saptatriṃśattamo+adhyāyaḥ /

Su.1.37.1 athāto miśrakamadhyāyaṃ vyākhyāsyāmaḥ //

Su.1.37.2 yathovāca bhagavān dhanvantariḥ //

Su.1.37.3ab mātuluṅgāgnimanthau ca bhadradāru mahauṣadham /

Su.1.37.3cd ahiṃsrā caiva rāsnā ca pralepo vātaśophajit //

Su.1.37.4ab dūrvā ca nalamūlaṃ ca madhukaṃ candanaṃ tathā /

Su.1.37.4cd śītalāśca gaṇāḥ sarve pralepaḥ pittaśophahṛt //

Su.1.37.5ab āgantuje raktaje ca hyeṣa eva vidhiḥ smṛtaḥ /

Su.1.37.5cd vidhirviṣaghno viṣaje pittaghno+api hitasthathā //

Su.1.37.6ab ajagandhā+aśvagandhā ca kālā saralayā saha /

Su.1.37.6cd ekaiṣikā+ajaśrṅgī ca pralepaḥ śleṣmaśophahṛt //

Su.1.37.7ab ete vargāstrayo lodhraṃ pathyā piṇḍītakāni ca /

Su.1.37.7cd anantā ceti lepo+ayaṃ sānnipātikaśophahṛt //

Su.1.37.8ab snigdhāmlalavaṇo vāte koṣṇaḥ śītaḥ payoyutaḥ /

Su.1.37.8cd pitte coṣṇah kaphe kṣāramūtrāḍhyastatpraśāntaye //

Su.1.37.9ab śaṇamūlakaśigrūṇāṃ phalāni tilasarṣapāḥ /

Su.1.37.9cd śaktavaḥ kiṇvamatasī dravyāṇyuṣṇāni pācanam //

Su.1.37.10ab cirabilvo+agniko dantī citrako hayamārakaḥ /

Su.1.37.10cd kapotagṛdhrakaṅkāṇāṃ purīṣāṇi ca dāraṇam / ^

Su.1.37.10ef kṣāradravyāṇi vā yāni kṣāro vā dāraṇaṃ param //

Su.1.37.11ab dravyāṇāṃ picchilānāṃ tu tvaṅnūlāni prapīḍanam /

Su.1.37.11cd yavagodhūmamāṣāṇāṃ cūrṇāni ca samāsataḥ //

Su.1.37.12ab śaṅkhinyaṅkoṭhasumanaḥkaravīrasuvarcalāḥ /

Su.1.37.12cd śodhanāni kaṣāyāṇi vargaścāragvadhādikaḥ //

Su.1.37.13ab ajagandhā+ajaśṛṅgī ca gavākṣī lāṅgalāhvayā /

Su.1.37.13cd pūtīkaścitrakaḥ pāṭhā viḍaṅgailāhareṇavaḥ //

Su.1.37.14ab kaṭutrikaṃ yavakṣāro lavaṇāni manaḥśilā /

Su.1.37.14cd kāsīsaṃ trivṛtā dantī haritālaṃ surāṣṭrajā //

Su.1.37.15ab saṃśodhanīnāṃ vartīnāṃ dravyāṇyetāni nirdiśet /

Su.1.37.15cd etairevauṣadhaiḥ kuryātkalkānapi ca śodhanān //

Su.1.37.16ab kāsīsakaṭurohiṇyorjātīkandaharidrayoḥ /

Su.1.37.16cd pūrvoddiṣṭeṣu cāṅgeṣu kuryāttailaghṛtāni vai //

Su.1.37.17ab arkottamāṃ snuhīkṣīraṃ piṣṭvā kṣārottamānapi /

Su.1.37.17cd jātīmūlaṃ haridre dve kāsīsaṃ kaṭurohiṇīm //

Su.1.37.18ab pūrvoddiṣṭāni cānyāni kuryāt saṃśodhanaṃ ghṛtam /

Su.1.37.18cd mayūrako rājavṛkṣo nimbaḥ kośātakī tilāḥ //

Su.1.37.19ab bṛhatī kaṇṭakārī ca haritālaṃ manaḥśilā /

Su.1.37.19cd śodhanāni ca yojyāni taile dravyāṇi śodhane //

Su.1.37.20ab kāsīse saindhave kiṇve vacāyāṃ rajanīdvaye /

Su.1.37.20cd śodhanāṅgeṣu cānyeṣu cūrṇaṃ kurvīta śodhanam //

Su.1.37.21ab sālasārādisāreṣu paṭolatriphalāsu ca /

Su.1.37.21cd rasakriyā vidhātavyā śodhanī śodhaneṣu ca //

Su.1.37.22ab śrīveṣṭake sarjarase sarale devadāruṇi /

Su.1.37.22cd sāreṣvapi ca kurvīta matimān vraṇadhūpanam //

Su.1.37.23ab kaṣāyāṇāmanuṣṇānāṃ vṛkṣāṇāṃ tvakṣu sādhitam /

Su.1.37.23cd śṛtaṃ śītaṃ kaṣāyaṃ vā ropaṇārtheṣu śasyate //

Su.1.37.24ab somāmṛtāśvagandhāsu kākolyādau gaṇe tathā /

Su.1.37.24cd kṣīripraroheṣvapi ca vartayo ropaṇāḥ smṛtāḥ //

Su.1.37.25ab samaṇgā somasaralā somavalkaḥ sacandanaḥ /

Su.1.37.25cd kākolyādiśca kalkaḥ syāt praśasto vraṇaropaṇe //

Su.1.37.26ab pṛthakparṇyātmaguptā ca haridre mālatī sitā /

Su.1.37.26cd kākolyādiśca yojyaḥ syādbhiṣajā ropaṇe ghṛte //

Su.1.37.27ab kālānusāryāguruṇī haridre devadāru ca /

Su.1.37.27cd priyaṅgavaśca rodhraṃ ca taile yojyāni ropaṇe //

Su.1.37.28ab kaṅgukā triphalā rodhraṃ kāsīsaṃ śravaṇāhvayā /

Su.1.37.28cd dhavāśvakarṇayostvak ca ropaṇaṃ cūrṇamiṣyate //

Su.1.37.29ab priyaṅgukā sarjarasaḥ puṣpakāsīsameva ca /

Su.1.37.29cd tvakcūrṇaṃ dhavajaṃ caiva ropaṇārthaṃ praśasyate //

Su.1.37.30ab tvakṣu nyagrodhavargasya triphalāyāstathaiva ca /

Su.1.37.30cd rasakriyāṃ ropaṇārthe vidadhīta yathākramam //

Su.1.37.31ab apāmārgo+asvagandhā ca tālapatrī suvarcalā /

Su.1.37.31cd utsādane praśasyante kākolyādiśca yo gaṇaḥ //

Su.1.37.32ab kāsīsaṃ saindhavaṃ kiṇvaṃ kuruvindo manaḥśilā /

Su.1.37.32cd kukkuṭāṇḍakapālāni sumanomukulāni ca //

Su.1.37.33ab phale śairīṣakārañje dhātucūrṇāni yāni ca /

Su.1.37.33cd vraṇeṣūtsannamāṃseṣu praśastānyavasādane //

Su.1.37.34ab samastaṃ vargamardhaṃ vā yathālābhamathāpi vā /

Su.1.37.34cd prayuñjīta bhiṣak prājño yathoddiṣṭeṣu karmasu //

iti śrīsuśrutasaṃhitāyāṃ sūtrasthāne miśrakādhyāyo nāma saptatriṃśattamo+adhyāyaḥ //