ekatriṃśattamo+adhyāyaḥ /

Su.1.31.1 athātaśchāyāvipratipattimadhyāyaṃ vyākhyāsyāmaḥ //

Su.1.31.2 yathovāca bhagavān dhanvantariḥ //

Su.1.31.3ab śyāvā lohitikā nīlā pītikā vā+api mānavam /

Su.1.31.3cd abhidravanti yaṃ chāyāḥ sa parāsurasaṃśayam //

Su.1.31.4ab hīrapakramate yasya prabhādhṛtismṛtiśriyaḥ /

Su.1.31.4cd akasmādyaṃ bhajante vā sa parāsurasaṃśayam //

Su.1.31.5ab yasyādharauṣṭhaḥ patitaḥ kṣiptaścordhvaṃ tathottaraḥ /

Su.1.31.5cd ubhau vā jāmbavābhāsau durlabhaṃ tasya jīvitam //

Su.1.31.6ab āraktā daśanā yasya śyāvā vā syuḥ patanti vā /

Su.1.31.6cd khañjanapratimā vā+api taṃ gatāyuṣamādiśet //

Su.1.31.7ab kṛṣṇā stabdhā+avaliptā vā jihvā śūnā ca yasya vai /

Su.1.31.7cd karkaśā vā bhavedyasya so+acirādvijahātyasūn //

Su.1.31.8ab kuṭilā sphuṭitā vā+api śuṣkā vā yasya nāsikā /

Su.1.31.8cd avasphūrjati magnā vā na sa jīvati mānavaḥ //

Su.1.31.9ab saṃkṣipte viṣame stabdhe rakte sraste ca locane /

Su.1.31.9cd syātāṃ vā prasrute yasya sa gatāyurnaro dhruvam //

Su.1.31.10ab keśāḥ sīmantino yasya saṃkṣipte vinate bhruvau /

Su.1.31.10cd lunanti cākṣipakṣmāṇi so+acirādyāti mṛtyave //

Su.1.31.11ab nāharatyannamāsyasthaṃ na dhārayati yaḥ śiraḥ /

Su.1.31.11cd ekāgradṛṣṭirmūḍhātmā sadyaḥ prāṇān jahāti saḥ //

Su.1.31.12ab balavān durbalo vā+api saṃmohaṃ yo+adhigacchati /

Su.1.31.12cd utthāpyamāno bahuśastaṃ pakvaṃ bhiṣagādiśet //

Su.1.31.13ab uttānaḥ sarvadā śete pādau vikurute ca yaḥ /

Su.1.31.13cd viprasāraṇaśīlo vā na sa jīvati mānavaḥ //

Su.1.31.14ab śītapādakarocchvāsaśchinnocchvāsaśca yo bhavet /

Su.1.31.14cd kākocchvāsaśca yo martyastaṃ dhīraḥ parivarjayet //

Su.1.31.15ab nidrā na chidyate yasya yo vā jāgarti sarvadā /

Su.1.31.15cd muhyedvā vaktukāmaśca pratyākhyeyaḥ sa jānatā //

Su.1.31.16ab uttarauṣṭhaṃ ca yo lihyādutkārāṃśca karoti yaḥ /

Su.1.31.16cd pretairvā bhāṣate sārdhaṃ pretarūpaṃ tamādiśet //

Su.1.31.17ab svebhyaḥ saromakūpebhyo yasya raktaṃ pravartate /

Su.1.31.17cd puruṣasyāviṣārtasya sadyo jahyāt sa jīvitam //

Su.1.31.18ab vātāṣṭhīlā tu hṛdaye yasyordhvamanuyāyinī /

Su.1.31.18cd rujā+annavidveṣakarī sa parāsurasaṃśayam //

Su.1.31.19ab ananyopadravakṛtaḥ śophaḥ pādasamutthitaḥ /

Su.1.31.19cd puruṣaṃ hanti nārīṃ tu mukhajo guhyajo dvayam //

Su.1.31.20ab atisāro jvaro hikkā chardiḥ śūnāṇḍameḍhratā /

Su.1.31.20cd śvāsinaḥ kāsino vā+api yasya taṃ kṣīṇamādiśet //

Su.1.31.21ab svedo dāhaśca balavān hikkā śvāsaśca mānavam /

Su.1.31.21cd balavantamapi prāṇairviyuñjanti na saṃśayaḥ //

Su.1.31.22ab śyāvā jihvā bhavedyasya savyaṃ cākṣi nimajjati /

Su.1.31.22cd mukhaṃ ca jāyate pūti yasya taṃ parivarjayet //

Su.1.31.23ab vaktramāpūryate+aśrubhiḥ svidyataścaraṇāvubhau /

Su.1.31.23cd cakṣuścākulatāṃ yāti yamarāṣṭraṃ gamiṣyataḥ //

Su.1.31.24ab atimātraṃ laghūni syurgātrāṇi gurukāṇi vā /

Su.1.31.24cd yasyākasmāt sa vijñeyo gantā vaivasvatālayam //

Su.1.31.25ab paṅkamatsyavasātailaghṛtagandhāṃśca ye narāḥ /

Su.1.31.25cd mṛṣṭagandhāṃśca ye vānti gantāraste yamālayam //

Su.1.31.26ab yūkā lalāṭamāyānti baliṃ nāśnanti vāyasāḥ /

Su.1.31.26cd yeṣāṃ vā+api ratirnāsti yātāraste yamālayam //

Su.1.31.27ab jvarātisāraśophāḥ syuryasyānyonyāvasādinaḥ /

Su.1.31.27cd prakṣīṇabalamāṃsasya nāsau śakyaścikitsitum //

Su.1.31.28ab kṣīṇasya yasya kṣuttṛṣṇe hṛdyairmiṣṭairhitaistathā /

Su.1.31.28cd na śāmyato+annapānaiśca tasya mṛtyurupasthitaḥ //

Su.1.31.29ab pravāhikā śiraḥśūlaṃ koṣṭhaśūlaṃ ca dāruṇam /

Su.1.31.29cd pipāsā balahāniśca tasya mṛtyurupasthitaḥ //

Su.1.31.30ab viṣameṇopacāreṇa karmabhiśca purākṛtaiḥ /

Su.1.31.30cd anityatvācca jantūnāṃ jīvitaṃ nidhanaṃ vrajet //

Su.1.31.31ab pretā bhūtāḥ piśācāśca rakṣāṃsi vividhāni ca /

Su.1.31.31cd maraṇābhimukhaṃ nityamupasarpanti mānavam //

Su.1.31.32ab tāni bheṣajavīryāṇi pratighnanti jighāṃsayā /

Su.1.31.32cd tasmānmoghāḥ kriyāḥ sarvā bhavantyeva gatāyuṣām //

iti suśrutasaṃhitāyāṃ sūtrasthāne chāyāvipratipattirnāmaikatriṃśattamo+adhyāyaḥ //