trayastriṃśattamo+adhyāyaḥ /

Su.1.33.1 athāto+avāraṇīyamadhyāyaṃ vyākhyāsyāmaḥ //

Su.1.33.2 yathovāca bhagavān dhanvantariḥ //

Su.1.33.3ab upadravaistu ye juṣṭā vyādhayo yāntyavāryatām /

Su.1.33.3cd rasāyanādvinā vatsa tān śṛṇvekamanā mama //

Su.1.33.4ab vātavyādhiḥ pramehaśca kuṣṭhamarśo bhagandaram /

Su.1.33.4cd aśmarī mūḍhagarbhaśca tathaivodaramaṣṭamam //

Su.1.33.5ab aṣṭāvete prakṛtyaiva duścikitsyā mahāgadāḥ /

Su.1.33.5cd prāṇamāṃsakṣayaśvāsatṛṣnāśoṣavamījvaraiḥ //

Su.1.33.6ab mūrcchātisārahikkābhiḥ punaścaitairupadrutāḥ /

Su.1.33.6cd varjanīyā viśeṣeṇa bhiṣajā siddhimicchatā //

Su.1.33.7ab śūnaṃ suptatvacaṃ bhagnaṃ kampādhmānanipīḍitam /

Su.1.33.7cd naraṃ rujārtamantaśca vātavyādhirvināśayet //

Su.1.33.8ab yathoktopadravāviṣṭamatiprasrutameva vā /

Su.1.33.8cd piḍakāpīḍitaṃ gāḍhaṃ prameho hanti mānavam //

Su.1.33.9ab prabhinnaṃ prasrutāṅgaṃ ca raktanetraṃ hatasvaram /

Su.1.33.9cd pañcakarmaguṇātītaṃ kuṣṭhaṃ hantīha kuṣṭhinam //

Su.1.33.10ab tṛṣṇārocakaśūlārtamatiprasrutaśoṇitam /

Su.1.33.10cd śophātīsārasaṃyuktamarśovyādhirvināśayet //

Su.1.33.11ab vātamūtrapurīṣāṇi krimayaḥ śukrameva ca /

Su.1.33.11cd bhagandarāt prasravanti yasya taṃ parivarjayet //

Su.1.33.12ab praśūnanābhivṛṣaṇaṃ ruddhamūtraṃ ruganvitam /

Su.1.33.12cd aśmarī kṣapayatyāśu sikatāśarkarānvitā //

Su.1.33.13ab garbhakoṣaparāsaṅgo makkallo yonisaṃvṛtiḥ /

Su.1.33.13cd hanyāt striyaṃ mūḍhagarbhe yathoktāścāpyupadravāḥ //

Su.1.33.14ab pārśvabhaṅgānnavidveṣaśophātīsārapīḍitam /

Su.1.33.14cd viriktaṃ pūryamāṇaṃ ca varjayedudarārditam //

Su.1.33.15ab yastāmyati visaṃjñaśca śete nipatito+api vā /

Su.1.33.15cd śītārdito+antaruṣṇaśca jvareṇa mriyate naraḥ //

Su.1.33.16ab yo hṛṣṭaromā raktākṣo hṛdi saṃghātaśūlavān /

Su.1.33.16cd nityaṃ vaktreṇa cocchvasyāttaṃ jvaro hanti mānavam //

Su.1.33.17ab hikkāśvāsapipāsārtaṃ mūḍhaṃ vibhrāntalocanam /

Su.1.33.17cd santatocchvāsinaṃ kṣīṇaṃ naraṃ kṣapayati jvaraḥ //

Su.1.33.18ab āvilākṣaṃ pratāmyantaṃ nidrāyuktamatīva ca /

Su.1.33.18cd kṣīṇaśoṇitamāṃsaṃ ca naraṃ nāśayati jvaraḥ //

Su.1.33.19ab śvāsaśūlapipāsārtaṃ kṣīṇaṃ jvaranipīḍitam /

Su.1.33.19cd viśeṣeṇa naraṃ vṛddhamatīsāro vināśayet //

Su.1.33.20ab śuklākṣamannadveṣṭāramūrdhvaśvāsanipīḍitam /

Su.1.33.20cd kṛcchreṇa bahu mehantaṃ yakṣmā hantīha mānavam //

Su.1.33.21ab śvāsaśūlapipāsānnavidveṣagranthimūḍhatāḥ /

Su.1.33.21cd bhavanti durbalatvaṃ ca gulmino mṛtyumeṣyataḥ //

Su.1.33.22ab ādhmātaṃ baddhaniṣyandaṃ chardihikkātṛḍanvitam /

Su.1.33.22cd rujāśvāsasamāviṣṭaṃ vidradhirnāśayennaram //

Su.1.33.23ab pāṇḍudantanakho yaśca pāṇḍunetraśca mānavaḥ /

Su.1.33.23cd pāṇḍusaṃghātadarśī ca pāṇḍurogī vinaśyati //

Su.1.33.24ab lohitaṃ chardayedyastu bahuśo lohitekṣaṇaḥ /

Su.1.33.24cd raktānāṃ ca diśāṃ draṣṭā raktapittī vinaśyati //

Su.1.33.25ab avāṅnukhastūnmukho vā kṣīṇamāṃsabalo naraḥ /

Su.1.33.25cd jāgariṣṇurasandehamunmādena vinaśyati //

Su.1.33.26ab bahuśo+apasmarantaṃ tu prakṣīṇaṃ calitabhruvam /

Su.1.33.26cd netrābhyāṃ ca vikurvāṇamapasmāro vināśayet //

iti suśrutasaṃhitāyāṃ sūtrasthāne+avāraṇīyo nāma trayastriṃśattamo+adhyāyaḥ //