tricatvāriṃśattamo+adhyāyaḥ /

Su.1.43.1 athāto vamanadravyavikalpavijñānīyamadhyāyaṃ vyākhyāsyāmaḥ //

Su.1.43.2 yathovāca bhagavān dhanvantariḥ //

Su.1.43.3 vamanadravyāṇāṃ phalādīnāṃ madanaphalāni śreṣṭhatamāni bhavanti / atha madanapuṣpāṇāmātapapariśuṣkāṇāṃ cūrṇaprakuñcaṃ pratyakpuṣpāsadāpuṣpīnimbakaṣāyāṇāmanyatamenāloḍya madhusaindhavayuktāṃ puṣpacūrṇamātrāṃ pāyayitvā vāmayet / madanaśalāṭucūrṇānyevaṃ vā bakularamyakopayuktāni madhulavaṇayuktānyabhiprataptāni madanaśalāṭucūrṇasiddhāṃ vā tilataṇḍulayavāgūm / nirvṛttānāṃ vā nātiharitapāṇḍūnāṃ kuśamūḍhāvabaddhamṛdgomayapraliptānāṃ yavatuṣamudgamāṣaśālyādidhānyarāśāvaṣṭarātroṣitaklinnabhinnānāṃ phalānāṃ phalapippalīruddhṛtyātape śoṣayet tāsāṃ dadhimadhupalalavimṛditapariśuṣkāṇāṃ subhājanasthānāmantarnakhamuṣṭimuṣṇe yaṣṭīmadhukakaṣāye kovidārādīnāmanyatame vā kaṣāye pramṛdya rātriparyuṣitaṃ madhusaindhavayuktamāśīrbhirabhimantritamudaṅnukhaḥ prāṅnukhamāturaṃ pāyayedanena mantreṇābhimantrya ---

Su.1.43.3.1ab brahmadakṣāśvirudrendrabhūcandrārkānalānilāḥ /

Su.1.43.3.1cd ṛṣayaḥ sauṣadhigrāmā bhūtasaṃghāśca pāntu te //

Su.1.43.3.2ab rasāyanamivarṣīṇāṃ devānāmamṛtaṃ yathā /

Su.1.43.3.2cd sudhevottamanāgānāṃ bhaiṣajyamidamastu te // viśeṣeṇa śleṣmajvarapratiśyāyāntarvidradhiṣu apravartamāne vā doṣe pippalīvacāgaurasarṣapakalkonmiśraiḥ salavaṇaistuṣāmbubhiḥ punaḥ punaḥ pravartayedāsamyagvāntalakṣaṇāditi / madanaphalamajjacūrṇaṃ vā tatkvāthaparibhāvitaṃ madanaphalakaṣāyeṇa madanaphalamajjasiddhasya vā payasaḥ santānikāṃ kṣaudrayuktāṃ madanaphalamajjasiddhaṃ vā payaḥ madanaphalamajjasiddhena vā payasā yavāgūm adhobhāgāsṛkpittahṛddāhayoḥ madanaphalamajjasiddhasya vā payaso dadhibhāvamupagatasya dadhyuttaraṃ dadhi vā kaphaprasekacchardimūrcchātamakeṣu madanaphalamajjarasaṃ bhallātakasnehavadādāya phāṇitībhūtaṃ lehayet ātapapariśuṣkaṃ vā tameva jīvantīkaṣāyeṇa pitte kaphasthānagate madanaphalamajjakvāthaṃ vā pippalyādipratīvāpaṃ taccūrṇaṃ vā nimbarūpikākaṣāyayoranyatareṇa saṃtarpaṇakaphajavyādhiharaṃ madanaphalamajjacūrṇaṃ vā madhukakāśmaryadrākṣākaṣāyeṇa / madanaphalavidhānamuktam //

Su.1.43.4 jīmūtakakusumacūrṇaṃ pūrvavadeva kṣīreṇa nirvṛtteṣu kṣīrayavāgūṃ romaśeṣu santānikāṃ aromaśeṣu dadhyuttaraṃ haritapāṇḍuṣu dadhi tatkaṣāyasaṃsṛṣṭāṃ vā surāṃ kaphārocakakāsaśvāsapāṇḍurogayakṣmasu paryāgateṣu madanaphalamajjavadupayogaḥ //

Su.1.43.5 tadvadeva kuṭajaphalavidhānam //

Su.1.43.6 kṛtavedhanānāmapyeṣa eva kalpaḥ //

Su.1.43.7 ikṣvākukusumacūrṇaṃ vā pūrvavat evaṃ kṣīreṇa kāsaśvāsacchardikapharogeṣūpayogaḥ //

Su.1.43.8 dhāmārgavasyāpi madanaphalamajjavadupayogo viśeṣatastu garagulmodarakāsaśvāsaśleṣmāmayeṣu vāyau ca kaphasthānagate //

Su.1.43.9 kṛtavedhanaphalapippalīnāṃ vamanadravyakaṣāyaparipītānāṃ bahuśaścūrṇamutpalādiṣu dattamāghrātaṃ vāmayati tattvanavabaddhadoṣeṣu yavāgūmākaṇṭhātpītavatsu ca vidadhyāt / vamanavirecanaśirovirecanadravyāṇyevaṃ vā pradhānatamāni bhavanti //

Su.1.43.10 bhavataścātra /

Su.1.43.10ab vamanadravyayogāṇāṃ digiyaṃ saṃprakīrtitā /

Su.1.43.10cd tāṃ vibhajya yathāvyādhi kālaśaktiviniścayāt //

Su.1.43.11ab kaṣāyaiḥ svarasaiḥ kalkaiścūrṇairapi ca buddhimān /

Su.1.43.11cd peyalehyādyabhojyeṣu vamanānyupakalpayet //

iti suśrutasaṃhitāyāṃ sūtrasthāne vamanadravyavikalpavijñānīyo nāma tricatvāriṃśattamo+adhyāyaḥ //