dvicatvāriṃśattamo+adhyāyaḥ /

Su.1.42.1 athāto rasaviśeṣavijñānīyamadhyāyaṃ vyākhyāsyāmaḥ //

Su.1.42.2 yathovāca bhagavān dhanvantariḥ //

Su.1.42.3 ākāśapavanadahanatoyabhūmiṣu yathāsaṅkhyamekottaraparivṛddhāḥ śabdasparśarūparasagandhāḥ tasmādāpyo rasaḥ / parasparasaṃsargāt parasparānugrahāt parasparānupraveśācca sarveṣu sarveṣāṃ sānnidhyamasti utkarṣāpakarṣāttu grahaṇam / sa khalvāpyo rasaḥ śeṣabhūtasaṃsargādvidagdhaḥ ṣoḍhā vibhajyate tadyathā madhuro+amlo lavaṇaḥ kaṭukastiktaḥ kaṣāya iti / te ca bhūyaḥ parasparasaṃsargāttriṣaṣṭidhā bhidyante / tatra bhūmyambuguṇabāhulyānmadhuraḥ bhūmyagniguṇabāhulyādamlaḥ toyāgniguṇabāhulyāllavaṇaḥ vāyvagniguṇabāhulyātkaṭukaḥ vāyvākāśaguṇabāhulyāttiktaḥ pṛthivyanilaguṇabāhulyātkaṣāya iti //

Su.1.42.4 tatra madhurāmlalavaṇā vātaghnāḥ madhuratiktakaṣāyāḥ pitaghnāḥ kaṭutiktakaṣāyāḥ śleṣmaghnāḥ //

Su.1.42.5 tatra vāyo(ā.yu)rātmaivātmā pittamāgneyaṃ śleṣmā saumya iti //

Su.1.42.6 ta ete rasāḥ svayonivardhanā anyayonipraśamanāśca //

Su.1.42.7 kecidāhuragnīṣomīyatvājjagato rasā dvividhāḥ saumyā āgneyāśca / tatra madhuratiktakaṣāyāḥ saumyāḥ kaṭvamlalavaṇā āgneyāḥ / tatra madhurāmlalavaṇāḥ snigdhā guravaśca kaṭutiktakaṣāyā rūkṣā laghavaśca saumyāḥ śītā āgneyāścoṣṇāḥ //

Su.1.42.8.1 tatra śaityaraukṣyalāghavavaiśadyavaiṣṭambhyaguṇalakṣaṇo vāyuḥ tasya samānayoniḥ kaṣāyo rasaḥ so+asya śaityācchaityaṃ vardhayati raukṣyādraukṣyaṃ lāghavāllāghavaṃ vaiśadyādvaiśadyaṃ vaiṣṭambhyādvaiṣṭambhyamiti //

Su.1.42.8.2 auṣṇyataikṣṇyaraukṣyalāghavavaiśadyaguṇalakṣaṇaṃ pittaṃ tasya samānayoniḥ kaṭuko rasaḥ so+asyauṣṇyādauṣṇaṃ vardhayati taikṣṇyāttaikṣṇyaṃ raukṣyādraukṣyaṃ lāghavāllāghavaṃ vaiśadyādvaiśadyamiti //

Su.1.42.8.3 mādhuryasnehagauravaśaityapaicchilyaguṇalakṣaṇaḥ śleṣmā tasya samānayonirmadhuro rasaḥ so+asya mādhuryānmādhuryaṃ vardhayati snehāt snehaṃ gauravādgauravaṃ śaityācchaityaṃ paicchilyātpaicchilyamiti //

Su.1.42.8{ṃ.4} tasya punaranyoniḥ kaṭuko rasaḥ sa śleṣmaṇaḥ pratyanīkatvāt kaṭukatvānmādhuryamabhibhavati raukṣyāt snehaṃ lāghavādgauravamauṣṇyācchaityaṃ vaiśadyātpaicchilyamiti / tadetannidarśanamātramuktam //

Su.1.42.9 rasalakṣaṇamata ūrdhvaṃ vakṣyāmaḥ tatra yaḥ paritoṣamutpādayati prahlādayati tarpayati jīvayati mukho{O.ā}palepaṃ janayati śleṣmāṇaṃ cābhivardhayati sa madhuraḥ yo dantaharṣamutpādayati mukhāsrāvaṃ janayati śraddhāṃ cotpādayati so+amlaḥ yo bhaktarucimutpādayati kaphaprasekaṃ janayati mārdavam cāpādayati sa lavaṇaḥ yo jihvāgraṃ bādhate udvegaṃ janayati śiro gṛhṇīte nāsikāṃ ca srāvayati sa kaṭukaḥ yo gale coṣamutpādayati mukhavaiśadyaṃ janayati bhaktaruciṃ cāpādyati harṣaṃ ca sa tiktaḥ yo vaktraṃ pariśoṣayati jihvāṃ stambhayati kaṇṭhaṃ badhnāti hṛdayaṃ karṣati pīḍayati ca sa kaṣāyaḥ //

Su.1.42.10.1 rasaguṇānata ūrdhvaṃ vakṣyāmaḥ tatra madhuro raso rasaraktamāṃsamedo+asthimajjaujaḥśukrastanyavardhanaścakṣuṣyaḥ keṣyo varṇyo balakṛtsandhānaḥ śoṇitarasaprasādano bālavṛddhakṣatakṣīṇahitaḥ ṣaṭpadapipīlikānāmiṣṭatamastṛṣṇāmūrcchādāhapraśamanaḥ ṣaḍindriyaprasādanaḥ kṛmikaphakaraśceti sa evaṃguṇo+apyeka evātyarthamāsevyamānaḥ kāsaśvāsālasakavamathuvadanamādhuryasvaropaghātakṛmigalagaṇḍānāpādayati tathā+arbudaślīpadabastigudopalepābhiṣyandaprabhṛtīñjanayati //

Su.1.42.10.2 amlo jaraṇaḥ pācano dīpanaḥ pavananigrahaṇo+anulomanaḥ koṣṭhavidāhī bahiḥśītaḥ kledanaḥ prāyaśo hṛdyaśceti sa evaṃguṇo+apyeka evātyarthamupasevyamāno dantaharṣanayanasaṃmīlanaromasaṃvejanakaphavilayanaśarīraśaithilyānyāpādyati tathā kṣatābhihatadagdhadaṣṭabhagnaśūnarugṇapracyutāvamūtritavisarpitacchinnabhinnaviddhotpiṣṭādīni pācayatyāgneyasvabhāvāt paridahati kaṇṭhamuro hṛdayaṃ ceti //

Su.1.42.10.3 lavaṇaḥ saṃśodhanaḥ pācano viśleṣaṇaḥ kledanaḥ śaithilyakṛduṣṇaḥ sarvarasapratyanīko mārgaviśodhanaḥ sarvaśarīrāvayavamārdavakaraśceti sa evaṃguṇo+apyeka evātyarthamāsevyamāno gātrakaṇḍūkoṭhaśophavaivarṇyapuṃstvopaghātendriyopatāpamukhākṣipākaraktapittavātaśoṇitāmlakāprabhṛtīnāpādayati //

Su.1.42.10.4 kaṭuko dīpanaḥ pācano rocanaḥ śodhanaḥ sthaulyālasyakaphakṛmiviṣakuṣṭhakaṇḍūpaśamanaḥ sandhibandhavicchedano+avasādnaḥ stanyaśukramedasāmupahantā ceti sa evaṃguṇo+apyeka evātyarthamupasevyamāno bhramamadagalatālvoṣṭhaśoṣadāhasaṃtāpabalavighātakampatodabhedakṛt karacaraṇapārśvapṛṣṭhaprabhṛtiṣu ca vātaśūlānāpādayati //

Su.1.42.10.5 tiktaśchedano rocano dīpanaḥ śodhanaḥ kaṇḍūkoṭhatṛṣṇāmūrcchājvarapraśamanaḥ stanyaśodhano viṇmūtrakledamedovasāpūyopaśoṣaṇaśceti sa evaṃguṇo+apyeka evātyarthamupasevyamāno gātramanyāstambhākṣepakārditaśiraḥśūlabhramatodabhedacchedāsyavairasyānyāpādayati //

Su.1.42.10.6{ṃ.6} kaṣāyaḥ saṃgrāhako ropaṇaḥ stambhanaḥ śodhano lekhanaḥ śoṣaṇaḥ pīḍanaḥ kledopaśoṣaṇaśceti sa evaṃguṇo+apyeka evātyarthamupasevyamāno hṛtpīḍāsyaśoṣodarādhmānavākyagrahamanyāstambhagātrasphuraṇacumucumāyanākuñcanākṣepaṇaprabhṛtīñjanayati //

Su.1.42.11 ataḥ sarveṣāmeva dravyāṇyupadekṣyāmaḥ / tadyathā kākolyādiḥ kṣīraghṛtavasāmajjaśāliṣaṣṭikayavagodhūmamāṣaśṛṅgāṭakakaserukatrapusairvārukarkārukālāvukālindakatakagiloḍyapiyālapuṣkarabījakāśmaryamadhūkadrākṣākharjūrarājādanatālanālikerekṣuvikārabalātibalātmaguptāvidārīpayasyāgokṣurakakṣīramoraṭamadhūlikākūṣmāṇḍaprabhṛtīni samāsena madhuro vargaḥ dāḍimāmalakamātuluṅgāmrātakakapitthakaramardabadarakollaprācīnāmalakatintiḍīkakośāmrakabhavyapārāvatavetraphalalakucāmlavetasadantaśaṭhadadhitakrasurāśuktasauvīrakatuṣodakadhānyāmlaprabhṛtīni samāsenāmlo vargaḥ saindhavasauvarcalaviḍapākyaromakasāmudrakapaktrimayavakṣāroṣaraprasūtasuvarcikāprabhṛtīni samāsena lavaṇo vargaḥ pippalyādiḥ surasādiḥ śigrumadhuśigrumūlakalaśunasumukhaśītaśītaśivakuṣṭhadevadāruhareṇukāvalgujaphalacaṇḍāguggulumustalāṅgalakīśukanāsāpīluprabhṛtīni sālasārādiśca prāyaśaḥ kaṭuko vargaḥ āragvadhādirguḍūcyādirmaṇḍūkaparṇīvetrakarīraharidrādvayendrayavavaruṇasvādukaṇṭakasaptaparṇabṛhatīdvayaśaṅkhinīdravantītrivṛtkṛtavedhanakarkoṭakakāravellavārtākakarīrakaravīrasumanaḥśaṅkhapuṣpyapāmārgatrāyamāṇā+aśokarohiṇīvaijayantīsuvarcalāpunarnavāvṛścikālījyotiṣmatīprabhṛtīni samāsena tikto vargaḥ nyagrodhādirambaṣṭhādiḥ priyaṅvādī rodhrādistriphalā śallakījambvāmrabakulatindukaphalāni katakaśākapāṣāṇabhedakavanaspatiphalāni sālasārādiśca prāyaśaḥ kuruvakakovidārakajīvantīcillīpālaṅkyāsuniṣaṇṇakaprabhṛtīni nīvārakādayo mudgādayaśca vaidalāḥ samāsena kaṣāyo vargaḥ //

Su.1.42.12 tatraiteṣāṃ rasānāṃ saṃyogāstriṣaṣṭirbhavanti / tadyathā pañcadaśa dvikāḥ viṃśatistrikāḥ pañcadaśa catuṣkāḥ ṣaṭ pañcakāḥ ekaśaḥ ṣaḍrasāḥ ekaḥ ṣaṭka iti / teṣāmanyatra prayojanāni vakṣyāmaḥ //

Su.1.42.13 bhavati cātra /

Su.1.42.13ab jagdhāḥ ṣaḍadhigacchanti balino vaśatāṃ rasāḥ /

Su.1.42.13cd yathā prakupitā doṣā vaśaṃ yānti balīyasaḥ //

iti suśrutasaṃhitāyāṃ sūtrasthāne rasaviśeṣavijñānīyo nāma dvācatravāriṃśattamo+adhyāyaḥ //