catustriṃśattamo+adhyāyaḥ /

Su.1.34.1 athāto yuktasenīyamadhyāyaṃ vyākhyāsyāmaḥ //

Su.1.34.2 yathovāca bhagavān dhanvantariḥ //

Su.1.34.3ab yuktasenasya nṛpateḥ parānabhijigīṣataḥ /

Su.1.34.3cd bhiṣajā rakṣaṇaṃ kāryaṃ yathā tadupadekṣyate //

Su.1.34.4ab vijigīṣuḥ sahāmātyairyātrāyuktaḥ prayatnataḥ /

Su.1.34.4cd rakṣitavyo viśeṣeṇa viṣādeva narādhipaḥ //

Su.1.34.5ab panthānamudakaṃ chāyāṃ bhaktaṃ yavasamindhanam /

Su.1.34.5cd dūṣayantyarayastacca jānīyācchodhayettathā / ^

Su.1.34.5ef tasya liṅgaṃ cikitsā ca kalpasthāne pravakṣyate //

Su.1.34.6ab ekottaraṃ mṛtyuśatamatharvāṇaḥ pracakṣate /

Su.1.34.6cd tatraikaḥ kālasaṃyuktaḥ śeṣā āgantavaḥ smṛtāḥ //

Su.1.34.7ab doṣāgantujamṛtyubhyo rasamantraviśāradau /

Su.1.34.7cd rakṣetāṃ nṛpatiṃ nityaṃ yattau vaidyapurohitau //

Su.1.34.8ab brahmā vedāṅgamaṣṭāṅgamāyurvedamabhāṣata /

Su.1.34.8cd purohitamate tasmādvarteta bhiṣagātmavān //

Su.1.34.9ab saṃkaraḥ sarvavarṇānāṃ praṇāśo dharmakarmaṇām /

Su.1.34.9cd prajānāmapi cocchittirnṛpavyasanahetutaḥ //

Su.1.34.10ab puruṣāṇāṃ nṛpāṇāṃ ca kevalaṃ tulyamūrtitā /

Su.1.34.10cd ājñā tyāgaḥ kṣamā dhairyaṃ vikramaścāpyamānuṣaḥ //

Su.1.34.11ab tasmāddevamivābhīkṣṇaṃ vāṅnanaḥkarmabhiḥ śubhaiḥ /

Su.1.34.11cd cintayennṛpatiṃ vaidyaḥ śreyāṃsīcchan vicakṣaṇaḥ //

Su.1.34.12ab skandhāvāre ca mahati rājagehādanantaram /

Su.1.34.12cd bhavetsannihito nityaṃ sarvopakaraṇānvitaḥ //

Su.1.34.13ab tatrasthamenaṃ dhvajavadyaśaḥkhyātisamucchritam /

Su.1.34.13cd upasarpantyamohena viṣaśalyāmayārditāḥ //

Su.1.34.14ab svatantrakuśalo+anyeṣu śāstrārtheṣvabahiṣkṛtaḥ /

Su.1.34.14cd vaidyo dhvaja ivābhāti nṛpatadvidyapūjitaḥ //

Su.1.34.15ab vaidyo vyādhyupasṛṣṭaśca bheṣajaṃ paricārakaḥ /

Su.1.34.15cd ete pādāścikitsāyāḥ karmasādhanahetavaḥ //

Su.1.34.16ab guṇavadbhistribhiḥ pādaiścaturtho guṇavān bhiṣak /

Su.1.34.16cd vyādhimalpena kālena mahāntamapi sādhayet //

Su.1.34.17ab vaidyahīnāstrayaḥ pādā guṇavanto+apyapārthakāḥ /

Su.1.34.17cd udgātṛhotṛbrahmāṇo yathā+adhvaryuṃ vinā+adhvare //

Su.1.34.18ab vaidyastu guṇavānekastārayedāturān sadā /

Su.1.34.18cd plavaṃ pratitarairhīnaṃ karṇadhāra ivāmbhasi //

Su.1.34.19ab tattvādhigataśāstrārtho dṛṣṭakarmā svayaṃkṛtī /

Su.1.34.19cd laghuhastaḥ śuciḥ śūraḥ sajjopaskarabheṣajaḥ //

Su.1.34.20ab pratyutpannamadtirdhīmān vyavasāyī viśāradaḥ /

Su.1.34.20cd satyadharmaparo yaśca sa bhiṣak pāda ucyate //

Su.1.34.21ab āyuṣmān sattvavān sādhyo dravyavānātmavānapi /

Su.1.34.21cd āstiko vaidyavākyastho vyādhitaḥ pāda ucyate //

Su.1.34.22ab praśastadeśasaṃbhūtaṃ praśaste+ahani coddhṛtam /

Su.1.34.22cd yuktamātraṃ manaskāntaṃ gandhavarṇarasānvitam //

Su.1.34.23ab doṣaghnamaglānikaramavikāri viparyaye /

Su.1.34.23cd samīkṣya dattaṃ kāle ca bheṣajaṃ pāda ucyate //

Su.1.34.24ab snigdho+ajugupsurbalavān yukto vyādhitarakṣaṇe /

Su.1.34.24cd vaidyavākyakṛdaśrāntaḥ pādaḥ paricaraḥ smṛtaḥ //

iti suśrutasaṃhitāyāṃ sūtrasthāne yuktasenīyo nāma catustriṃśattamo+adhyāyaḥ //