ekacatvāriṃśattamo+adhyāyaḥ /

Su.1.41.1 athāto dravyaviśeṣavijñānīyamadhyāyaṃ vyākhyāsyāmaḥ //

Su.1.41.2 yathovāca bhagavān dhanvantariḥ //

Su.1.41.3 tatra pṛthivyaptejovāyvākāśānāṃ samudāyāddravyābhinirvṛttiḥ utkarṣastvabhivyājñjalo bhavati idaṃ pārthivamidamāpyamidaṃ taijasamidaṃ vāyavyamidamākāśīyamiti //

Su.1.41.4.1 tatra sthūlasārasāndramandasthiragurukaṭhinaṃ gandhabahulamīṣatkaṣāyaṃ prāyaśo madhuramiti pārthivaṃ tat sthairyabalagauravasaṃghātopacayakaraṃ viśeṣataścādhogatisvabhāvamiti //

Su.1.41.4.2 śītastimitasnigdhamandagurusarasāndramṛdupicchilaṃ rasabahulamīṣatkaṣāyāmlalavaṇaṃ madhurarasaprāyamāpyaṃ tat snehanahlādanakledanabandhanaviṣyandanakaramiti //

Su.1.41.4.3 uṣṇatīkṣṇasūkṣmarūkṣakharalaghuviśadaṃ rūpa(ā.guṇa)bahulamīṣadamlalavaṇaṃ kaṭukarasaprāyaṃ viśeṣataścordhvagatisvabhāvamiti taijasaṃ taddahanapacanadāraṇatāpanaprakāśanaprabhāvarṇakaramiti //

Su.1.41.4.4 sūkṣmarūkṣakharaśiśiralaghuviśadaṃ sprarśabahulamīṣattiktaṃ viśeṣataḥ kaṣāyamiti vāyavīyaṃ tadvaiśadyalāghavaglapanavirūkṣaṇavicāraṇakaramiti //

Su.1.41.4.5 ślakṣṇasūkṣmamṛduvyavāyiviśadaviviktamavyaktarasaṃ śabdabahulamākāśīyaṃ tanmārdavaśauṣiryalāghavakaramiti //

Su.1.41.5 anena nidarśanena nānauṣadhībhūtaṃ jagati kiṃciddravyamastīti kṛtvā taṃ taṃ yuktiviśeṣamarthaṃ cābhisamīkṣya svavīryaguṇayuktāni dravyāṇi kārmukāṇi bhavanti / tāni yadā kurvanti sa kālaḥ yatkurvanti tatkarma yena kurvanti tadvīryaṃ yatra kurvanti tadadhikaranaṃ yathā kurvanti sa upāyaḥ yanniṣpādayanti tat phalamiti //

Su.1.41.6 tatra virecanadravyāṇi pṛthivyambuguṇabhūyiṣṭhāni pṛthivyāpo gurvyastā gurutvādadho gacchanti tasmādvirecanamadhoguṇabhūyiṣṭhamanumānāt vamanadravyāṇyagnivāyuguṇabhūyiṣṭhāni agnivāyū hi laghū laghutvācca tānyūrdhvamuttiṣṭhanti tasmādvamanamapyūrdhvaguṇabhūyiṣṭham ubhayaguṇabhūyiṣṭhamubhyatobhāgam ākāśaguṇabhūyiṣṭhaṃ saṃśamanaṃ sāṃgrāhikamanilaguṇabhūyiṣṭham anilasya śoṣaṇātmakatvāt dīpanamagniguṇabhūyiṣṭhaṃ (? tatsamānatvāt ) lekhanamanilānalaguṇabhūyiṣṭhaṃ bṛṃhaṇaṃ pṛthivyambuguṇabhūyiṣṭham evamauṣadhakarmāṇyanumānātsādhayet //

Su.1.41.7 bhavanti cātra /

Su.1.41.7ab bhūtejovārijairdravyaiḥ śamaṃ yāti samīraṇaḥ /

Su.1.41.7cd bhūmyambuvāyujaiḥ pittaṃ kṣipramāpnoti nirvṛtim //

Su.1.41.8ab khatejonilajaiḥ śleṣmā śamameti śarīriṇām /

Su.1.41.8cd viyatpavanajātābhyāṃ vṛddhimāpnoti mārutaḥ //

Su.1.41.9ab āgneyameva yaddravyaṃ tena pittamudīryate /

Su.1.41.9cd vasudhājalajātābhyāṃ balāsaḥ parivardhate //

Su.1.41.10ab evametadguṇādhikyaṃ dravye dravye viniścitam /

Su.1.41.10cd dviśo vā bahuśo vā+api jñātvā doṣeṣu cācaret //

Su.1.41.11 tatra ya ime guṇā vīryasaṃjñakāḥ śītoṣṇasnigdharūkṣamṛdutīkṣṇapicchilaviśadāsteṣāṃ tīkṣṇoṣṇāvāgneyau śītapicchilāvambuguṇabhūyiṣṭhau pṛthivyambuguṇabhūyiṣṭhaḥ snehaḥ toyākāśaguṇabhūyiṣṭhaṃ mṛdutvaṃ vāyuguṇabhūyiṣṭhaṃ raukṣyaṃ kṣitisamīraṇaguṇabhūyiṣṭhaṃ vaiśadyaṃ gurulaghuvipākāvuktaguṇau tatra uṣṇasnigdhau vātaghnau śītamṛdupicchilāḥ pittaghnāḥ tīkṣnarūkṣaviśadāḥ śleṣmaghnāḥ gurupāko vātapittaghnaḥ laghupākaḥ śleṣmaghnaḥ teṣāṃ mṛduśītoṣṇāḥ sparśagrāhyāḥ picchalaviśadau cakṣuḥsparśābhyāṃ snigdharūkṣau cakṣuṣā tīkṣṇo mukhaduḥkhotpādanāt gurupākaḥ sṛṣṭaviṇmūtratayā kaphotkleśena ca laghurbaddhaviṇmūtratayā mārutakopena ca / tatra tulyaguṇeṣu bhūteṣu rasavaiśeṣyamupalakṣayet tadyathā madhuro guruśca pārthivaḥ madhuraḥ snigdhaścāpya iti //

Su.1.41.12 bhavati cātra /

Su.1.41.12ab guṇā ya uktā dravyeṣu śarīreṣvapi te tathā /

Su.1.41.12cd sthānavṛddhikṣayāstasmāddehināṃ dravyahetukāḥ //

iti suśrutasaṃhitāyāṃ sūtrasthāne dravyaviśeṣavijñānīyo nāmaikacatvāriṃśattamo+adhyāyaḥ //