ṣaḍtriṃśattamo+adhyāyaḥ /

Su.1.36.1 athāto bhūmipravibhāgīyamadhyāyaṃ vyākhyāsyāmaḥ //

Su.1.36.2 yathovāca bhagavān dhanvantariḥ //

Su.1.36.3 śvabhraśarkarāśmaviṣamavalmīkaśmaśānāghātanadevatāyatanasikatābhiranupahatāmanūṣarāmabhaṅgurāmadūrodakāṃ snigdhāṃ prarohavatīṃ mṛdvīṃ sthirāṃ samāṃ kṛṣṇāṃ gaurīṃ lohitāṃ vā bhūmimauṣadhārthaṃ parīkṣeta / tasyāṃ jātamapi kṛmiviṣaśastrātapapavanadahanatoyasambādhamārgairanupahatamekarasaṃ puṣṭaṃ pṛthvavagāḍhamūlamudīcyāṃ cauṣadhamādadītetyeṣa bhūmiparīkṣāviśeṣaḥ sāmānyaḥ //

Su.1.36.4 viśeṣatastu tatra aśmavatī sthirā gurvī śyāmā kṛṣṇā vā sthūlavṛkṣaśasyaprāyā svaguṇabhūyiṣṭhā snigdhā śītalā+āsannodakā snigdhaśasyatṛṇakomalavṛkṣaprāyā śuklā+ambuguṇabhūyiṣṭhā nānāvarṇā laghvaśmavatī praviralālpapāṇḍuvṛkṣaprarohā+agniguṇabhūyiṣṭhā rūkṣā bhasmarāsabhavarṇā tanurūkṣakoṭarālparasavṛkṣaprāyā+anilaguṇabhūyiṣṭhā mṛdvī samā śvabhravatyavyaktarasajalā sarvato+asāravṛkṣā mahāparvatavṛkṣaprāyā śyāmā cākāśaguṇabhūyiṣṭhā //

Su.1.36.5 atra kecidāhurācāryāḥ prāvṛḍvarṣāśaraddhemantavasantagrīṣmeṣu yathāsaṃkhyaṃ mūlapatratvakkṣīrasāraphalānyādadīteti tattu na samyak saumyāgneyatvājjagataḥ / saumyānyauṣadhāni saumyeṣvṛtuṣvādadītāgneyānyāgneyeṣu evamavyāpannaguṇāni bhavanti / saumyānyauṣadhāni saumyeṣvṛtuṣu gṛhītāni somaguṇabhūyiṣṭhāyāṃ bhūmau jātānyatimadhurasnigdhaśītāni jāyante / etena śeṣaṃ vyākhyātam //

Su.1.36.6 tatra pṛthivyambuguṇabhūyiṣṭhāyāṃ bhūmau jātāni virecanadravyāṇyādadīta agnyākāśamārutaguṇabhūyiṣṭhāyāṃ vamanadravyāṇi ubhayaguṇabhūyiṣṭhāyāmubhayatobhāgāni ākāśaguṇabhūyiṣṭhāyāṃ saṃśamanāni evaṃ balavattarāṇi bhavanti //

Su.1.36.7 sarvāṇyeva cābhinavānyanyatra madhughṛtaguḍapippalīviḍaṅgebhyaḥ (ā.sarvāṇyeva sakṣīrāṇi vīryavanti ) teṣāmasampattāva(ā.na)tikrāntasaṃvatsarāṇyādadīteti //

Su.1.36.8 bhavanti cātra /

Su.1.36.8ab gopālāstāpasā vyādhā ye cānye vanacāriṇaḥ /

Su.1.36.8cd mūlāhārāśca ye tebhyo bheṣajavyaktiriṣyate //

Su.1.36.9ab sarvāvayavasādhyeṣu palāśalavaṇādiṣu /

Su.1.36.9cd vyavasthito na kālo+asti tatra sarvo vidhīyate //

Su.1.36.10ab gandhavarṇarasopetā ṣaḍvidhā bhūmiriṣyate /

Su.1.36.10cd tasmādbhūmisvabhāvena bījinaḥ ṣaḍrasāyutāḥ //

Su.1.36.11ab avyaktaḥ kila toyasya raso niścayaniścitaḥ /

Su.1.36.11cd rasaḥ sa eva cāvyakto vyakto bhūmirasādbhavet //

Su.1.36.12ab sarvalakṣaṇasaṃpannā bhūmiḥ sādhāraṇā smṛtā /

Su.1.36.12cd dravyāṇi yatra tatraiva tadguṇāni viśeṣataḥ //

Su.1.36.13ab vigandhenāparāmṛṣṭamavipannaṃ rasādibhiḥ /

Su.1.36.13cd navaṃ dravyaṃ purāṇaṃ vā grāhyameva vinirdiśet //

Su.1.36.14ab viḍaṅgaṃ pippalī kṣaudraṃ sarpiścāpyanavaṃ hitam /

Su.1.36.14cd śeṣamanyattvabhinavaṃ gṛhṇīyāddoṣavarjitam //

Su.1.36.15ab jaṅgamānāṃ vayaḥsthānāṃ raktaromanakhādikam /

Su.1.36.15cd kṣīramūtrapurīṣāṇi jīrṇāhāreṣu saṃharet //

Su.1.36.16ab plotamṛdbhāṇḍaphalakaśaṅkuvinyastabheṣajam /

Su.1.36.16cd praśastāyāṃ diśi śucau bheṣajāgāramiṣyate //