pañcacatvāriṃśattamo+adhyāyaḥ /
Su.1.45.1 athāto dravadravyavidhimadhyāyaṃ vyākhyāsyāmaḥ //
Su.1.45.2 yathovāca bhagavān dhanvantariḥ //
Su.1.45.3 pānīyamāntarīkṣamanirdeśyarasamamṛtaṃ jīvaṇaṃ tarpaṇaṃ dhāraṇamāśvāsajananaṃ śramaklamapipāsāmadamūrcchātandrānidrādāhapraśamanamekāntataḥ pathyatamaṃ ca //
Su.1.45.4 tadevāvanipatitamanyatamaṃ rasamupalabhate sthānaviśeṣānnadīnadasarastaḍāgavāpīkūpacuṇṭīprasravaṇodbhidavikirakedārapalvalādiṣu sthāneṣvavasthitamiti //
Su.1.45.5 tatra lohitakapilapāṇḍunīlapītaśukleṣvavanipradeśeṣu madhurāmlalavaṇakaṭutiktakaṣāyāṇi yathāsaṅkhyamudakāni saṃbhavantītyeke bhāṣante //
Su.1.45.6 tattu na samyak / tatra pṛthivyādīnāmanyonyānupraveśakṛtaḥ salilaraso bhavatyuktarṣāpakarṣeṇa / tatra svalakṣaṇabhūyiṣṭhāyāṃ bhūmāvamlaṃ lavaṇaṃ ca ambuguṇabhūyiṣṭhāyāṃ madhuraṃ tejoguṇabhūyiṣṭhāyāṃ kaṭukaṃ tiktaṃ ca vāyuguṇabhūyiṣṭhāyāṃ kaṣāyaṃ ākāśaguṇabhūyiṣṭhāyāmavyaktarasaṃ avyaktaṃ hyākāśamityataḥ tat pradhānamavyaktarasatvāt tatpeyamāntarīkṣalābhe //
Su.1.45.7 tatrāntarīkṣaṃ caturvidham / tadyāthā dhāraṃ kāraṃ tauṣāraṃ haimamiti / teṣāṃ dhāraṃ pradhānaṃ laghutvāt tat punardvividhaṃ gāṅgaṃ sāmudraṃ ceti / tatra gāṅgamāśvayuje māsi prāyaśo varṣati / tayordvayorapi parīkṣaṇaṃ kurvīta śālyodanapiṇḍamakuthitamavidagdhaṃ rajatabhājanopahitaṃ varṣati deve bahiṣkurvīta sa yadi muhūrtam sthitastādṛśa eva bhavati tadā gāṅgaṃ patatītyavagantavyaṃ varṇānyatve sikthapraklede ca sāmudramiti vidyāt tannopādeyam / sāmudramapyāśvayuje māsi gṛhītaṃ gāṅgavadbhavati / gāṅgaṃ punaḥ pradhānaṃ tadupādadītāśvayuje māsi / śuciśuklavitatapaṭaikadeśacyutamathavā harmyatalaparibhraṣṭamanyairvā śucibhirbhājanairgṛhītaṃ sauvarṇe rajate mṛnmaye vā pātre nidadhyāt / tatsarvakālamupayuñjīta tasyālābhe bhaumam / taccākāśaguṇabahulam / tat punaḥ saptavidham / tadyathā kaupaṃ nādeyaṃ sārasaṃ tāḍāgaṃ prāsravaṇaṃ audbhidaṃ cauṇṭyamiti //
Su.1.45.8 tatra varṣāsvāntarikṣamaudbhidaṃ vā seveta mahāguṇatvāt śaradi sarvaṃ prasannatvāt hemante sārasaṃ tāḍāgaṃ vā vasante kaupaṃ prāsravaṇaṃ vā grīṣme+apyevaṃ prāvṛṣi cauṇṭyamanabhivṛṣṭaṃ sarvaṃ ceti //
Su.1.45.9ab kīṭamūtrapurīṣāṇḍaśavakothapradūṣitam /
Su.1.45.9cd tṛṇaparṇotkarayutaṃ kaluṣaṃ viṣasaṃyutam //
Su.1.45.10ab yo+avagāheta varṣāsu pibedvā+api navaṃ jalam /
Su.1.45.10cd sa bāhyābhyantarān rogān prāpnuyāt kṣiprameva tu //
Su.1.45.11 tatra yat paṅkaśaivalahaṭatṛṇapadmapatraprabhṛtibhiravacchannaṃ śaśisūryakiraṇānilairnābhijuṣṭaṃ gandhavarṇarasopasṛṣṭaṃ ca tadvyāpannamiti vidyāt / tasya sparśarūparasagandhavīryavipākadoṣāḥ ṣaṭ saṃbhavanti / tatra kharatā paicchilyamauṣṇyaṃ dantagrāhitā ca sparśadoṣaḥ paṅkasikatāśaivālabbahuvarṇatā rūpadoṣaḥ vyaktarasatā rasadoṣaḥ aniṣṭagandhatā gandhadoṣaḥ yadupayuktaṃ tṛṣṇāgauravaśūlakaphaprasekānāpādayati sa vīryadoṣaḥ yadupayuktaṃ cirādvipacyate viṣṭambhayati vā sa vipākadoṣa iti / ta ete āntarikṣe na santi //
Su.1.45.12 vyāpannasya cāgnikvathanaṃ sūryātapapratāpanaṃ taptāyaḥpiṇḍasikatāloṣṭrāṇāṃ vā nirvāpaṇaṃ prasādanaṃ ca kartavyaṃ nāgacampakotpalapāṭalāpuṣpaprabhṛtibhiścādhivāsanamiti //
Su.1.45.13ab sauvarṇe rājate tāmre kāṃsye maṇimaye+api vā /
Su.1.45.13cd puṣpāvataṃsaṃ bhaume vā sugandhi salilaṃ pibet //
Su.1.45.14ab vyāpannaṃ varjayennityaṃ toyaṃ yaccāpyanārtavam /
Su.1.45.14cd doṣasaṃjananaṃ hyetannādadītāhitaṃ tu tat //
Su.1.45.15ab vyāpannam salilaṃ yastu pibatīhāprasādhitam /
Su.1.45.15cd śvayathuṃ pāṇḍurogaṃ ca tvagdoṣamavipākatām //
Su.1.45.16ab śvāsakāsapratiśyāyaśūlagulmodarāṇi ca /
Su.1.45.16cd anyānvā viṣamānrogānprāpnuyādacireṇa saḥ //
Su.1.45.17 tatra sapta kaluṣasya prasādanāni bhavanti / tadyathā katakagomedakabisagranthiśaivālamūlavastrāṇi muktāmaṇiśceti //
Su.1.45.18 pañca nikṣepaṇāni bhavanti / tadyathā phalakaṃ tryaṣṭakaṃ muñjavalaya udakamañcikā śikyaṃ ceti //
Su.1.45.19 sapta śītīkaraṇāni bhavanti pravātasthāpanaṃ udakaprakṣepaṇaṃ yaṣṭikābhrāmaṇaṃ vyajanaṃ vastroddharaṇaṃ vālukāprakṣepaṇaṃ śikyāvalambanaṃ ceti //
Su.1.45.20ab nirgandhamavyaktarasaṃ tṛṣṇāghnaṃ śuci śītalam /
Su.1.45.20cd acchaṃ laghu ca hṛdyaṃ ca toyaṃ guṇavaducyate //
Su.1.45.21 tatra nadyaḥ paścimābhimukhāḥ pathyāḥ laghūdakatvāt pūrvābhimukhāstu na praśasyante gurūdakatvāt dakṣiṇābhimukhā nā+atidoṣalāḥ sādhāraṇatvāt / tatra sahyaprabhavāḥ kuṣṭhaṃ janayanti vindhyaprabhavāḥ kuṣṭhaṃ pāṇḍurogaṃ ca malayaprabhavāḥ kṛmīn mahendraprabhavāḥ ślīpadodarāṇi himavatprabhavā hṛdrogaśvayathuśirorogaślīpadagalagaṇḍān prācyāvantyā aparāvantyāścārśāṃsyupajanayanti pāriyātraprabhavāḥ pathyā balārogyakarya iti //
Su.1.45.22ab nadyaḥ śīghravahā laghvyaḥ proktā yāścāmalodakāḥ /
Su.1.45.22cd gurvyaḥ śaivālasaṃcchannāḥ kaluṣā mandagāśca yāḥ //
Su.1.45.23ab prāyeṇa nadyo maruṣu satiktā lavaṇānvitāḥ /
Su.1.45.23cd laghvyaḥ samadhurāścaiva pauruṣeyā bale hitāḥ //
Su.1.45.24 tatra sarveṣāṃ bhaumānāṃ grahaṇaṃ pratyūṣasi tatra hyamalatvaṃ śaityaṃ cādhikaṃ bhavati sa eva cāpāṃ paro guṇa iti //
Su.1.45.25ab divārkakiraṇairjuṣṭaṃ niśāyāminduraśmibhiḥ /
Su.1.45.25cd arūkṣamanabhiṣyandi tattulyaṃ gaganāmbunā //
Su.1.45.26ab gaganāmbu tridoṣaghnaṃ gṛhītaṃ yat subhājane /
Su.1.45.26cd balyaṃ rasāyanaṃ medhyaṃ pātrāpekṣi tataḥ param //
Su.1.45.27ab rakṣoghnaṃ śītalaṃ hlādi jvaradāhaviṣāpaham /
Su.1.45.27cd candrakāntodbhavaṃ vāri pittaghnaṃ vimalaṃ smṛtam //
Su.1.45.28ab mūrcchāpittoṣṇadāheṣu viṣe rakte madatyaye /
Su.1.45.28cd bhramaklamaparīteṣu tamake vamathau tathā //
Su.1.45.29ab ūrdhvage raktapitte ca śītamambhaḥ praśasyate /
Su.1.45.29cd prārśvaśūle pratiśyāye vātaroge galagrahe //
Su.1.45.30ab ādhmāne stimite loṣṭhe sadyaḥśuddhe navajvare /
Su.1.45.30cd hikkāyāṃ snehapite ca śītāmbu parivarjayet //
Su.1.45.31ab nādeyaṃ vātalaṃ rūkṣaṃ dīpanaṃ laghu lekhanam /
Su.1.45.31cd tadabhiṣyandi madhuraṃ sāndraṃ guru kaphāvaham //
Su.1.45.32ab tṛṣṇāghnaṃ sārasaṃ balyaṃ kaṣāyaṃ madhuraṃ laghu /
Su.1.45.32cd tāḍāgaṃ vātalaṃ svādu kaṣāyaṃ kaṭupāki ca //
Su.1.45.33ab vātaśleṣmaharam vāpyaṃ sakṣāraṃ kaṭu pittalam /
Su.1.45.33cd sakṣāraṃ pittalaṃ kaupaṃ śleṣmaghnaṃ dīpanaṃ laghu //
Su.1.45.34ab cauṇṭyamagnikaraṃ rūkṣaṃ madhuraṃ kaphakṛnna ca /
Su.1.45.34cd kaphaghnaṃ dīpanaṃ hṛdyaṃ laghu prasravaṇodbhavam //
Su.1.45.35ab madhuraṃ pittaśamanamavidāhyaudbhidaṃ smṛtam /
Su.1.45.35cd vaikiraṃ kaṭu sakṣāraṃ śleṣmaghnaṃ laghu dīpanam //
Su.1.45.36ab kaidāraṃ madhuraṃ proktaṃ vipāke guru doṣalam /
Su.1.45.36cd tadvatpālvalamuddiṣṭaṃ viśeṣāddoṣalaṃ tu tat //
Su.1.45.37ab sāmudramudakaṃ visraṃ lavaṇaṃ sarvadoṣakṛt /
Su.1.45.37cd anekadoṣamānūpaṃ vāryabhiṣyandi garihitam //
Su.1.45.38ab ebhirdoṣairasaṃyuktaṃ niravadyaṃ tu jāṅgalam /
Su.1.45.38cd pāke+avidāhi tṛṣṇāghnaṃ praśastaṃ prītivardhanaram //
Su.1.45.39ab dīpanaṃ svādu śītaṃ ca toyaṃ sādhāraṇaṃ laghu /
Su.1.45.39cd kaphamedo+anilāmaghnaṃ dīpanaṃ bastiśodhanam //
Su.1.45.40ab śvāsakāsajvaraharaṃ pathyamuṣṇodakaṃ sadā /
Su.1.45.40cd yat kvāthyamānaṃ nirvegaṃ viṣphenaṃ nirmalaṃ laghu //
Su.1.45.41ab caturbhāgāvaśeṣaṃ tu tattoyaṃ guṇavat smṛtam /
Su.1.45.41cd na ca paryuṣitaṃ deyaṃ kadācidvāri jānatā //
Su.1.45.42ab amlībhūtaṃ kaphotkleśi na hitaṃ tat pipāsave /
Su.1.45.42cd madyapānātsamudbhūte roge pittotthite tathā //
Su.1.45.43ab sanīpātasamutthe ca śṛtaśītaṃ praśasyate /
Su.1.45.43cd snigdhaṃ svādu himaṃ hṛdyaṃ dīpanaṃ bistiśodhanam //
Su.1.45.44ab vṛṣyaṃ pittapipāsāghnaṃ nārikelodakaṃ guru /
Su.1.45.44cd dāhātīsārapittāsṛṅnūrcchāmadyaviṣārtiṣu //
Su.1.45.45ab śṛtaśītaṃ jalaṃ śastaṃ tṛṣṇācchardibhrameṣu ca /
Su.1.45.45cd arocake pratiśyāye praseke śvayathau kṣaye //
Su.1.45.46ab mande+agnāvudare kuṣṭhe jvare netrāmaye tathā /
Su.1.45.46cd vraṇe ca madhumehe ca pānīyaṃ mandamācaret //
iti jalavargaḥ /
Su.1.45.47 atha kṣīravargaḥ /
Su.1.45.47ab gavyamājaṃ tathā cauṣṭramāvikaṃ māhiṣaṃ ca yat /
Su.1.45.47cd aśvāyāścaiva nāryāśca kareṇūnāṃ ca yatpayaḥ //
Su.1.45.48ab tattvanekauṣadhirasaprasādaṃ prāṇadaṃ guru /
Su.1.45.48cd madhuraṃ picchilaṃ śītaṃ snigdhaṃ ślakṣṇaṃ saraṃ mṛdu /
Su.1.45.48ef sarvaprāṇabhṛtāṃ tasmāt sātmyaṃ kṣīramihocyate ///
Su.1.45.49 tatra sarvameva kṣīraṃ prāṇināmapratiṣiddhaṃ jātisātmyāt vātapittaśoṇitamānaseṣvapi vikāreṣuvaviruddhaṃ jīrṇajvarakāsaśvāsaśoṣakṣayagulmonmādodaramūrcchābhramamadadāhapipāsāhṛdbastidoṣapāṇḍurogagrahaṇīdoṣārśaḥśūlodāvartātisārapravāhikāyonirogagarbhāsrāvaraktapittaśramaklamaharaṃ pāpmāpahaṃ balyaṃ vṛṣyaṃ vājīkaraṇaṃ rasāyanaṃ medhyaṃ sandhānamāsthāpanaṃ vayaḥsthāpanamāyuṣyaṃ jīvanaṃ bṛṃhaṇaṃ vamanavirecanāsthāpanaṃ tulyaguṇatvāccaujaso vardhanaṃ bālavṛddhakṣatakṣīṇānāṃ kṣudvyavāyavyāyāmakarśitānāṃ ca pathyatamam //
Su.1.45.50ab alpābhiṣyandi gokṣīraṃ snigdhaṃ guru rasāyanam /
Su.1.45.50cd raktapittaharaṃ śītaṃ madhuraṃ rasapākayoḥ //
Su.1.45.51ab jīvanīyaṃ tathā vātapittaghnaṃ paramaṃ smṛtam /
Su.1.45.51cd gavyatulyaguṇaṃ tvājaṃ viśeṣācchoṣiṇāṃ hitam //
Su.1.45.52ab dīpanaṃ laghu saṃgrāhi śvāsakāsāsrapittanut /
Su.1.45.52cd ajānāmalpakāyatvāt kaṭutiktaniṣevaṇāt //
Su.1.45.53ab nātyambupānādvyāyāmātsarvavyādhiharaṃ payaḥ /
Su.1.45.53cd rūkṣoṣṇaṃ lavaṇaṃ kiṃcidauṣṭraṃ svādurasaṃ laghu //
Su.1.45.54ab śophagulmodarārśoghnaṃ kṛmikuṣṭhaviṣāpaham /
Su.1.45.54cd āvikaṃ madhuraṃ snigdhaṃ guru pittakaphāvaham //
Su.1.45.55ab pathyaṃ kevalavāteṣu kāse cānilasaṃbhave /
Su.1.45.55cd mahābhiṣyandi madhuraṃ māhiṣaṃ vahnināśanam //
Su.1.45.56ab nidrākaraṃ śītataraṃ gavyāt snigdhataraṃ guru /
Su.1.45.56cd uṣṇamaikaśaphaṃ balyaṃ śākhāvātaharaṃ payaḥ //
Su.1.45.57ab madhurāmlagsaṃ rūkṣaṃ lavaṇānurasaṃ laghu /
Su.1.45.57cd nāryāstu madhruaṃ stanyaṃ kaṣāyānurasaṃ himam //
Su.1.45.58ab nasyāścayotanayoḥ pathyaṃ jīvanaṃ laghu dīpanam /
Su.1.45.58cd hastinyā madhuraṃ vṛṣyaṃ kaṣāyānurasaṃ guru //
Su.1.45.59ab snigdhaṃ sthairyakaraṃ śītaṃ cakṣuṣyaṃ balavardhanam /
Su.1.45.59cd prāyaḥ prābhātikaṃ kṣīraṃ guru viṣṭambhi śītalam //
Su.1.45.60ab rātryāḥ somaguṇatvācca vyāyāmābhāvatastathā /
Su.1.45.60cd divākarābhitaptānāṃ vyāyāmānilasevanāt //
Su.1.45.61ab vātānulomi śrāntighnaṃ cakṣuṣyaṃ cāparāhṇikam /
Su.1.45.61cd payo+abhiṣyandi gurvāmaṃ prāyaśaḥ parikīrtitam //
Su.1.45.62ab tadevoktaṃ laghutaramanabhiṣyandi vai śṛtam /
Su.1.45.62cd varjayitvā striyāḥ stanyamāmameva hi taddhitam //
Su.1.45.63ab dhāroṣṇaṃ guṇavat kṣīraṃ viparītamato+anyathā /
Su.1.45.63cd tadevātiśṛtaṃ śītaṃ guru bṛṃhaṇamucyate //
Su.1.45.64ab aniṣṭagandhamamlaṃ ca vivarṇaṃ virasaṃ ca yat /
Su.1.45.64cd varjyaṃ salavaṇaṃ kṣīraṃ tacca vigrathitaṃ bhavet //
iti kṣīravargaḥ /atha dadhivargaḥ /
Su.1.45.65a dadhi tu madhuramamlamatyamlaṃ ceti tatkaṣāyānurasaṃ snigdhamuṣṇaṃ pīnasaviṣamajvarātisārārocakamūtrakṛcchrakārśyāpahaṃ vṛṣyam prāṇakaraṃ maṅgalyaṃ ca //
Su.1.45.66ab mahābhiṣyandi madhuraṃ kaphamedovivardhanam /
Su.1.45.66cd kaphapittakṛdamlaṃ syādatyamlaṃ raktadūṣaṇam //
Su.1.45.67ab vidāhi sṛṣṭaviṇmūtraṃ mandajātaṃ tridoṣakṛt /
Su.1.45.67cd snigdhaṃ vipāke madhuraṃ dīpanaṃ balavardhanam //
Su.1.45.68ab vātāpaham pavitraṃ ca dadhi gavyaṃ rucipradam /
Su.1.45.68cd dadhyājaṃ kaphapittaghnaṃ laghu vātakṣayāpaham //
Su.1.45.69ab durnāmaśvāsakāseṣu hitamagneśca dīpanam /
Su.1.45.69cd vipāke madhuraṃ vṛṣyaṃ vātapittaprasādanam //
Su.1.45.70ab balāsavardhanaṃ snigdhaṃ viśeṣāddadhi māhiṣam /
Su.1.45.70cd vipāke kaṭu sakṣāraṃ guru bhedyauṣṭrikaṃ dadhi //
Su.1.45.71ab vātamarśāṃsi kuṣṭhāni kṛmīn hantyudarāṇi ca /
Su.1.45.71cd kopanaṃ kaphavātānāṃ durnāmnāṃ cāvikaṃ dadhi //
Su.1.45.72ab rase pāke ca madhuramatyabhiṣyandi doṣalam /
Su.1.45.72cd dīpanīyamacakṣuṣyaṃ vāḍavaṃ dadhi vātalam //
Su.1.45.73ab rūkṣamuṣṇaṃ kaṣāyaṃ ca kaphamūtrāpahaṃ ca tat /
Su.1.45.73cd snigdhaṃ vipāke madhuraṃ balyaṃ santarpaṇaṃ guru //
Su.1.45.74ab cakṣuṣyamagryaṃ doṣaghnaṃ dadhi nāryā guṇottaram /
Su.1.45.74cd laghu pāke balāsaghnaṃ vīryoṣṇaṃ paktināśanam //
Su.1.45.75ab kaṣāyānurasaṃ nāgyā dadhi varcovivardhanam /
Su.1.45.75cd dadhīnyuktāni yānīha gavyādīni pṛthak pṛthak //
Su.1.45.76ab vijñeyamevaṃ sarveṣu gavyameva guṇottaram /
Su.1.45.76cd vātaghnaṃ kaphakṛt snigdhaṃ bṛṃhaṇaṃ nātipittakṛt //
Su.1.45.77ab kuryādbhaktābhilāṣaṃ ca dadhi yat suparisrutam /
Su.1.45.77cd śṛtāt kṣīrāttu yajjātaṃ guṇavaddadhi tat smṛtam //
Su.1.45.78ab vātapittaharaṃ rucyaṃ dhātvagnibalavardhanam /
Su.1.45.78cd dadhnaḥ saro gururvṛṣyo vijñeyo+a nilanāśanaḥ //
Su.1.45.79ab vahnervidhamanaścāpi kaphaśukravivardhanaḥ /
Su.1.45.79cd dadhi tvasāraṃ rūkṣaṃ ca grāhi viṣṭambhi vātalam //
Su.1.45.80ab dīpanīyaṃ laghutaraṃ sakaṣāyaṃ rucipradam /
Su.1.45.80cd śaradgrīṣmavasanteṣu prāyaśo dadhi garhitam //
Su.1.45.81ab hemante śiśire caiva varṣāsu dadhi śasyate /
Su.1.45.81cd tṛṣṇāklamaharaṃ mastu laghu srotoviśodhanam //
Su.1.45.82ab amlaṃ kaṣāyaṃ madhuramavṛṣyaṃ kaphavātanut /
Su.1.45.82cd prahlādanaṃ prīṇanaṃ ca bhinattyāśu malaṃ ca tat //
Su.1.45.82ef balamāvahate kṣipraṃ bhaktacchandaṃ karoti ca //
Su.1.45.83ab svādv-amlam-atyamlaka-mandajātaṃ tathā śṛtakṣīrabhavaṃ saraśca /
Su.1.45.83cd asāramevaṃ dadhi saptadhā+asmin varge smṛtā mastuguṇāstathaiva //
iti dadhivargaḥ /atha takravargaḥ /
Su.1.45.84 takraṃ madhuramamlaṃ kaṣāyānurasamuṣṇavīryaṃ laghu rūkṣamagnidīpanaṃ garaśophātisāragrahaṇīpāṇḍurogārśaḥplīhagulmārocakaviṣamajvaratṛṣṇācchardiprasekaśūlamedaḥśleṣmānilaharaṃ madhuravipākaṃ hṛdyaṃ mūtrakṛcchrasnehavyāpatprśamanamavṛṣyaṃ ca //
Su.1.45.85ab manthanādipṛthagbhūtasnehamardhodakaṃ ca yat /
Su.1.45.85cd nātisāndradravaṃ takraṃ svādvamlaṃ tuvaraṃ rase /
Su.1.45.85ef yattu sasnegamajalaṃ mathitam gholamucyate //
Su.1.45.86ab naiva takraṃ kṣate tadyānnoṣṇakāle na durbale /
Su.1.45.86cd na mūrcchābhramadāheṣu na roge raktapaittike //
Su.1.45.87ab śītakāle+agnimāndye ca kaphottheṣvāmayeṣu ca /
Su.1.45.87cd mārgāvarodhe duṣṭe ca vāyau takraṃ praśasyate //
Su.1.45.88 tat punarmadhuraṃ śleṣmaprakopaṇaṃ pittapraśamanaṃ ca amlaṃ vātaghnaṃ pittakaraṃ ca //
Su.1.45.89ab vāte+amlaṃ saindhavopetaṃ svādu pitte saśarkaram /
Su.1.45.89cd pibettakraṃ kaphe cāpi vyoṣakṣārasamanvitam //
Su.1.45.90ab grāhiṇī vātalā rūkṣā durjarā takrakūrcikā /
Su.1.45.90cd takrāllaghutaro maṇḍaḥ kūrcikādadhitakrajaḥ //
Su.1.45.91ab guruḥ kilāṭo+anilahā puṃstvanidrāpradaḥ smṛtaḥ /
Su.1.45.91cd madhurau bṛṃhaṇau vṛṣyau tadvatpīyūṣamoraṭau //
Su.1.45.92 navanītaṃ punaḥ sadyaskaṃ laghu sukumāraṃ madhuraṃ kaṣāyamīṣadamlaṃ śītalaṃ medhyaṃ dīpanaṃ hṛdyaṃ saṃgrāhi pittānilaharaṃ vṛṣyamavidāhi kṣayakāsavraṇaśoṣārśo+arditāpahaṃ cirotthitaṃ guru kaphamedovivardhanaṃ balakaraṃ bṛṃhaṇaṃ śoṣaghnaṃ viśeṣeṇa bālānāṃ praśasyate //
Su.1.45.93 kṣīrotthaṃ punarnavanītamutkṛṣṭasnehamādhuryamatiśītaṃ saukumāryakaraṃ cakṣuṣyaṃ saṃgrāhi raktapittanetrarogaharaṃ prasādanaṃ ca //
Su.1.45.94 santānikā punarvātaghnī tarpaṇī balyā vṛṣyā snegdhā rucyā madhurā madhuravipākā raktapittaprasādanī gurvī ca //
Su.1.45.95ab vikalpa eṣa dadhyādiḥ śreṣṭho gavyo+abhivarṇitaḥ /
Su.1.45.95cd vikalpānavaśiṣṭāṃstu kṣīravīryātsamādiśet //
Su.1.45.96 atha ghṛtam /
Su.1.45.96 ghṛtaṃ tu madhuraṃ saumyaṃ mrḍuśītavīryamalpābhiṣyandi snehanamudāvartonmādāpasmāraśūlajvarānāhavātapittapraśamanamagnidīpanaṃ smṛtimatimedhākāntisvaralāvaṇyasaukumāryaujastesjobalakaramāyuṣyaṃ vṛṣyaṃ medhyaṃ vayaḥsthāpanaṃ guru cakṣuṣyaṃ śleṣmābhivardhanaṃ pāpmālakṣmīpraśamanaṃ viṣaharaṃ rakṣoghnaṃ ca //
Su.1.45.97ab vipāke madhuraṃ śītaṃ vātapittaviṣāpaham /
Su.1.45.97cd cakṣuṣyamagryaṃ balyaṃ ca gavyaṃ sarpirguṇottaram //
Su.1.45.98ab ājaṃ ghṛtaṃ dīpanīyaṃ cakṣuṣyaṃ balavardhanam /
Su.1.45.98cd kāse śvāse kṣaye cāpi pathyaṃ pāke ca tallaghu //
Su.1.45.99ab madhuraṃ raktapittaghnaṃ guru pāke kaphāvaham /
Su.1.45.99cd vātapittapraśamanaṃ suśītaṃ māhiṣaṃ ghṛtam //
Su.1.45.100ab auṣṭraṃ kaṭu ghṛtaṃ pāke śophakrimiviṣāpaham /
Su.1.45.100cd dīpanaṃ kaphavātaghnaṃ kuṣṭhagulmodarāpaham //
Su.1.45.101ab pāke laghvāvikaṃ sarpirna ca pittaprakopaṇam /
Su.1.45.101cd kaphe+anile yonidoṣe śoṣe kampe ca taddhitam //
Su.1.45.102ab pāke laghūṣṇavīryaṃ ca kaṣāyaṃ kaphanāśanam /
Su.1.45.102cd dīpanaṃ baddhamūtraṃ ca vidyādaikaśaphaṃ ghṛtam //
Su.1.45.103ab cakṣuṣyamagryaṃ strīṇāṃ tu sarpiḥ syādamṛtopamam /
Su.1.45.103cd vṛddhiṃ karoti dehāgnyorlaghupākaṃ viṣāpaham //
Su.1.45.104ab kaṣāyaṃ baddhaviṇmūtram tiktamagnikaraṃ laghu /
Su.1.45.104cd hanti kāreṇavaṃ sarpiḥ kaphakuṣṭhaviṣakrimīn //
Su.1.45.105 kṣīraghṛtaṃ punaḥ saṃgrāhi raktrapittabhramamūrcchāpraśamanaṃ netrarogahitaṃ ca //
Su.1.45.106 sarpirmaṇḍastu madhuraḥ saro yoniśrotrākṣiśirasāṃ śūlaghno bastinasyākṣipūraṇeṣūpadiśyate //
Su.1.45.107 sarpiḥ purāṇaṃ saraṃ kaṭuvipākaṃ tridoṣāpahaṃ mūrcchāmadonmādosarajvaragaraśoṣāpasmārayoniśrotrākṣiśiraḥśūlaghnaṃ dīpanaṃ bastinasyākṣipūraṇeṣūpadiśyate //
Su.1.45.108 bhavati cātra /
Su.1.45.108ab purāṇaṃ timiraśvāsapīnasajvarakāsanut /
Su.1.45.108cd mūrcchākuṣṭhaviṣonmādagrahāpasmāranāśanam //
Su.1.45.109ab ekādaśaśataṃ caiva vatsarānuṣitaṃ ghṛtam /
Su.1.45.109cd rakṣoghnaṃ kumbhasarpiḥ syāt paratastu mahāghṛtam //
Su.1.45.110ab peyaṃ mahāghṛtaṃ bhūtaiḥ kaphaghnaṃ pavanādhikaiḥ /
Su.1.45.110cd balyaṃ pavitraṃ medhyaṃ ca viśeṣāttimirāpaham //
Su.1.45.111 sarvabhūtaharaṃ caiva ghṛtametat praśasyate //
Su.1.45.112 atha tailāni /
Su.1.45.112 tailaṃ tvāgneyamuṣṇaṃ tīkṣṇaṃ madhuraṃ madhuravipākaṃ bṛṃhaṇaṃ prīṇanaṃ vyavāyi sūkṣmaṃ viśadaṃ guru saraṃ vikāsi vṛṣyaṃ tvakprasādanaṃ śodhanaṃ medhāmārdavamāṃsasthairyavarṇabalakaraṃ cakṣuṣyaṃ baddhamūtraṃ lekhanaṃ tiktakaṣāyānurasaṃ pācanamanilabalāsakṣayakaraṃ krimighnamaśitapittajananaṃ yoniśiraḥkarṇaśūlapraśamanaṃ garbhāśayaśodhanaṃ ca tathā chinnabhinnaviddhotpiṣṭacyutamathitakṣatapiccitabhagnasphuṭitakṣārāgnidagdhaviśliṣṭadāritābhihatadurbhagnamṛgavyālavidaṣṭaprabhṛtiṣu ca pariṣekābhyaṅgāvagāhādiṣu tilatailaṃ praśasyate //
Su.1.45.113ab tadbastiṣu ca pāneṣu nasye karṇākṣipūraṇe /
Su.1.45.113cd annapānavidhau cāpi prayojyaṃ vātaśāntaye //
Su.1.45.114 paraṇḍatailaṃ madhuramuṣṇaṃ tīkṣṇaṃ dīpanaṃ kaṭu kaṣāyānurasaṃ sūkṣmaṃ srotoviśodhanaṃ tvacyaṃ vṛṣyaṃ madhuravipākaṃ vayaḥsthāpanaṃ yoniśukraviśodhanamārogyamedhākāntismṛtibalakaraṃ vātakaphaharamadhobhāgadoṣaharaṃ ca //
Su.1.45.115 nimbātasīkusumbhamūlakajīmūtakavṛkṣakakṛtavedhanārkakampillakahastikarṇapṛthvīkāpīlukarañjeṅgudīśigrusarṣapasuvarcalāviḍaṅgajyotiṣmatīphalatailāni tīkṣṇāni laghūnyuṣṇavīryāṇi kaṭūni kaṭuvipākāni sarāṇyanilakaphakṛmikuṣṭhapramehaśirorogāpaharāṇi ceti //
Su.1.45.116ab vātaghnaṃ madhuraṃ teṣu kṣaumaṃ tailaṃ balāpaham /
Su.1.45.116cd kaṭupākamacakṣuṣyaṃ snigdhoṣṇaṃ guru pittalam //
Su.1.45.117ab kṛmighnaṃ sārṣapaṃ tailaṃ kaṇḍūkuṣṭhāpahaṃ laghu /
Su.1.45.117cd kaphamedonilaharaṃ lekhanaṃ kaṭu dīpanam //
Su.1.45.118ab kṛmighnamiṅgukītailamīṣattiktaṃ tathā laghu /
Su.1.45.118cd kūṣṭhāmayakṛmiharaṃ dṛṣṭiśukrabalāpaham //
Su.1.45.119ab vipāke kaṭukaṃ tailaṃ kausumbhaṃ sarvadoṣakṛt /
Su.1.45.119cd raktapittakaraṃ tīkṣṇamacakṣuṣyaṃ vidāhi ca //
Su.1.45.120 kirātatiktakātimuktakabibhītakanālikerakolākṣoḍajīvantīpriyālakarbudārasūryavallītrapusairvārukakarkārukūṣmāṇḍaprabhṛtīnāṃ tailāni madhurāṇi madhuravipākāni vātapittapraśamanāni śītavīryāṇyabhiṣyandīni sṛṣṭamūtrāṇyagnisādanāni ceti //
Su.1.45.121 madhukakāśmaryapalāśatailāni madhurakaṣāyāṇi kaphapittapraśamanāni //
Su.1.45.122 tvarakabhallātakataile uṣṇe madurakaṣāye tiktānurase vātakaphakuṣṭhamedomehakṛmipraśamane ubhayatobhāgadoṣahare ca //
Su.1.45.123 saraladevadārugaṇḍīraśiṃśapāgurusārasnehāstiktakaṭukaṣāyā duṣṭavraṇaśodhanāḥ kṛmikaphakuṣṭhānilaharāśca //
Su.1.45.124 tumbīkośāmradantīdravantīśyāmāsaptalānīlikākampillakaśaṅkhinīsnehāstiktakaṭukaṣāyā adhobhāgadoṣaharāḥ kṛmikaphakuṣṭhānilaharā duṣṭavraṇaśodhanāśca //
Su.1.45.125 yavatiktātailaṃ sarvadoṣapraśamanamīśattiktamagnidīpanaṃ lekhanaṃ medhyaṃ pathyaṃ rasāyanaṃ ca //
Su.1.45.126 ekaiṣikātailaṃ madhuramatiśītaṃ pittaharamanilaprakopaṇaṃ śleṣmābhivardhanaṃ ca //
Su.1.45.127 sahakāratailamīṣattiktamatisugandhi vātakaphaharaṃ rūkṣaṃ madhurakaṣāyaṃ rasavannātipittakaraṃ ca //
Su.1.45.128ab phalodbhavāni tailāni yānyuktānīha kānicit /
Su.1.45.128cd guṇān karma ca vijñāya phalānīva vinirdiśet //
Su.1.45.129ab yāvantaḥ sthāvarāḥ snehāḥ samāsātparikīrtitāḥ /
Su.1.45.129cd sarve tailaguṇā jñeyāḥ sarve cānilanāśanāḥ //
Su.1.45.130ab sarvebhyastviha tailebhyastilatailaṃ viśiṣyate /
Su.1.45.130cd niṣpattestadguṇatvācca tailatvamitareṣvapi //
Su.1.45.131 grāmyānūpaudakānāṃ ca vasāmedomajjāno gurūṣṇamadhurā vātaghnāḥ jāṅgalaikaśaphakravyādādīnāṃ laghuśītakaṣāyā raktapittaghnāḥ pratudaviṣkirāṇāṃ śleṣmaghnāḥ / tatra ghṛtatailavasāmedomajjāno yathottaraṃ guruvipākā vātaharāśca //
Su.1.45.132 atha madhuvargaḥ /
Su.1.45.132v madhu tu madhuraṃ kaṣāyānurasaṃ rūkṣaṃ śītamagnidīpanaṃ varṇyaṃ svaryaṃ laghu sukumāraṃ lekhanaṃ hṛdyaṃ vājīkaraṇaṃ sandhānaṃ śodhanaṃ ropaṇaṃ saṃgrāhi cakṣuṣyaṃ prasādanaṃ sūkṣmamārgānusāri pittaśleṣmamedomehahikkāśvāsakāsātisāraccharditṛṣṇākṛmiviṣapraśamanaṃ hlādi tridoṣapraśamanaṃ ca tattu laghutvātkaphaghnaṃ paicchilyānmādhuryātkaṣāyabhāvācca vātapittaghnam //
Su.1.45.133ab pauttikaṃ bhrāmaraṃ kṣaudraṃ mākṣikaṃ chātrameva ca /
Su.1.45.133cd ārghyamauddālakaṃ dālamityaṣṭau madhujātayaḥ //
Su.1.45.134ab viśeṣātpauttikaṃ teṣu rūkṣoṣṇaṃ saviṣānvayāt /
Su.1.45.134cd vātāsṛkpittakṛcchedi vidāhi madakṛnmadhu //
Su.1.45.135ab paicchilyāt svādubhūtastvādbhrāmaraṃ gurusaṃjñitam /
Su.1.45.135cd kṣaudraṃ viśeṣato jñeyaṃ śītalaṃ laghu lekhanam //
Su.1.45.136ab tasmāllaghutaraṃ rūkṣaṃ mākṣikaṃ pravaraṃ smṛtam /
Su.1.45.136cd śvāsādiṣu ca rogeṣu praśastaṃ tadviśeṣataḥ //
Su.1.45.137ab svādupākaṃ guru himaṃ picchilaṃ raktapittajit /
Su.1.45.137cd śvitramehakṛmighnaṃ ca vidyācchātraṃ guṇottaram //
Su.1.45.138ab ārghyaṃ madhvaticakṣuṣyaṃ kaphapittaharaṃ param /
Su.1.45.138cd kaṣāyaṃ kaṭu pāke ca balyaṃ tiktamavātakṛt //
Su.1.45.139ab auddālakaṃ rucikaraṃ svaryaṃ kuṣṭhaviṣāpaham /
Su.1.45.139cd kaṣāyamuṣṇamamlaṃ ca pittakṛt kaṭupāki ca //
Su.1.45.140ab chardimehapraśamanaṃ madhu rūkṣaṃ dalodbhavam /
Su.1.45.140cd bṛṃhaṇīyaṃ madhu navaṃ nātiśleṣmaharaṃ saram //
Su.1.45.141ab medaḥsthaulyāpahaṃ grāhi purāṇamatilekhanam /
Su.1.45.141cd doṣatrayaharaṃ pakvamāmamamlaṃ tridoṣakṛt //
Su.1.45.142ab tadyuktaṃ vividhairyogairnihanyādāmayān bahūn /
Su.1.45.142cd nānādravyātmakatvācca yogavāhi paraṃ madhu //
Su.1.45.143 tattu nānādravyarasaguṇavīryavipākaviruddhānāṃ puṣparasānāṃ saviṣamakṣikāsaṃbhavatvāccānuṣṇopacāram //
Su.1.45.144ab uṣṇairvirudhyate sarvaṃ viṣānvayatayā madhu /
Su.1.45.144cd uṣṇārtamuṣṇairuṣṇe vā tannihanti yathā viṣam //
Su.1.45.145ab tatsaukumāryācca tathaiva śaityānnānauṣadhīnāṃ rasasaṃbhavācca /
Su.1.45.145cd uṣṇairvirudhyeta viśeṣataśca tathā+antarīkṣeṇa jalena cāpi //
Su.1.45.146ab uṣṇena madhu saṃyuktaṃ vamaneṣvavacāritam /
Su.1.45.146cd apākādanavasthānānna virudhyeta pūrvavat //
Su.1.45.147ab madhvāmātparatastvanyadāmaṃ kaṣṭaṃ na vidyate /
Su.1.45.147cd viruddhopakramatvāttat sarvaṃ hanti yathā viṣam //
Su.1.45.148v athekṣuvargaḥ /
Su.1.45.148 ikṣavo madhurā madhuravipākā guravaḥ śītāḥ snigdhā balyā vṛṣyā mūtralā raktapittapraśamanāḥ kṛmikaphakarāśceti //
Su.1.45.149 te cānekavidhāḥ / tadyathā
Su.1.45.149ab pauṇḍrako bhīrukaścaiva vaṃśakaḥ śvetaporakaḥ /
Su.1.45.149cd kāntārastāpasekṣuśca kāṣṭhekṣuḥ sūcipatrakaḥ //
Su.1.45.150ab nepālo dīrghapatraśca nīlaporo+ātha kośakṛt /
Su.1.45.150cd ityetā jātayaḥ sthaulyād guṇān vakṣyāmyataḥ param //
Su.1.45.151ab suśīto madhuraḥ snigdho bṛṃhaṇaḥ śleṣmalaḥ saraḥ /
Su.1.45.151cd avidāhī gururvṛṣyaḥ pauṇḍrako bhīrukastathā //
Su.1.45.152ab ābhyāṃ tulyaguṇaḥ kiṃcitsakṣāro vaṃśako mataḥ /
Su.1.45.152cd vaṃśavacchvetaporastu kiṃciduṣṇaḥ sa vātahā //
Su.1.45.153ab kāntāratāpasāvikṣū vaṃśakānugatau matau /
Su.1.45.153cd evaṃguṇastu kāṣṭhekṣuḥ sa tu vātaprakopaṇaḥ //
Su.1.45.154ab sūcīpatro nīlaporau naipālo dīrghapatrakaḥ /
Su.1.45.154cd vātalāḥ kaphapittaghnāḥ sakaṣāyā vidāhinaḥ //
Su.1.45.155ab kośakāro guruḥ śīto raktapittakṣayāpahaḥ /
Su.1.45.155cd atīva madhuro mūle madhye madhura eva tu //
Su.1.45.156ab agreṣvakṣiṣu vijñeya ikṣūṇāṃ lavaṇo rasaḥ //
Su.1.45.157ab avidāhī kaphakaro vātapittanivāraṇaḥ /
Su.1.45.157cd vaktraprahlādano vṛṣyo dantaniṣpīḍito rasaḥ //
Su.1.45.158ab gururvidāhī viṣṭambhī yāntrikastu prakīrtitaḥ /
Su.1.45.158cd pakvo guruḥ saraḥ snigdhaḥ satīkṣṇaḥ kaphavātanut //
Su.1.45.159 phāṇitaṃ guru madhuramabhiṣyandi bṛṃhaṇamavṛṣyaṃ tridoṣakṛcca //
Su.1.45.160 guḍaḥ sakṣāramadhuro nātiśītaḥ snigdho mūtraraktaśodhano nātipittajidvātaghno medaḥ(ā.kṛmi)kaphakaro balyo vṛṣyaśca //
Su.1.45.161ab pittaghno madhuraḥ śuddho vātaghno+asṛkprasādanaḥ /
Su.1.45.161cd sa purāṇo+adhikaguṇo guḍaḥ pathyatamaḥ smṛtaḥ //
Su.1.45.162 matsyaṇḍikākhaṇḍaśarkarā vimalajātā uttarottaraṃ śītāḥ snigdhāḥ gurutarā madhuratarā vṛṣyā raktapittapraśamanāstṛṣṇāpraśamanāśca //
Su.1.45.163ab yathā yathaiṣāṃ vaimalyaṃ madhuratvaṃ tathā tathā /
Su.1.45.163cd snehagauravaśaityāni saratvaṃ ca tathā tathā //
Su.1.45.164ab yo yo matsyaṇḍikākhaṇḍaśarkarāṇāṃ svako guṇaḥ /
Su.1.45.164cd tena tenaiva nirdeśyasteṣāṃ visrāvaṇo guṇaḥ //
Su.1.45.165ab sārasthitā suvimalā niḥkṣārā ca yathā yathā /
Su.1.45.165cd tathā tathā guṇavatī vijñeyā śarkarā budhaiḥ //
Su.1.45.166 madhuśarkarā punaśchardyatīsāraharī rūkṣā chedanī prasādanī kaṣāyamadhurā madhuravipākā ca //
Su.1.45.167 yavāsaśarkarā madhurakaṣāyā tiktānurasā śleṣmaharī sarā ceti //
Su.1.45.168ab yāvatyaḥ śarkarāḥ proktāḥ sarvā dahapraṇāśanāḥ /
Su.1.45.168cd raktapittapraśamanāśchardimūrcchātṛṣāpahāḥ //
Su.1.45.169ab rūkṣaṃ madhūkapuṣpotthaṃ phāṇitaṃ vātapittakṛt /
Su.1.45.169cd kaphaghnaṃ madhuraṃ pāke kaṣāyaṃ bastidūṣaṇam //
Su.1.45.170 atha madyavargaḥ /
Su.1.45.170ab sarvaṃ pittakaraṃ madyamamlaṃ rocanadīpanam /
Su.1.45.170cd bhedanaṃ kaphavātaghnaṃ hṛdyaṃ bastiviśodhanam //
Su.1.45.171ab pāke laghu vidāhyuṣṇaṃ tīkṣṇamindriyabodhanam /
Su.1.45.171cd vikāsi sṛṣṭaviṇmūtraṃ śrṇu tasya viśeṣaṇam //
Su.1.45.172ab mārdvīkamavidāhitvānmadhurānvayatastathā /
Su.1.45.172cd raktapitte+api satataṃ budhairna pratiṣidhyate //
Su.1.45.173ab madhuraṃ taddhi rūkṣaṃ ca kaṣāyānurasaṃ laghu /
Su.1.45.173cd laghupāki saraṃ śoṣaviṣamajvaranāśanam //
Su.1.45.174ab mārdvīkālpāntaraṃ kiṃcit khārjūraṃ vātakopanam /
Su.1.45.174cd tadeva viśadaṃ rucyaṃ kaphaghnaṃ karśanaṃ laghu //
Su.1.45.175ab kaṣāyamadhuraṃ hṛdyaṃ sugandhīndriyabodhanam /
Su.1.45.175cd kāsārśograhaṇīdoṣamūtraghātānilāpahā //
Su.1.45.176ab stanyaraktakṣayahitā surā bṛṃhaṇadīpanī /
Su.1.45.176cd kāsārśograhaṇīśvāsapratiśyāyavināśanī //
Su.1.45.176ef śvetā mūtrakaphastanyaraktamāṃsakarī surā /
Su.1.45.177cd chardyarocakahṛtkukṣitodaśūlapramardanī //
Su.1.45.178ab prasannā kaphavātārśovibandhānāhanāśanī /
Su.1.45.178cd pittalā+alpakaphā rūkṣā yavairvātaprakopaṇī //
Su.1.45.179ab viṣṭambhinī surā gurvī śleṣmalā tu madhūlikā /
Su.1.45.179cd rūkṣā nātikaphā vṛṣyā pācanī cākṣikī smṛtā //
Su.1.45.180ab tridoṣo bhedyavṛṣyaśca kohalo vadanapriyaḥ /
Su.1.45.180cd grāhyuṣṇo jagalaḥ paktā rūkṣastṛṭkaphaśophakṛt //
Su.1.45.181ab hṛdyaḥ pravāhikāṭopadurnāmānilaśoṣahṛt /
Su.1.45.181cd bakva(ā.kka)so hṛtasāratvādviṣṭambhī vātakopanaḥ //
Su.1.45.182ab dīpanaḥ sṛṣṭaviṇmūtro viśado+alpamado guruḥ /
Su.1.45.182cd kaṣāyo madhuraḥ sīdhurgauḍaḥ pācanadīpanaḥ //
Su.1.45.183ab śārkaro madhuro rucyo dīpano bastiśodhanaḥ /
Su.1.45.183cd vātaghno madhuraḥ pāke hṛdya indriyabodhanaḥ //
Su.1.45.184ab tadvat pakvarasaḥ sīdhurbalavarṇakaraḥ saraḥ /
Su.1.45.184cd śophaghno dīpano hṛdyo rucyaḥ śleṣmārśasāṃ hitaḥ //
Su.1.45.185ab karśanaḥ śītarasikaḥ śvayathūdaranāśanaḥ /
Su.1.45.185cd varṇakṛjjaraṇaḥ svaryo vibandhaghno+arśasāṃ hitaḥ //
Su.1.45.186ab ākṣikaḥ pāṇḍurogaghno vraṇyaḥ saṃgrāhako laghuḥ /
Su.1.45.186cd kaṣāyamadhuraḥ sīdhuḥ pittaghno+asṛkprasādanaḥ //
Su.1.45.187ab jāmbavo baddhanisyandastuvaro vātakopanaḥ /
Su.1.45.187cd tīkṣṇaḥ surāsavo hṛdyo mūtralaḥ kaphavātanut //
Su.1.45.188ab mukhapriyaḥ sthiramado vijñeyo+anilanāśanaḥ /
Su.1.45.188cd laghurmadhvāsavaśchedī mehakuṣṭhaviṣāpahaḥ //
Su.1.45.189ab tiktaḥ kaṣāyaḥ śophaghnastīkṣṇaḥ svāduravātakṛt /
Su.1.45.189cd tīkṣṇaḥ kaṣāyo madakṛddurnāmakaphagulmahṛt //
Su.1.45.190ab kṛmimedonilaharo maireyo madhuro guruḥ /
Su.1.45.190cd balyaḥ pittaharo varṇyo hṛdyaścekṣurasāsavaḥ //
Su.1.45.191ab śīghurmadhūkapuṣpottho vihāhyagnibalapradaḥ /
Su.1.45.191cd rūkṣaḥ kaṣāyakaphahṛdvātapittaprakopaṇaḥ //
Su.1.45.192ab nirdiśedrasataścānyānkandamūlaphalāsavān /
Su.1.45.192cd navaṃ madyamabhiṣyandi guru vātādikopanam //
Su.1.45.193ab aniṣṭagandhi virasamahṛdyaṃ ca vidāhi ca /
Su.1.45.193cd sugandhi dīpanaṃ hṛdyaṃ rociṣṇu kṛmināśanam //
Su.1.45.194ab sphuṭasrotaskaraṃ jīrṇaṃ laghu vātakaphāpaham /
Su.1.45.194cd ariṣṭo dravyasaṃyogasaṃskārādadhiko guṇaiḥ //
Su.1.45.195ab bahudoṣaharaścaiva doṣāṇāṃ śamanaśca saḥ /
Su.1.45.195cd dīpanaḥ kaphavātaghnaḥ saraḥ pittāvirodhanaḥ //
Su.1.45.196ab śūlādhmānodaraplīhajvarājīrṇārśasāṃ hitaḥ /
Su.1.45.196cd pippalyādikṛto gulmakapharogaharaḥ smṛtaḥ //
Su.1.45.197ab cikitsiteṣu vakṣyante+ariṣṭā rogaharāḥ pṛthak /
Su.1.45.197cd ariṣṭāsavasīdhūnāṃ guṇān karmāṇi cādiśet //
Su.1.45.198ab buddhyā yathāsvaṃ saṃskāramavekṣya kuśalo bhiṣak /
Su.1.45.198cd sāndraṃ vidāhi durgandhaṃ virasaṃ kṛmilaṃ guru //
Su.1.45.199ab ahṛdyaṃ taruṇaṃ tīkṣṇamuṣṇaṃ durbhājanasthitam /
Su.1.45.199cd alpauṣadhaṃ paryuṣitamatyacchaṃ picchilaṃ ca yat //
Su.1.45.200ab tadvarjyaṃ sarvadā madyaṃ kiṃciccheṣaṃ ca yadbhavet /
Su.1.45.200cd tatra yat stokasambhāraṃ taruṇaṃ picchilaṃ guru //
Su.1.45.201ab kaphaprakopi tanmadyaṃ durjaraṃ ca viśeṣataḥ /
Su.1.45.201cd pittaprakopi bahalaṃ tīkṣṇamuṣṇaṃ vidāhi ca //
Su.1.45.202ab ahṛdyaṃ pelavaṃ pūti kṛmilaṃ virasaṃ ca yat /
Su.1.45.202cd tathā paryuṣitaṃ cāpi vidyādanilakopanam //
Su.1.45.203ab sarvadoṣairupetaṃ tu sarvadoṣaprakopaṇam /
Su.1.45.203cd cirasthitaṃ jātarasaṃ dīpanaṃ kaphavātajit //
Su.1.45.204ab rucyaṃ prasannaṃ surabhi madyaṃ sevyaṃ madāvaham /
Su.1.45.204cd tasyānekaprakārasya madyasya rasavīryataḥ //
Su.1.45.205ab saukṣmayādauṣṇyācca taikṣṇyācca vikāsitvācca vahninā /
Su.1.45.205cd sametya hṛdayaṃ prāpya dhamanīrūrdhvamāgatam //
Su.1.45.206ab vikṣobhyendriyacetāṃsi vīryaṃ madayate+acirāt /
Su.1.45.206cd cireṇa ślaiṣmike puṃsi pānato jāyate madaḥ /
Su.1.45.206ef acirādvātike dṛṣṭaḥ paittike śīghrameva tu //
Su.1.45.207ab sāttvike śaucadākṣiṇyaharṣamaṇḍanalālasaḥ /
Su.1.45.207cd gītādhyayanasaubhāgyasuratotsāhakṛnmadaḥ //
Su.1.45.208ab rājase duḥkhaśīlatvamātmatyāgaṃ sasāhasam /
Su.1.45.208cd kalahaṃ sānubandhaṃ tu karoti puruṣe madaḥ //
Su.1.45.209ab aśaucanidrāmātsaryāgamyāgamanalolatāḥ /
Su.1.45.209cd asatyabhāṣaṇaṃ cāpi kuryāddhi tāmase madaḥ //
Su.1.45.210ab raktapittakaraṃ śuktaṃ chedi bhuktavipācanam /
Su.1.45.210cd vaisvaryaṃ jaraṇaṃ śleṣmapāṇḍukrimiharaṃ laghu //
Su.1.45.211ab tīkṣṇoṣṇaṃ mūtralaṃ hṛdyaṃ kaphaghnaṃ kaṭupāki ca /
Su.1.45.211cd tadvattadāsutaṃ sarvaṃ rocanam ca viśeṣataḥ //
Su.1.45.212ab gauḍāni rasaśuktāni madhuśuktāni yāni ca /
Su.1.45.212cd yathāpūrvaṃ gurutarāṇyabhiṣyandakarāṇi ca //
Su.1.45.213ab tuṣāmbu dīpanaṃ hṛdyaṃ hṛtpāṇḍukṛmiroganut /
Su.1.45.213cd grahaṇyarśovikāraghnaṃ bhedi sauvīrakaṃ tathā //
Su.1.45.214ab dhānyāmlaṃ dhānyayonitvājjīvanaṃ dāhanāśanam /
Su.1.45.214cd sparśātpānāttu pavanakaphatṛṣṇāharaṃ laghu //
Su.1.45.215ab taikṣṇyācca nirharedāśu kaphaṃ gaṇḍūṣadhāraṇāt /
Su.1.45.215cd mukhavairasyadaurgandhyamalaśoṣaklamāpaham //
Su.1.45.216ab dīpanaṃ jaraṇaṃ bhedi hitamāsthāpaneṣu ca /
Su.1.45.216cd samudramāśritānāṃ ca janānāṃ sātmyamucyate //
Su.1.45.217v atha mūtrāṇi /
Su.1.45.217 atha mūtrāṇi gomahiṣājāvigajahayakharoṣṭrāṇāṃ tīkṣṇānyuṣṇāni kaṭūni tiktāni lavaṇānurasāni laghūni śodhanāni kaphavātakṛmimedoviṣagulmārśa udarakuṣṭhaśophārocakapāṇḍurogaharāṇi hṛdyāni dīpanāni ca sāmānyataḥ //
Su.1.45.218 bhavataścātra /
Su.1.45.218ab tatsarvaṃ kaṭu tīkṣṇoṣṇaṃ lavaṇānurasaṃ laghu /
Su.1.45.218cd śodhanaṃ kaphavātaghnaṃ kṛmimedoviṣāpaham //
Su.1.45.219ab arśojaṭharagulmaghnaṃ śophārocakanāśanam /
Su.1.45.219cd pāṇḍurogaharaṃ bhedi hṛdyaṃ dīpanapācanam //
Su.1.45.220ab gomūtraṃ kaṭu tīkṣṇoṣṇaṃ sakṣāratvānna vātalam /
Su.1.45.220cd laghvagnidīpanaṃ medhyaṃ pittalaṃ kaphavātajit //
Su.1.45.221ab śūlagulmodarānāhavirekāsthāpanādiṣu /
Su.1.45.221cd mūtraprayogasādhyeṣu gavyaṃ mūtraṃ prayojayet //
Su.1.45.222ab durnāmodaraśūleṣu kuṣṭhamehāviśuddhiṣu /
Su.1.45.222cd ānāhaśophagulmeṣu pāṇḍuroge ca māhiṣam //
Su.1.45.223ab kāsaśvāsāpahaṃ śophakāmalāpāṇḍuroganut /
Su.1.45.223cd kaṭutiktānvitaṃ chāgamīṣanmārutakopanam //
Su.1.45.224ab kāsaplīhodaraśvāsaśoṣavarcograhe hitam /
Su.1.45.224cd sakṣāraṃ tiktakaṭukamuṣṇaṃ vātaghnamāvikam //
Su.1.45.225ab dīpanaṃ kaṭu tīkṣṇoṣṇaṃ vātacetovikāranut /
Su.1.45.225cd āśvaṃ kaphaharaṃ mūtraṃ kṛmidadruṣu śasyate //
Su.1.45.226ab satiktaṃ lavaṇaṃ bhedi vātaghnaṃ pittakopanam /
Su.1.45.226cd tīkṣṇaṃ kṣāre kilāse ca nāgaṃ mūtraṃ prayojayet //
Su.1.45.227ab garacetovikāraghnaṃ tīkṣṇaṃ grahaṇiroganut /
Su.1.45.227cd dīpanaṃ gārdabhaṃ mūtraṃ kṛmivātakaphāpaham //
Su.1.45.228ab śophakuṣṭhodaronmādamārutakrimināśanam /
Su.1.45.228cd arśoghnaṃ kārabhaṃ mūtraṃ mānuṣaṃ ca viṣāpaham //
Su.1.45.229ab dravadravyāṇi sarvāṇi samāsāt kīrtitāni tu /
Su.1.45.229cd kāladeśavibhāgajño nṛpaterdātumarhati //