catuścatvāriṃśattamo+adhyāyaḥ /

Su.1.44.1 athāto virecanadravyavikalpavijñānīyamadhyāyaṃ vyākhyāsyāmaḥ //

Su.1.44.2 yathovāca bhagavān dhanvantariḥ //

Su.1.44.3ab aruṇābhaṃ trivṛnmūlaṃ śreṣṭhaṃ mūlavirecane /

Su.1.44.3cd pradhānaṃ tilvakastvakṣu phaleṣvapi harītakī //

Su.1.44.4ab taileṣveraṇḍajaṃ tailaṃ svarase kāravellikā /

Su.1.44.4cd sudhāpayaḥ payaḥsūktamiti prādhānyasaṃgrahaḥ /

Su.1.44.4ef teṣāṃ vidhānaṃ vakṣyāmi yathāvadanupūrvaśaḥ //

Su.1.44.5ab vairecanadravyarasānupītaṃ mūlaṃ mahattraivṛtamastadoṣam /

Su.1.44.5cd cūrṇīkṛtam saindhavanāgarāḍhyamamlaiḥ pibenmārutarogajuṣṭaḥ //

Su.1.44.6ab ikṣorvikārairmadhurai rasaistat paitte gade kṣīrayutaṃ pibecca /

Su.1.44.6cd guḍūcyariṣṭatriphalārasena savyoṣamūtraṃ kaphaje pibettat //

Su.1.44.7ab trivarṇakatryūṣaṇayuktametadguḍena lihyādanavena cūrṇam /

Su.1.44.7cd prasthe ca tanmūlarasasya dattvā tanmūlakalkaṃ kuḍavapramāṇam //

Su.1.44.8ab karṣonmite saindhanāgare ca vipācya kalkīkṛtametadadyāt /

Su.1.44.8cd tatkalkabhāgaḥ samahauṣadhārdhaḥ sasaindhavo mūtrayutaśca peyaḥ //

Su.1.44.9ab samāstrivṛnnāgarakābhayāḥ syurbhāgārdhakaṃ pūgaphalaṃ supakvam /

Su.1.44.9cd viḍaṅgasāro maricaṃ sadāru yogaḥ sasindhūdbhavamūtrayuktaḥ //

Su.1.44.10ab virecanadravyabhavaṃ tu cūrṇaṃ rasena teṣāṃ bhiṣajā vimṛdya /

Su.1.44.10cd tanmūlasiddhena ca sarpiṣā+āktaṃ sevyaṃ tadājye guṭikīkṛtaṃ ca //

Su.1.44.11ab guḍe ca pākābhimukhe nidhāya cūrṇīkṛtaṃ samyagidaṃ vipācya /

Su.1.44.11cd śītaṃ trijātāktamatho vimṛdya yogānurūpā guṭikāḥ prayogyāḥ //

Su.1.44.12ab vairekīyadravyacūrṇasya bhāgaṃ siddhaṃ sārdhaṃ kvāthabhāgaiścaturbhiḥ /

Su.1.44.12cd āmṛdnīyāt sarpiṣā tacchṛtena tatkvāthoṣmasveditaṃ sāmitaṃ ca //

Su.1.44.13ab pākaprāpte phāṇite cūrṇitaṃ tat kṣiptaṃ pakvaṃ cāvatārya prayatnāt /

Su.1.44.13cd śītībhūtā modakā hṛdyagandhāḥ kāryāstvete bhakṣyakalpāḥ samāsāt //

Su.1.44.14ab rasena teṣāṃ paribhāvya mudgān yūṣaḥ sasindhūdbhavasarpiriṣṭaḥ /

Su.1.44.14cd vairecane+anyairapi vaidalaiḥ syādevaṃ vidadhyādvamanauṣadhaiśca //

Su.1.44.15ab bhittvā dvidhekṣuṃ parilipya kalkaistribhaṇḍijātaiḥ pratibadhya rajjvā /

Su.1.44.15cd pakvaṃ ca samyak puṭapākayuktyā khādettu taṃ pittagadī suśītam //

Su.1.44.16ab sitājagandhātvakkṣīrīvidārītrivṛtāḥ samāḥ /

Su.1.44.16cd lihyānmadhughṛtābhyāṃ tu tṛḍdāhajvaraśāntaye //

Su.1.44.17ab śarkarākṣaudrasaṃyuktaṃ trivṛccūrṇāvacūrṇitam /

Su.1.44.17cd recanaṃ sukumārāṇāṃ tvakpatramaricāṃśakam //

Su.1.44.18ab pacellehaṃ sitākṣaudrapalārdhakuḍavānvitam /

Su.1.44.18cd trivṛccūrṇayutaṃ śītaṃ pittaghnaṃ tadvirecanam //

Su.1.44.19ab trivṛcchyāmākṣāraśuṇṭhīpippalīrmadhunā+āpnuyāt /

Su.1.44.19cd sarvaśleṣmavikārāṇāṃ śreṣṭhametadvirecanam //

Su.1.44.20ab bījāḍhyapathyākāśmaryadhātrīdāḍimakolajān /

Su.1.44.20cd tailabhṛṣṭān rasānamlaphalairāvāpya sādhayet //

Su.1.44.21ab ghanībhūtaṃ trisaugandhyaṃ trivṛtkṣaudrasamanvitam /

Su.1.44.21cd lehyametatkaphaprāyaiḥ sukumārairvirecanam //

Su.1.44.22ab nīlītulyaṃ tvagelaṃ ca taistrivṛtsasitopalā /

Su.1.44.22cd cūrṇaṃ saṃtarpaṇaṃ kṣaudraphalāmlaṃ sannipātanut //

Su.1.44.23ab trivṛcchyāmāsitākṛṣṇātriphalāmākṣikaiḥ samaiḥ /

Su.1.44.23cd modakāḥ sannipātordhvaraktapittajvarāpahāḥ //

Su.1.44.24ab trivṛdbhāgāstrayaḥ proktāstriphalā tatsamā tathā /

Su.1.44.24cd kṣārakṛṣṇāviḍaṅgāni saṃcūrṇya madhusarpiṣā //

Su.1.44.25ab lihyādguḍena guṭikāḥ kṛtvā vā+apyatha bhakṣayet /

Su.1.44.25cd kaphavātakṛtān gulmān plīhodarahalīmakān //

Su.1.44.26ab hantyanyānapi cāpyetannirapāyaṃ virecanam /

Su.1.44.26cd cūrṇaṃ śyāmātrivṛnnīlī kaṭvī mustā durālabhā //

Su.1.44.27ab cavyendrabījaṃ triphalā sarpirmāṃsarasāmbubhiḥ /

Su.1.44.27cd pītaṃ virecanaṃ taddhi rūkṣāṇāmapi śasyate //

Su.1.44.28ab vairecanikaniḥkvāthabhāgāḥ śītāstrayo matāḥ /

Su.1.44.28cd dvau phāṇitasya taccāpi punaragnāvadhiśrayet //

Su.1.44.29ab tat sādhusiddhaṃ vijñāya śītaṃ kṛtvā nidhāpayet /

Su.1.44.29cd kalase kṛtasaṃskāre vibhajyartū himāhimau //

Su.1.44.30ab māsādūrdhvaṃ jātarasaṃ madhugandhaṃ varāsavam /

Su.1.44.30cd pibedasāveva vidhiḥ kṣāramūtrāsaveṣvapi //

Su.1.44.31ab vairecanikamūlāṇāṃ kvāthe māṣān subhāvitān /

Su.1.44.31cd sudhautāṃstatkaṣāyeṇa śālīnāṃ cāpi taṇḍulān //

Su.1.44.32ab avakṣudyaikataḥ piṇḍān kṛtvā śuṣkān sucūrṇitān /

Su.1.44.32cd śālitaṇḍulacūrṇaṃ ca tatkaṣāyoṣmasādhitam //

Su.1.44.33ab tasya piṣṭasya bhāgāṃstrīn kiṇvabhāgavimiśritān /

Su.1.44.33cd maṇḍodakārthe kvāthaṃ ca dadyāttatsarvamekataḥ //

Su.1.44.34ab nidadhyātkalase tāṃ tu surāṃ jātarasāṃ pibet /

Su.1.44.34cd eṣa eva surākalpo vamaneṣvapi kīrtitaḥ //

Su.1.44.35ab mūlāni trivṛdādīnāṃ prathamasya gaṇasya ca /

Su.1.44.35cd mahataḥ pañcamūlasya mūrvāśārṅgaṣṭayorapi //

Su.1.44.36ab sudhāṃ haimavatīṃ caiva triphalātiviṣe vacām /

Su.1.44.36cd saṃhṛtyaitāni bhāgau dvau kārayedekametayoḥ //

Su.1.44.37ab kuryānniḥkvāthamekasminnekasmiṃścūrṇameva tu /

Su.1.44.37cd kṣuṇṇāṃstasmiṃstu niḥkvāthe bhāvayedbahuśo yavān //

Su.1.44.38ab śuṣkāṇāṃ mṛdubhṛṣṭānāṃ teṣāṃ bhāgāstrayo matāḥ /

Su.1.44.38cd caturthaṃ bhāgamāvāpya cūrṇānāmanu(ā.tra)kīrtitam //

Su.1.44.39ab prakṣipya kalase samyak samastaṃ tadanantaram /

Su.1.44.39cd teṣāmeva kaṣāyeṇa śītalena suyojitam //

Su.1.44.40ab pūrvavatsannidadhyāttu jñeyaṃ sauvīrakaṃ hi tat /

Su.1.44.40cd pūrvoktaṃ vargamāhṛtya dvidhā kṛtvaikametayoḥ //

Su.1.44.41ab bhāgaṃ saṃkṣudya saṃsṛjya yavaiḥ sthālyāmadhiśrayet /

Su.1.44.41cd ajaśṛṅgyāḥ kaṣāyeṇa tamabhyāsicya sādhayet //

Su.1.44.42ab susiddhāṃścāvatāryaitānauṣadhibhyo vivecayet /

Su.1.44.42cd vimṛdya satuṣān samyak tatastān pūrvavanmitān //

Su.1.44.43ab pūrvoktauṣadhabhāgasya cūrṇaṃ dattvā tu pūrvavat /

Su.1.44.43cd tenaiva saha yūṣeṇa kalase pūrvavatkṣipet //

Su.1.44.44ab jñātvā jātarasaṃ cāpi tattuṣodakamādiśet /

Su.1.44.44cd tuṣāmbusauvīrakayorvidhireṣa prakīrtitaḥ //

Su.1.44.45ab ṣaḍrātrāt saptarātrādvā te ca peye prakīrtite /

Su.1.44.45cd vairecaneṣu sarveṣu trivṛnmūlavidhiḥ smṛtaḥ //

Su.1.44.46ab dantīdravantyormūlāni viśeṣānmṛtkuśāntare /

Su.1.44.46cd pippalīkṣaudrayutkāni svinnānyuddhṛtya śoṣayet //

Su.1.44.47ab tatastrivṛdvidhānena yojayecchleṣmapittayoḥ /

Su.1.44.47cd tayoḥ kalkakaṣāyābhyāṃ cakratailaṃ vipācayet //

Su.1.44.48ab sarpiśca pakvaṃ vīsarpakakṣādāhālajīrjayet /

Su.1.44.48cd mehagulmānilaśleṣmavibandhāṃstailameva ca //

Su.1.44.49ab catuḥsnehaṃ śakṛcchukravātasaṃrodhajā rujaḥ /

Su.1.44.49cd dantīdravantīmaricakanakāhvayavāsakaiḥ //

Su.1.44.50ab viśvabheṣajamṛdvīkācitrakairmūtrabhāvitam /

Su.1.44.50cd saptāhaṃ sarpiṣā cūrṇaṃ yojyametadvirecanam //

Su.1.44.51ab jīrṇe santarpaṇaṃ kṣaudraṃ pittaśleṣmarujāpaham /

Su.1.44.51cd ajīrṇapārśvarukpāṇḍuplīhodaranibarhaṇam //

Su.1.44.52ab guḍasyāṣṭapale pathyā viṃśatiḥ syuḥ palaṃ palam /

Su.1.44.52cd dantīcitrakayoḥ karṣau pippalītrivṛtordaśa //

Su.1.44.53ab kṛtvaitānmodakānekaṃ daśame daśame+ahani /

Su.1.44.53cd tataḥ khādeduṣṇatoyasevī niryantraṇāstvime //

Su.1.44.54ab doṣaghnā grahaṇīpāṇḍurogārśaḥkuṣṭhanāśanāḥ /

Su.1.44.54cd vyoṣaṃ trijātakaṃ mustā viḍaṅgāmalake tathā //

Su.1.44.55ab navaitāni samāṃśāni trivṛdaṣṭaguṇāni vai /

Su.1.44.55cd ślakṣṇacūrṇīkṛtānīha dantībhāgadvayaṃ tathā //

Su.1.44.56ab sarvāṇi cūrṇitānīha gālitāni vimiśrayet /

Su.1.44.56cd ṣaḍbhiśca śarkarābhāgairīṣatsaindhavamākṣikaiḥ //

Su.1.44.57ab piṇḍitam bhakṣayitvā tu tataḥ śītāmbu pāyayet /

Su.1.44.57cd bastiruktṛḍjvaracchardiśoṣapāṇḍubhramāpaham //

Su.1.44.58ab niryantraṇamidaṃ sarvaṃ viṣaghnaṃ tu virecanam /

Su.1.44.58cd rivṛdaṣṭakasaṃjño+ayaṃ praśastaḥ pittarogiṇām //

Su.1.44.59ab bhakṣyaḥ kṣīrānupāno vā pittaśleṣmāturairnaraiḥ /

Su.1.44.59cd bhakṣyarūpasadharmatvādāḍhyeṣveva vidhīyate //

Su.1.44.60ab tilvaksya tvacaṃ bāhyāmantarvalkavivarjitām /

Su.1.44.60cd cūrṇayitvā tu dvau bhāgau tatkaṣāyeṇa gālayet //

Su.1.44.61ab tṛtīyaṃ bhāvitaṃ tena bhāgaṃ śuṣkaṃ tu bhāvitam /

Su.1.44.61cd daśamūlīkaṣāyeṇa trivṛdvatsaṃprayojayet //

Su.1.44.62ab vidhānaṃ tvakṣu nirdiṣṭaṃ phalānāmatha vakṣyate /

Su.1.44.62cd harītakyāḥ phalaṃ tvasthivimuktaṃ doṣavarjitam //

Su.1.44.63ab yojyaṃ trivṛdvidhānena sarvavyādhinibarhaṇam /

Su.1.44.63cd rasāyanaṃ paraṃ medhyaṃ duṣṭāntarvraṇaśodhanam //

Su.1.44.64ab harītakī viḍaṅgāni saindhavaṃ nāgaraṃ trivṛt /

Su.1.44.64cd maricāni ca tatsarvaṃ gomūtreṇa virecanam //

Su.1.44.65ab harītakī bhadradāru kuṣṭhaṃ pūgaphalaṃ tathā /

Su.1.44.65cd saindhavaṃ śṛṅgaveraṃ ca gomūtreṇa virecanam //

Su.1.44.66ab nīlinīphalacūrṇaṃ ca nāgarābhayayostathā /

Su.1.44.66cd lihyādguḍena salilaṃ paścāduṣṇaṃ pibennaraḥ //

Su.1.44.67ab pippalyādikaṣāyeṇa pibetpiṣṭāṃ harītakīm /

Su.1.44.67cd saindhavopahitāṃ sadya eṣa yogo virecayet //

Su.1.44.68ab harītakī bhakṣyamāṇā nāgareṇa guḍena vā /

Su.1.44.68cd saidhavopahitā vā+api sātatyenāgnidīpanī //

Su.1.44.69ab vātānulomanī vṛṣyā cendriyāṇāṃ prasādanī /

Su.1.44.69cd santarpaṇakṛtān rogān prāyo hanti harītakī //

Su.1.44.70ab śītamāmalakaṃ rūkṣaṃ pittamedaḥkaphāpaham /

Su.1.44.70cd bibhītakamanuṣṇaṃ tu kaphapittanibarhaṇam //

Su.1.44.71ab trīṇyapyamlakaṣāyāṇi satiktamadhurāṇi ca /

Su.1.44.71cd triphalā sarvarogaghnī tribhāgaghṛtamūrcchitā //

Su.1.44.72ab vayasaḥ sthāpanaṃ cāpi kuryāt saṃtatasevitā /

Su.1.44.72cd harītakīvidhānena phalānyevaṃ prayojayet //

Su.1.44.73ab virecanāni sarvāṇi viśeṣāccaturaṅgulāt /

Su.1.44.73cd phalaṃ kāle samuddhṛtya sikatāyāṃ nidhāpayet //

Su.1.44.74ab saptāhamātape śuṣkaṃ tato majjānamuddharet /

Su.1.44.74cd tailaṃ grāhyaṃ jale paktvā tilavadvā prapīḍya ca //

Su.1.44.75ab tasyopayogo bālānāṃ yāvadvarṣāṇi dvādaśa /

Su.1.44.75cd lihyāderaṇḍatailena kuṣṭhatrikaṭukānvitam //

Su.1.44.76ab sukhodakaṃ cānupibedeṣa yogo virecayet /

Su.1.44.76cd eraṇḍatailaṃ triphalākvāthena triguṇena tu //

Su.1.44.77ab yuktaṃ pītaṃ tathā kṣīrarasābhyāṃ tu virecayet /

Su.1.44.77cd bālavṛddhakṣatakṣīṇasukumāreṣu yojitam //

Su.1.44.78ab phalānāṃ vidhiruddiṣṭaḥ kṣīrāṇāṃ śṛṇu suśruta /

Su.1.44.78cd virecanānāṃ tīkṣṇānāṃ payaḥ saudhaṃ paraṃ matam //

Su.1.44.79ab ajñaprayuktaṃ taddhanti viṣavat karmavibhramāt /

Su.1.44.79cd vijānatā prayuktaṃ tu mahāntamapi saṃcayam //

Su.1.44.80ab bhinattyāśveva doṣāṇāṃ rogān hanti ca dustarān /

Su.1.44.80cd mahatyāḥ pañcamūlyāstu bṛhatyoścaikaśaḥ pṛthak //

Su.1.44.81ab kaṣāyaiḥ samabhāgaṃ tu tadaṅgārairviśoṣitam /

Su.1.44.81cd amlādimiḥ pūrvavattu prayojyaṃ kolasaṃmitam //

Su.1.44.82ab mahāvṛkṣapayaḥ pītairyavāgūstaṇḍulaiḥ kṛtā /

Su.1.44.82cd pītā virecayatyāśu guḍenotkārikā kṛtā //

Su.1.44.83ab leho vā sādhitaḥ samyak snuhīkṣīrapayoghṛtaiḥ /

Su.1.44.83cd bhāvitāstu snuhīkṣīre pippalyo lavaṇānvitāḥ //

Su.1.44.84ab cūrṇaṃ kāmpillakaṃ vā+api tatpītaṃ guṭikīkṛtam /

Su.1.44.84cd saptalā śaṅkhinī dantī trivṛdāragvadhaṃ gavām //

Su.1.44.85ab mūtreṇāplāvya saptāhaṃ snuhīkṣīre tataḥ param /

Su.1.44.85cd kīrṇaṃ tenaiva cūrṇena mālyaṃ vasanameva ca //

Su.1.44.86ab āghrāyāvṛtya vā samyaṅnṛdukoṣṭho viricyate /

Su.1.44.86cd kṣīratvakadphalamūlānāṃ vidhānaiḥ parikīrtitaiḥ /

Su.1.44.86ef avekṣya samyagrogādīn yathāvadupayojayet //

Su.1.44.87ab trivṛcchāṇamitāstisrastisraśca triphalātvacaḥ /

Su.1.44.87cd viḍaṅgapippalīkṣaraśāṇāstisraśca cūrṇitāḥ //

Su.1.44.88ab lihyāt sarpirmadhubhyāṃ ca modakaṃ vā guḍena vā /

Su.1.44.88cd bhakṣayenniṣparīhārametacchreṣṭhaṃ virecanam //

Su.1.44.89ab gulmān plīhodaram kāsaṃ halīmakamarocakam /

Su.1.44.89cd kaphavātakṛtāṃścānyān vyādhīnetadvyapohati //

Su.1.44.90ab ghṛteṣu taileṣu payaḥsu cāpi madyeṣu mūtreṣu tathā raseṣu /

Su.1.44.90cd bhakṣyānnalehyeṣu ca teṣu teṣu virecanānyagramatirvidadhyāt //

Su.1.44.91ab kṣīraṃ rasaḥ kalkamatho kaṣāyaḥ śṛtaśca śītaśca tathaiva phāṇṭam /

Su.1.44.91cd kalpāh ṣaḍete khalu bheṣajānāṃ yathottaraṃ te laghavaḥ pradiṣṭāḥ //

iti śrīsuśrutasaṃhitāyāṃ sūtrasthāne virecanadravyaviklpavijñānīyo nāma catuścatvāriṃśo+adhyāyaḥ //