prathamo+adhyāyaḥ /

Su.1.1.1 athāto vedotpattimadhyāyaṃ vyākhyāsyāmaḥ //

Su.1.1.2 yathovāca bhagavān dhanvantariḥ //

Su.1.1.3 atha khalu bhagavantamamaravaramṛṣigaṇaparivṛtamāśramasthaṃ kāśirājaṃ divodāsaṃ dhanvantarimaupadhenavavaitaraṇaurabhrapauṣkalāvata-karavīryagopurarakṣitasuśrutaprabhṛtaya ūcuḥ // 1

Su.1.1.4 bhagavan śārīramānasāgantuvyādhibhirvividhavedanābhighātopadrutān sanāthānapyanāthavadviceṣṭamānān vikrośataśca mānavānabhisamīkṣya manasi naḥ pīḍā bhavati teṣāṃ sukhaiṣiṇāṃ rogopaśamārthamātmanaśca prāṇayātrārthaṃ pragāhitahetorāyurvedaṃ śrotumicchāma ihopadiśyamānaṃ atrā+āyattamaihikamāmuṣmikaṃ ca śreyaḥ tadbhagavantamupapannāḥ smaḥ śiṣyatveneti //

Su.1.1.5 tānuvāca bhagavān svāgataṃ vaḥ sarva evāmīmāṃsyā adhyāpyāśca bhavanto vatsāḥ //

Su.1.1.6 iha khalvāyurvedo nāmopāṅgamatharvavedasyānutpādyaivaprajāḥ ślokaśatasahasramadhyāyasahasraṃ ca kṛtavān svayambhūḥ tato+alpāyuṣṭvamalpamedhastvaṃ cālokya narāṇāṃ bhūyo+aṣṭadhā praṇītavān //

Su.1.1.7 tadyathā śalyaṃ śālākyaṃ kāyacikitsā bhūtavidyā kaumārabhṛtyaṃ agadatantraṃ rasāyanatantraṃ vājīkaraṇatantramiti //

Su.1.1.8.0 athāsya pratyaṅgalakṣaṇasamāsaḥ /

Su.1.1.8.1 tatra śalyaṃ nāma vividhatṛṇakāṣṭhapāṣāṇapāṃśulohaloṣṭāsthibālanakhapūyāsrāvaduṣṭavraṇāntargarbhaśalyoddharaṇārthaṃ yantraśastrakṣārāgnipraṇidhānavraṇaviniścayārthaṃ ca //

Su.1.1.8.2 śālākyaṃ nāmordhvajatrugatānāṃ śravaṇanayanavadanaghrāṇādisaṃśritānāṃ vyādhīnāmupaśamanārthaṃ //

Su.1.1.8.3 kāyacikītsā nāma sarvāṅgasaṃśritānāṃ vyādhīnāṃ jvara{O.atīsāra}raktapittaśoṣonmādāpasmārakuṣṭhamehātisārādīnāmupaśamanārtham //

Su.1.1.8.4 bhūtavidyā nāma devāsuragandharvayakṣarakṣaḥpitṛpiśācanāgagrahādyupasṛṣṭacetasāṃ śāntikarmabaloharaṇādigrahopaśamanārtham //

Su.1.1.8.5 kaumārabhṛtyaṃ nāma kumārabharaṇadhātrīkṣīradoṣasaṃśodhanārthaṃ duṣṭastanyagrahasamutthānāṃ ca vyādhīnāmupaśamanārtham //

Su.1.1.8.6 agadatantraṃ nāma sarpakīṭalūtāmūśikādidaṣṭaviṣavyañjanārthaṃ vividhaviṣasaṃyogopaśamanārthaṃ ca //

Su.1.1.8.7 rasāyanatantraṃ nāma vayaḥsthāpanamāyurmedhābalakaraṃ rogāpaharaṇasamarthaṃ ca //

Su.1.1.8.8 vājīkaraṇatantraṃ nāmālpaduṣṭakṣīṇaviśuṣkaretasāmāpyāyanaprasādopacayajanananimittaṃ praharṣajananārthaṃ ca //

Su.1.1.9 evamayamāyurvedo+aṣṭāṅga upadiśyate atra kasmai kimucyatāmiti //

Su.1.1.10 ta ūcuḥ asmākaṃ sarveṣāmeva śalyajñānaṃ mūlaṃ kṛtvopadiśatu bhagavāniti //

Su.1.1.11 sa uvācaivamastviti //

Su.1.1.12 ta ūcurbhūyo+api bhagavantam asmākamekamatīnāṃ matamabhisamīkṣya suśruto bhagavantaṃ prakṣyati asmai copadiśyamānaṃ vayamapyupadhārayiṣyāmaḥ //

Su.1.1.13 sa hovācaivamastviti //

Su.1.1.14 vatsa suśruta iha khalvāyurvedaprayojanaṃ vyādhyupasṛṣṭānāṃ vyādhiparimokaṣaḥ svasthasya rakṣaṇaṃ ca //

Su.1.1.15 āyurasmin vidyate+anena vā+āyurvindatītyāyurvedaḥ //

Su.1.1.16 tasyāṅgavaramādyaṃ pratyakṣāgamānumānopamānairaviruddhamucyamānamupadharaya //

Su.1.1.17 etaddhyaṅgaṃ prathamaṃ prāgabhighātavraṇasaṃrohāt yajñaśiraḥsandhānācca / śrūyate hi yathā rudreṇa yajñasya śiraśchinnamiti tato devā aśvināvabhigamyocuḥ bhagavantau naḥ śreṣṭhatamau yuvāṃ bhaviṣyathaḥ bhavadbhyāṃ yajñasyaśeraḥ sandhātavyamiti / tāvūcaturevamastviti / atha tayorarthe devā indraṃ yajñabhagena prāsādayan / tābhyāṃ yajñasya śiraḥ saṃhitam iti //

Su.1.1.18 aṣṭāsvapi cāyurvedatantreṣvetadevādhikamabhimataṃ āmāśukriyākaraṇādyantraśastrakṣārāgnipraṇidhānāt sarvatantrasāmānyācca //

Su.1.1.19 tadidaṃ śāśvataṃ puṇyaṃ svargyaṃ yaśasyamāyuṣyaṃ vṛttikaraṃ ceti //

Su.1.1.20 brahmā provāca tataḥ prajāpatiradhijage tasmādaśvinau aśvibhyāmindraḥ indrādaḥaṃ mayā tviha pradeyamarthibhyaḥ prajāhitahetoḥ //

Su.1.1.21 bhavati cātra

Su.1.1.21ab ahaṃ hi dhanvantarirādidevo jarārujāmṛtyuharo+amarāṇām /

Su.1.1.21cd śalyāṅgamaṅgairaparairupetaṃ prāpto+asmi gāṃ bhūya ihopadeṣṭum //

Su.1.1.22 asmin śāstre pañcamahābhūtaśarīrisamavāyaḥ puruṣa ityucyate / tasmin kriyā so+adhiṣṭhānaṃ kasmāt lokasya dvaividhyāt loko hi dvividhaḥ sthāvaro jaṅgamaśca dvividhātmaka evāgneyaḥ saumyaśca tadbhūyastvāt pañcātmako vā tatra caturvidho bhūtagrāmaḥ saṃsvedajarāyujāṇḍajodbhijjasaṃjñaḥ tatra puruṣaḥ pradhānaṃ tasyopakaraṇamanyat tasmāt puruṣo+adhiṣṭhānam //

Su.1.1.23 tadduḥkhasaṃyogā vyādhaya ucyante //

Su.1.1.24 te caturvidhāḥ āgantavaḥ śārīrāḥ mānasāḥ svābhāvikāśceti //

Su.1.1.25.1 teṣāmāgantavo+abhighātanimittāḥ //

Su.1.1.25.2 śārīrāstvannapānamūlā vātapittakaphaśoṇitasannipātavaiṣamyanimittāḥ //

Su.1.1.25.3 mānasāstu krodhaśokabhayaharṣaviṣāderṣyābhyasūyādainyamātsaryakāmalobhaprabhṛtaya icchādveṣabhedairbhavanti //

Su.1.1.25.4 svābhāvikāstu kṣutpipāsājarāmṛtyunidrāprakṛtayaḥ //

Su.1.1.26 ta ete manaḥśarīrādhiṣṭhānāḥ //

Su.1.1.27 teṣāṃ saṃśodhanasaṃśamanāhārācārāḥ samyakprayuktā nigrahahetavaḥ //

Su.1.1.28 prāṇināṃ punarmūlamāhāro balavarṇaujasāṃ ca sa ṣaṭsu raseṣvāyattaḥ rasāḥ punardravyāśrayāḥ dravyāṇi punaroṣadhayaḥ / tāstu dvividhāḥ sthāvarā jaṅgamāśca //

Su.1.1.29 tāsāṃ sthāvarāścaturvidhāḥ vanaspatayo vṛkṣā vīrudha oṣadhaya iti / tāsu apuṣpāḥ phalavanto vanaspatayaḥ puṣpaphalavanto vṛkṣāḥ pratānavatyaḥ stambinyaśca vīrudhaḥ phalapākaniṣṭhā oṣadhaya iti //

Su.1.1.30 jaṅgamāḥ khalvapi catuvidhāḥ jarāyujāṇḍajasvedajodbhijjāḥ / tatra paśumanuṣyavyālādayo jarāyujāḥ khagasarpasarīsṛpaprabhṛtayo+aṇḍajāḥ kṛmikīṭapipīlikāprabhṛtayaḥ svedajāḥ indragopamaṇḍūkaprabhṛtaya udbhijjāḥ //

Su.1.1.31 tatra sthāvarebhyastvakpatrapuṣpaphalamūlakandaniryāsasvarasādayaḥ prayojanavantaḥ jaṅgamebhyaścarmanakharomarudhirādayaḥ //

Su.1.1.32 pārthivāḥ suvarṇarajatamaṇimuktāmanaḥśilāmṛtkapālādayaḥ //

Su.1.1.33 kālakṛtāḥ pravātanivātātapacchāyājyotsnātamaḥśītoṣṇavarṣāhorātrapakṣamāsartvayanādayaḥ saṃvatsaraviśeṣāḥ //

Su.1.1.34 ta ete svabhāvata eva doṣāṇāṃ sañcayaprakopapraśamapratīkārahetavaḥ prayojanavantaśca //

Su.1.1.35 bhavanti cātra ślokāḥ

Su.1.1.35ab śārīrāṇāṃ vikārāṇāmeṣa vargaścatuvidhaḥ /

Su.1.1.35cd prakope praśame caiva heturuktaścikitsakaiḥ //

Su.1.1.36ab āgantavastu ye rogāste dvidhā nipatanti hi /

Su.1.1.36cd manasyanye śarīre+anye teṣāṃ tu dvividhā kriyā //

Su.1.1.37ab śarīrapatitānāṃ tu śārīravadupakramaḥ /

Su.1.1.37cd mānasānāṃ tu śabdādiriṣṭo vargaḥ sukhāvahaḥ //

Su.1.1.38 evametat puruṣo vyādhirauṣadhaṃ kriyākāla iti catuṣṭayaṃ samāsena vyākhyātam / tatra puruṣagrahaṇāttatsaṃbhavadravyasamūho bhūtādiruktastadaṅgapratyaṅgavikalpāśca tvaṅnāṃsāsthisirāsnāyuprabhṛtayaḥ vyādhigrahaṇādvātapittakaphaśoṇitasannipātavaiṣamyanimittāḥ sarva eva vyādhayo vyākhyātāḥ oṣadhagrahaṇāddravyarasaguṇavīryavipākānāmādeśaḥ kriyāgrahaṇācchedyādīni snehādīni ca karmāṇi vyākhyātāni kālagrahaṇāt savakriyākālānāmādeśaḥ //

Su.1.1.39 bhavati cātra /

Su.1.1.39ab bījaṃ cikitsitasyaitatsamāsena prakīrtitam /

Su.1.1.39cd saviṃśamadhyāyaśatamasya vyākhyā bhaviṣyati //

Su.1.1.40 tacca saviṃśamadhyāyaśataṃ pañcasu sthāneṣu sūtranidānaśārīracikitsitakalpeṣvarthavaśāt saṃvibhajya uttare tantre śeṣānarthān vyākhyāsyāmaḥ //

Su.1.1.41 bhavati cātra /

Su.1.1.41ab svayambhuvā proktamidaṃ sanātanaṃ paṭheddhi yaḥ kāśipatiprakāśitam /

Su.1.1.41cd sa puṇyakarmā bhuvi pūjito nṛpairasukṣaye śakrasalokatāṃ vrajet //

iti suśrutasaṃhitāyāṃ sūtrasthāne vedotpattirnāma prathamo+adhyāyaḥ //
  1. karavīra