gatāyuṣam //

Su.1.30.7ab yastūṣṇamiva gṛhṇāti śītamuṣṇaṃ ca śītavat /

Su.1.30.7cd saṃjātaśītapiḍako yaśca dāhena pīḍyate //

Su.1.30.8ab uṣṇagātro+atimātraṃ ca yaḥ śītena pravepate /

Su.1.30.8cd prahārānnābhijānāti yo+aṅgacchedamathāpi vā //

Su.1.30.9ab pāṃśunevāvakīrṇāni yaśca gātrāṇi manyate /

Su.1.30.9cd varṇānyatā vā rājyo vā yasya gātre bhavanti hi //

Su.1.30.10ab snātānuliptaṃ yaṃ cāpi bhajante nīlamakṣikāḥ /

Su.1.30.10cd sugandhirvā+ati yo+akasmāttaṃ bruvanti gatāyuṣam //

Su.1.30.11ab viparītena gṛhṇāti rasān yaścopayojitān /

Su.1.30.11cd upayuktāḥ kramādyasya rasā doṣābhivṛddhaye //

Su.1.30.12ab yasya doṣāgnisāmyaṃ ca kuryurmithyopayojitāḥ /

Su.1.30.12cd yo vā rasānna saṃvetti gatāsuṃ taṃ pracakṣate //

Su.1.30.13ab sugandhaṃ vetti durgandhaṃ durgandhasya sugandhitām /

Su.1.30.13cd gṛhṇīte vā+anyathā gandhaṃ śānte dīpe ca nīrujaḥ //

Su.1.30.14ab yo vā gandhānna jānāti gatāsuṃ taṃ vinirdiśet /

Su.1.30.14cd dvandvānyuṣṇahimādīni kālāvasthā diśastathā //

Su.1.30.15ab viparītena gṛhṇāti bhāvānanyāṃśca yo naraḥ /

Su.1.30.15cd divā jyotīṃṣi yaścāpi jvalitānīva paśyati //

Su.1.30.16ab rātrau sūryaṃ jvalantaṃ vā divā vā candravarcasam /

Su.1.30.16cd ameghopaplave yaśca śakracāpataḍidguṇān //

Su.1.30.17ab taḍittvato+asitān yo vā nirmale gagane ghanān /

Su.1.30.17cd vimānayānaprāsādairyaśca saṃkulamambaram //

Su.1.30.18ab yaścānilaṃ mūrtimantamantarikṣaṃ ca paśyati /

Su.1.30.18cd dhūmanīhāravāsobhirāvṛtāmiva medinīm //

Su.1.30.19ab pradīptamiva lokaṃ ca yo vā plutamivāmbhasā /

Su.1.30.19cd bhūmimaṣṭāpadākārāṃ lekhābhiryaśca paśyati //

Su.1.30.20ab na paśyati sanakṣatrāṃ yaścā devīmarundhatīm /

Su.1.30.20cd dhruvamākāśagaṅgāṃ vā taṃ vadanti gatāyuṣam //

Su.1.30.21ab jyotsnādarśoṣṇatoyeṣu chāyāṃ yaśca na paśyati /

Su.1.30.21cd paśyatyekāṅgahīnāṃ vā vikṛtāṃ vā+anyasattvajām //

Su.1.30.22ab śvakākakaṅkagṛdhṛāṇāṃ pretānāṃ yakṣarakṣasām /

Su.1.30.22cd piśācoraganāgānāṃ bhūtānāṃ vikṛtāmapi //

Su.1.30.23ab yo vā mayūrakaṇṭhābhaṃ vidhūmaṃ vahnimīkṣate /

Su.1.30.23cd āturasya bhavenmṛtyuḥ svastho vyādhimāvāpnuyāt //

iti suśrutasaṃhitāyāṃ sūtrasthāne pañcendriyārthavipratipattirnāma triṃśo+adhyāyaḥ //