ekonacatvāriṃśattamo+adhyāyaḥ /

Su.1.39.1 athātaḥ saṃśodhanasaṃśamanīyamadhyāyaṃ vyākhyāsyāmaḥ //

Su.1.39.2 yathovāca bhagavān dhanvantariḥ //

Su.1.39.3 madanakuṭajajīmūtakekṣvākudhāmārgavakṛtavedhanasarṣapaviḍaṅgapippalīkarañjaprapunnāḍakovidārakarbudārāriṣṭāśvagandhāvidulabandhujīvakaśvetāśaṇapuṣpībimbīvacāmṛgervāruścitrā cetyūrdhvabhāgaharāṇi / tatra kovidārapūrvāṇāṃ phalāni kovidārādīnāṃ mūlāni //

Su.1.39.4 vivṛtāśyāmādantīdravantīsaptalāśaṅkhinīviṣāṇikāgavākṣīcchagalāntrīsruksuvarṇakṣīrīcitrakakiṇihīkuśakāśatilvakakampillakaramyakapāṭalāpūgaharītakyāmalakabibhītakanīlinīcaturaṅgulairaṇḍapūtīkamahāvṛkṣasaptacchadārkā jyotiṣmatī cetyadhobhāgaharāṇi / tatra tilvakapūrvāṇāṃ mūlāni tilvakādīnāṃ pāṭalāntānāṃ tvacaḥ kampillakaphalarajaḥ pūgādīnāmeraṇḍāntānāṃ phalāni pūtīkāragvadhayoḥ patrāṇi śeṣāṇāṃ kṣīrāṇīti //

Su.1.39.5 koṣātakī saptalā śaṅkhinī devadālī kāravellikā cetyubhayatobhāgaharāṇi / eṣāṃ svarasā iti //

Su.1.39.6 pippalīviḍaṅgāpāmārgaśigrusiddhārthakaśirīṣamaricakaravīrabimbīgirikarṇikākiṇihīvacājyotiṣmatīkarañjārkālarkalaśunātiviṣāśṛṅgaveratālīśatamālasurasārjakeṅgudīmeṣaśṛṅgukīmeṣaśṛṅgīmātuluṅgīsuraṅgīpīlujātīśālatālamadhūkalākṣāhiṅgulavaṇamadyagośakṛdrasamūtrāṇīti śirovirecanāni / tatra karavīrapūrvāṇāṃ phalāni karavīrādīnāmarkāntānāṃ mūlāni tālīśapūrvāṇāṃ kandāḥ tālīśādīnāmarjakāntānāṃ patāṇi iṅgukīmeṣaśṛṅgyostavacaḥ mātuluṅgīsuraṅgīpīlujātīnāṃ pūspāṇi śālatālamadhūkānāṃ sārāḥ hiṅgulākṣe niryāsau lavaṇāni pārthivaviśeṣāḥ madyānyāsutasaṃyogāḥ śakṛdrasamūtre malāviti //

Su.1.39.7 saṃśamanānyata ūrdhvaṃ vakṣyāmaḥ tatra bhadradārukuṣṭhaharidrāvaruṇameṣaśrṅgībalātibalārtagalakacchurāsallakīkuberākṣīvīratarusahacarāgnimanthavatsādanyeraṇḍāśmabhedakālarkārkaśatāvarīpunarnavāvasukavaśirakāñcanakabhārgīkārpāsīvṛścikālīpattūrabadarayavakolakulatthaprabhṛtīni vidārigandhādiśca dve cādye pañcamūlyau samasena vātasaṃśamano vargaḥ //

Su.1.39.8 candanakucandanahrīverośīramañjiṣṭhāpayasyādidārīśatāvarīgundrāśaivalakahlārakumudotpalakanda(ā.da)līdūrvāmūrvāprabhṛtīni kākolyādiḥ sārivādirañjanādirutpalādirnyagrodhādistṛṇapañcamūlamiti samāsena pittasaṃśamano vargaḥ //

Su.1.39.9 kāleyakāgurutilaparṇīkuṣṭhaharidrāśītaśivaśatapuṣpāsaralārāsnāprakīryodakīryeṅgudīsumanaḥkākādanīlāṅgalakīhastikarṇamuñjātakalāmajjakaprabhṛtīni vallīkaṇṭakapañcamūlyau pippalyādirbṛhatyādirmuṣkakādirvacādiḥ surasādirāragvadhādiriti samāsena śleṣmasaṃśamano vargaḥ //

Su.1.39.10 tatra sarvāṇyevauṣadhāni vyādhyagnipuruṣabalānyam{??}isamīkṣya vidadhyāt / tatra vyādhibalādadhikamauṣadhamupayuktaṃ tamupaśamya vyādhiṃ vyādhimanyamāvahati agnibalādadhikamajīrṇaṃ viṣṭabhya vā pacyate puruṣabalādadhikaṃ glānimūrcchāmadānāvahati saṃśamanaṃ evaṃ saṃśodhanamatipātayati / hīnamebhyo dattamakiṃcitkaraṃ bhavati / tasmātsamameva vidadhyāt //

Su.1.39.11 bhavanti cātra /

Su.1.39.11ab roge śodhanasādhye tu yo bhaveddoṣadurbalaḥ /

Su.1.39.11cd tasmai dadyādbhiṣak prājño doṣapracyāvanaṃ mṛdu //

Su.1.39.12ab cale doṣe mṛdau koṣṭhe nekṣetātra balaṃ nṛṇām /

Su.1.39.12cd avyādhidurbalasyāpi śodhanaṃ hi tadā bhavet //

Su.1.39.13ab svayaṃ pravṛttadoṣasya mṛdukoṣṭhasya śodhanam /

Su.1.39.13cd bhavedalpabalasyāpi prayuktaṃ vyādhināśanam //

Su.1.39.14ab vyādhyādiṣu tu madhyeṣu kvāthasyāñjaliriṣyate /

Su.1.39.14cd biḍālapadakaṃ cūrṇaṃ deyaḥ kalko+akṣasaṃitaḥ //

iti suśrutasaṃhitāyāṃ sūtrasthāne saṃśodhanasaṃśamanīyo nāmaikonacatvāriṃśo+adhyāyaḥ //