pañcacatvāriṃśattamo+adhyāyaḥ /

Su.1.45.1 athāto dravadravyavidhimadhyāyaṃ vyākhyāsyāmaḥ //

Su.1.45.2 yathovāca bhagavān dhanvantariḥ //

Su.1.45.3 pānīyamāntarīkṣamanirdeśyarasamamṛtaṃ jīvaṇaṃ tarpaṇaṃ dhāraṇamāśvāsajananaṃ śramaklamapipāsāmadamūrcchātandrānidrādāhapraśamanamekāntataḥ pathyatamaṃ ca //

Su.1.45.4 tadevāvanipatitamanyatamaṃ rasamupalabhate sthānaviśeṣānnadīnadasarastaḍāgavāpīkūpacuṇṭīprasravaṇodbhidavikirakedārapalvalādiṣu sthāneṣvavasthitamiti //

Su.1.45.5 tatra lohitakapilapāṇḍunīlapītaśukleṣvavanipradeśeṣu madhurāmlalavaṇakaṭutiktakaṣāyāṇi yathāsaṅkhyamudakāni saṃbhavantītyeke bhāṣante //

Su.1.45.6 tattu na samyak / tatra pṛthivyādīnāmanyonyānupraveśakṛtaḥ salilaraso bhavatyuktarṣāpakarṣeṇa / tatra svalakṣaṇabhūyiṣṭhāyāṃ bhūmāvamlaṃ lavaṇaṃ ca ambuguṇabhūyiṣṭhāyāṃ madhuraṃ tejoguṇabhūyiṣṭhāyāṃ kaṭukaṃ tiktaṃ ca vāyuguṇabhūyiṣṭhāyāṃ kaṣāyaṃ ākāśaguṇabhūyiṣṭhāyāmavyaktarasaṃ avyaktaṃ hyākāśamityataḥ tat pradhānamavyaktarasatvāt tatpeyamāntarīkṣalābhe //

Su.1.45.7 tatrāntarīkṣaṃ caturvidham / tadyāthā dhāraṃ kāraṃ tauṣāraṃ haimamiti / teṣāṃ dhāraṃ pradhānaṃ laghutvāt tat punardvividhaṃ gāṅgaṃ sāmudraṃ ceti / tatra gāṅgamāśvayuje māsi prāyaśo varṣati / tayordvayorapi parīkṣaṇaṃ kurvīta śālyodanapiṇḍamakuthitamavidagdhaṃ rajatabhājanopahitaṃ varṣati deve bahiṣkurvīta sa yadi muhūrtam sthitastādṛśa eva bhavati tadā gāṅgaṃ patatītyavagantavyaṃ varṇānyatve sikthapraklede ca sāmudramiti vidyāt tannopādeyam / sāmudramapyāśvayuje māsi gṛhītaṃ gāṅgavadbhavati / gāṅgaṃ punaḥ pradhānaṃ tadupādadītāśvayuje māsi / śuciśuklavitatapaṭaikadeśacyutamathavā harmyatalaparibhraṣṭamanyairvā śucibhirbhājanairgṛhītaṃ sauvarṇe rajate mṛnmaye vā pātre nidadhyāt / tatsarvakālamupayuñjīta tasyālābhe bhaumam / taccākāśaguṇabahulam / tat punaḥ saptavidham / tadyathā kaupaṃ nādeyaṃ sārasaṃ tāḍāgaṃ prāsravaṇaṃ audbhidaṃ cauṇṭyamiti //

Su.1.45.8 tatra varṣāsvāntarikṣamaudbhidaṃ vā seveta mahāguṇatvāt śaradi sarvaṃ prasannatvāt hemante sārasaṃ tāḍāgaṃ vā vasante kaupaṃ prāsravaṇaṃ vā grīṣme+apyevaṃ prāvṛṣi cauṇṭyamanabhivṛṣṭaṃ sarvaṃ ceti //

Su.1.45.9ab kīṭamūtrapurīṣāṇḍaśavakothapradūṣitam /

Su.1.45.9cd tṛṇaparṇotkarayutaṃ kaluṣaṃ viṣasaṃyutam //

Su.1.45.10ab yo+avagāheta varṣāsu pibedvā+api navaṃ jalam /

Su.1.45.10cd sa bāhyābhyantarān rogān prāpnuyāt kṣiprameva tu //

Su.1.45.11 tatra yat paṅkaśaivalahaṭatṛṇapadmapatraprabhṛtibhiravacchannaṃ śaśisūryakiraṇānilairnābhijuṣṭaṃ gandhavarṇarasopasṛṣṭaṃ ca tadvyāpannamiti vidyāt / tasya sparśarūparasagandhavīryavipākadoṣāḥ ṣaṭ saṃbhavanti / tatra kharatā paicchilyamauṣṇyaṃ dantagrāhitā ca sparśadoṣaḥ paṅkasikatāśaivālabbahuvarṇatā rūpadoṣaḥ vyaktarasatā rasadoṣaḥ aniṣṭagandhatā gandhadoṣaḥ yadupayuktaṃ tṛṣṇāgauravaśūlakaphaprasekānāpādayati sa vīryadoṣaḥ yadupayuktaṃ cirādvipacyate viṣṭambhayati vā sa vipākadoṣa iti / ta ete āntarikṣe na santi //

Su.1.45.12 vyāpannasya cāgnikvathanaṃ sūryātapapratāpanaṃ taptāyaḥpiṇḍasikatāloṣṭrāṇāṃ vā nirvāpaṇaṃ prasādanaṃ ca kartavyaṃ nāgacampakotpalapāṭalāpuṣpaprabhṛtibhiścādhivāsanamiti //

Su.1.45.13ab sauvarṇe rājate tāmre kāṃsye maṇimaye+api vā /

Su.1.45.13cd puṣpāvataṃsaṃ bhaume vā sugandhi salilaṃ pibet //

Su.1.45.14ab vyāpannaṃ varjayennityaṃ toyaṃ yaccāpyanārtavam /

Su.1.45.14cd doṣasaṃjananaṃ hyetannādadītāhitaṃ tu tat //

Su.1.45.15ab vyāpannam salilaṃ yastu pibatīhāprasādhitam /

Su.1.45.15cd śvayathuṃ pāṇḍurogaṃ ca tvagdoṣamavipākatām //

Su.1.45.16ab śvāsakāsapratiśyāyaśūlagulmodarāṇi ca /

Su.1.45.16cd anyānvā viṣamānrogānprāpnuyādacireṇa saḥ //

Su.1.45.17 tatra sapta kaluṣasya prasādanāni bhavanti / tadyathā katakagomedakabisagranthiśaivālamūlavastrāṇi muktāmaṇiśceti //

Su.1.45.18 pañca nikṣepaṇāni bhavanti / tadyathā phalakaṃ tryaṣṭakaṃ muñjavalaya udakamañcikā śikyaṃ ceti //

Su.1.45.19 sapta śītīkaraṇāni bhavanti pravātasthāpanaṃ udakaprakṣepaṇaṃ yaṣṭikābhrāmaṇaṃ vyajanaṃ vastroddharaṇaṃ vālukāprakṣepaṇaṃ śikyāvalambanaṃ ceti //

Su.1.45.20ab nirgandhamavyaktarasaṃ tṛṣṇāghnaṃ śuci śītalam /

Su.1.45.20cd acchaṃ laghu ca hṛdyaṃ ca toyaṃ guṇavaducyate //

Su.1.45.21 tatra nadyaḥ paścimābhimukhāḥ pathyāḥ laghūdakatvāt pūrvābhimukhāstu na praśasyante gurūdakatvāt dakṣiṇābhimukhā nā+atidoṣalāḥ sādhāraṇatvāt / tatra sahyaprabhavāḥ kuṣṭhaṃ janayanti vindhyaprabhavāḥ kuṣṭhaṃ pāṇḍurogaṃ ca malayaprabhavāḥ kṛmīn mahendraprabhavāḥ ślīpadodarāṇi himavatprabhavā hṛdrogaśvayathuśirorogaślīpadagalagaṇḍān prācyāvantyā aparāvantyāścārśāṃsyupajanayanti pāriyātraprabhavāḥ pathyā balārogyakarya iti //

Su.1.45.22ab nadyaḥ śīghravahā laghvyaḥ proktā yāścāmalodakāḥ /

Su.1.45.22cd gurvyaḥ śaivālasaṃcchannāḥ kaluṣā mandagāśca yāḥ //

Su.1.45.23ab prāyeṇa nadyo maruṣu satiktā lavaṇānvitāḥ /

Su.1.45.23cd laghvyaḥ samadhurāścaiva pauruṣeyā bale hitāḥ //

Su.1.45.24 tatra sarveṣāṃ bhaumānāṃ grahaṇaṃ pratyūṣasi tatra hyamalatvaṃ śaityaṃ cādhikaṃ bhavati sa eva cāpāṃ paro guṇa iti //

Su.1.45.25ab divārkakiraṇairjuṣṭaṃ niśāyāminduraśmibhiḥ /

Su.1.45.25cd arūkṣamanabhiṣyandi tattulyaṃ gaganāmbunā //

Su.1.45.26ab gaganāmbu tridoṣaghnaṃ gṛhītaṃ yat subhājane /

Su.1.45.26cd balyaṃ rasāyanaṃ medhyaṃ pātrāpekṣi tataḥ param //

Su.1.45.27ab rakṣoghnaṃ śītalaṃ hlādi jvaradāhaviṣāpaham /

Su.1.45.27cd candrakāntodbhavaṃ vāri pittaghnaṃ vimalaṃ smṛtam //

Su.1.45.28ab mūrcchāpittoṣṇadāheṣu viṣe rakte madatyaye /

Su.1.45.28cd bhramaklamaparīteṣu tamake vamathau tathā //

Su.1.45.29ab ūrdhvage raktapitte ca śītamambhaḥ praśasyate /

Su.1.45.29cd prārśvaśūle pratiśyāye vātaroge galagrahe //

Su.1.45.30ab ādhmāne stimite loṣṭhe sadyaḥśuddhe navajvare /

Su.1.45.30cd hikkāyāṃ snehapite ca śītāmbu parivarjayet //

Su.1.45.31ab nādeyaṃ vātalaṃ rūkṣaṃ dīpanaṃ laghu lekhanam /

Su.1.45.31cd tadabhiṣyandi madhuraṃ sāndraṃ guru kaphāvaham //

Su.1.45.32ab tṛṣṇāghnaṃ sārasaṃ balyaṃ kaṣāyaṃ madhuraṃ laghu /

Su.1.45.32cd tāḍāgaṃ vātalaṃ svādu kaṣāyaṃ kaṭupāki ca //

Su.1.45.33ab vātaśleṣmaharam vāpyaṃ sakṣāraṃ kaṭu pittalam /

Su.1.45.33cd sakṣāraṃ pittalaṃ kaupaṃ śleṣmaghnaṃ dīpanaṃ laghu //

Su.1.45.34ab cauṇṭyamagnikaraṃ rūkṣaṃ madhuraṃ kaphakṛnna ca /

Su.1.45.34cd kaphaghnaṃ dīpanaṃ hṛdyaṃ laghu prasravaṇodbhavam //

Su.1.45.35ab madhuraṃ pittaśamanamavidāhyaudbhidaṃ smṛtam /

Su.1.45.35cd vaikiraṃ kaṭu sakṣāraṃ śleṣmaghnaṃ laghu dīpanam //

Su.1.45.36ab kaidāraṃ madhuraṃ proktaṃ vipāke guru doṣalam /

Su.1.45.36cd tadvatpālvalamuddiṣṭaṃ viśeṣāddoṣalaṃ tu tat //

Su.1.45.37ab sāmudramudakaṃ visraṃ lavaṇaṃ sarvadoṣakṛt /

Su.1.45.37cd anekadoṣamānūpaṃ vāryabhiṣyandi garihitam //

Su.1.45.38ab ebhirdoṣairasaṃyuktaṃ niravadyaṃ tu jāṅgalam /

Su.1.45.38cd pāke+avidāhi tṛṣṇāghnaṃ praśastaṃ prītivardhanaram //

Su.1.45.39ab dīpanaṃ svādu śītaṃ ca toyaṃ sādhāraṇaṃ laghu /

Su.1.45.39cd kaphamedo+anilāmaghnaṃ dīpanaṃ bastiśodhanam //

Su.1.45.40ab śvāsakāsajvaraharaṃ pathyamuṣṇodakaṃ sadā /

Su.1.45.40cd yat kvāthyamānaṃ nirvegaṃ viṣphenaṃ nirmalaṃ laghu //

Su.1.45.41ab caturbhāgāvaśeṣaṃ tu tattoyaṃ guṇavat smṛtam /

Su.1.45.41cd na ca paryuṣitaṃ deyaṃ kadācidvāri jānatā //

Su.1.45.42ab amlībhūtaṃ kaphotkleśi na hitaṃ tat pipāsave /

Su.1.45.42cd madyapānātsamudbhūte roge pittotthite tathā //

Su.1.45.43ab sanīpātasamutthe ca śṛtaśītaṃ praśasyate /

Su.1.45.43cd snigdhaṃ svādu himaṃ hṛdyaṃ dīpanaṃ bistiśodhanam //

Su.1.45.44ab vṛṣyaṃ pittapipāsāghnaṃ nārikelodakaṃ guru /

Su.1.45.44cd dāhātīsārapittāsṛṅnūrcchāmadyaviṣārtiṣu //

Su.1.45.45ab śṛtaśītaṃ jalaṃ śastaṃ tṛṣṇācchardibhrameṣu ca /

Su.1.45.45cd arocake pratiśyāye praseke śvayathau kṣaye //

Su.1.45.46ab mande+agnāvudare kuṣṭhe jvare netrāmaye tathā /

Su.1.45.46cd vraṇe ca madhumehe ca pānīyaṃ mandamācaret //

iti jalavargaḥ /

Su.1.45.47 atha kṣīravargaḥ /

Su.1.45.47ab gavyamājaṃ tathā cauṣṭramāvikaṃ māhiṣaṃ ca yat /

Su.1.45.47cd aśvāyāścaiva nāryāśca kareṇūnāṃ ca yatpayaḥ //

Su.1.45.48ab tattvanekauṣadhirasaprasādaṃ prāṇadaṃ guru /

Su.1.45.48cd madhuraṃ picchilaṃ śītaṃ snigdhaṃ ślakṣṇaṃ saraṃ mṛdu /

Su.1.45.48ef sarvaprāṇabhṛtāṃ tasmāt sātmyaṃ kṣīramihocyate ///

Su.1.45.49 tatra sarvameva kṣīraṃ prāṇināmapratiṣiddhaṃ jātisātmyāt vātapittaśoṇitamānaseṣvapi vikāreṣuvaviruddhaṃ jīrṇajvarakāsaśvāsaśoṣakṣayagulmonmādodaramūrcchābhramamadadāhapipāsāhṛdbastidoṣapāṇḍurogagrahaṇīdoṣārśaḥśūlodāvartātisārapravāhikāyonirogagarbhāsrāvaraktapittaśramaklamaharaṃ pāpmāpahaṃ balyaṃ vṛṣyaṃ vājīkaraṇaṃ rasāyanaṃ medhyaṃ sandhānamāsthāpanaṃ vayaḥsthāpanamāyuṣyaṃ jīvanaṃ bṛṃhaṇaṃ vamanavirecanāsthāpanaṃ tulyaguṇatvāccaujaso vardhanaṃ bālavṛddhakṣatakṣīṇānāṃ kṣudvyavāyavyāyāmakarśitānāṃ ca pathyatamam //

Su.1.45.50ab alpābhiṣyandi gokṣīraṃ snigdhaṃ guru rasāyanam /

Su.1.45.50cd raktapittaharaṃ śītaṃ madhuraṃ rasapākayoḥ //

Su.1.45.51ab jīvanīyaṃ tathā vātapittaghnaṃ paramaṃ smṛtam /

Su.1.45.51cd gavyatulyaguṇaṃ tvājaṃ viśeṣācchoṣiṇāṃ hitam //

Su.1.45.52ab dīpanaṃ laghu saṃgrāhi śvāsakāsāsrapittanut /

Su.1.45.52cd ajānāmalpakāyatvāt kaṭutiktaniṣevaṇāt //

Su.1.45.53ab nātyambupānādvyāyāmātsarvavyādhiharaṃ payaḥ /

Su.1.45.53cd rūkṣoṣṇaṃ lavaṇaṃ kiṃcidauṣṭraṃ svādurasaṃ laghu //

Su.1.45.54ab śophagulmodarārśoghnaṃ kṛmikuṣṭhaviṣāpaham /

Su.1.45.54cd āvikaṃ madhuraṃ snigdhaṃ guru pittakaphāvaham //

Su.1.45.55ab pathyaṃ kevalavāteṣu kāse cānilasaṃbhave /

Su.1.45.55cd mahābhiṣyandi madhuraṃ māhiṣaṃ vahnināśanam //

Su.1.45.56ab nidrākaraṃ śītataraṃ gavyāt snigdhataraṃ guru /

Su.1.45.56cd uṣṇamaikaśaphaṃ balyaṃ śākhāvātaharaṃ payaḥ //

Su.1.45.57ab madhurāmlagsaṃ rūkṣaṃ lavaṇānurasaṃ laghu /

Su.1.45.57cd nāryāstu madhruaṃ stanyaṃ kaṣāyānurasaṃ himam //

Su.1.45.58ab nasyāścayotanayoḥ pathyaṃ jīvanaṃ laghu dīpanam /

Su.1.45.58cd hastinyā madhuraṃ vṛṣyaṃ kaṣāyānurasaṃ guru //

Su.1.45.59ab snigdhaṃ sthairyakaraṃ śītaṃ cakṣuṣyaṃ balavardhanam /

Su.1.45.59cd prāyaḥ prābhātikaṃ kṣīraṃ guru viṣṭambhi śītalam //

Su.1.45.60ab rātryāḥ somaguṇatvācca vyāyāmābhāvatastathā /

Su.1.45.60cd divākarābhitaptānāṃ vyāyāmānilasevanāt //

Su.1.45.61ab vātānulomi śrāntighnaṃ cakṣuṣyaṃ cāparāhṇikam /

Su.1.45.61cd payo+abhiṣyandi gurvāmaṃ prāyaśaḥ parikīrtitam //

Su.1.45.62ab tadevoktaṃ laghutaramanabhiṣyandi vai śṛtam /

Su.1.45.62cd varjayitvā striyāḥ stanyamāmameva hi taddhitam //

Su.1.45.63ab dhāroṣṇaṃ guṇavat kṣīraṃ viparītamato+anyathā /

Su.1.45.63cd tadevātiśṛtaṃ śītaṃ guru bṛṃhaṇamucyate //

Su.1.45.64ab aniṣṭagandhamamlaṃ ca vivarṇaṃ virasaṃ ca yat /

Su.1.45.64cd varjyaṃ salavaṇaṃ kṣīraṃ tacca vigrathitaṃ bhavet //

iti kṣīravargaḥ /

atha dadhivargaḥ /

Su.1.45.65a dadhi tu madhuramamlamatyamlaṃ ceti tatkaṣāyānurasaṃ snigdhamuṣṇaṃ pīnasaviṣamajvarātisārārocakamūtrakṛcchrakārśyāpahaṃ vṛṣyam prāṇakaraṃ maṅgalyaṃ ca //

Su.1.45.66ab mahābhiṣyandi madhuraṃ kaphamedovivardhanam /

Su.1.45.66cd kaphapittakṛdamlaṃ syādatyamlaṃ raktadūṣaṇam //

Su.1.45.67ab vidāhi sṛṣṭaviṇmūtraṃ mandajātaṃ tridoṣakṛt /

Su.1.45.67cd snigdhaṃ vipāke madhuraṃ dīpanaṃ balavardhanam //

Su.1.45.68ab vātāpaham pavitraṃ ca dadhi gavyaṃ rucipradam /

Su.1.45.68cd dadhyājaṃ kaphapittaghnaṃ laghu vātakṣayāpaham //

Su.1.45.69ab durnāmaśvāsakāseṣu hitamagneśca dīpanam /

Su.1.45.69cd vipāke madhuraṃ vṛṣyaṃ vātapittaprasādanam //

Su.1.45.70ab balāsavardhanaṃ snigdhaṃ viśeṣāddadhi māhiṣam /

Su.1.45.70cd vipāke kaṭu sakṣāraṃ guru bhedyauṣṭrikaṃ dadhi //

Su.1.45.71ab vātamarśāṃsi kuṣṭhāni kṛmīn hantyudarāṇi ca /

Su.1.45.71cd kopanaṃ kaphavātānāṃ durnāmnāṃ cāvikaṃ dadhi //

Su.1.45.72ab rase pāke ca madhuramatyabhiṣyandi doṣalam /

Su.1.45.72cd dīpanīyamacakṣuṣyaṃ vāḍavaṃ dadhi vātalam //

Su.1.45.73ab rūkṣamuṣṇaṃ kaṣāyaṃ ca kaphamūtrāpahaṃ ca tat /

Su.1.45.73cd snigdhaṃ vipāke madhuraṃ balyaṃ santarpaṇaṃ guru //

Su.1.45.74ab cakṣuṣyamagryaṃ doṣaghnaṃ dadhi nāryā guṇottaram /

Su.1.45.74cd laghu pāke balāsaghnaṃ vīryoṣṇaṃ paktināśanam //

Su.1.45.75ab kaṣāyānurasaṃ nāgyā dadhi varcovivardhanam /

Su.1.45.75cd dadhīnyuktāni yānīha gavyādīni pṛthak pṛthak //

Su.1.45.76ab vijñeyamevaṃ sarveṣu gavyameva guṇottaram /

Su.1.45.76cd vātaghnaṃ kaphakṛt snigdhaṃ bṛṃhaṇaṃ nātipittakṛt //

Su.1.45.77ab kuryādbhaktābhilāṣaṃ ca dadhi yat suparisrutam /

Su.1.45.77cd śṛtāt kṣīrāttu yajjātaṃ guṇavaddadhi tat smṛtam //

Su.1.45.78ab vātapittaharaṃ rucyaṃ dhātvagnibalavardhanam /

Su.1.45.78cd dadhnaḥ saro gururvṛṣyo vijñeyo+a nilanāśanaḥ //

Su.1.45.79ab vahnervidhamanaścāpi kaphaśukravivardhanaḥ /

Su.1.45.79cd dadhi tvasāraṃ rūkṣaṃ ca grāhi viṣṭambhi vātalam //

Su.1.45.80ab dīpanīyaṃ laghutaraṃ sakaṣāyaṃ rucipradam /

Su.1.45.80cd śaradgrīṣmavasanteṣu prāyaśo dadhi garhitam //

Su.1.45.81ab hemante śiśire caiva varṣāsu dadhi śasyate /

Su.1.45.81cd tṛṣṇāklamaharaṃ mastu laghu srotoviśodhanam //

Su.1.45.82ab amlaṃ kaṣāyaṃ madhuramavṛṣyaṃ kaphavātanut /

Su.1.45.82cd prahlādanaṃ prīṇanaṃ ca bhinattyāśu malaṃ ca tat //

Su.1.45.82ef balamāvahate kṣipraṃ bhaktacchandaṃ karoti ca //

Su.1.45.83ab svādv-amlam-atyamlaka-mandajātaṃ tathā śṛtakṣīrabhavaṃ saraśca /

Su.1.45.83cd asāramevaṃ dadhi saptadhā+asmin varge smṛtā mastuguṇāstathaiva //

iti dadhivargaḥ /

atha takravargaḥ /

Su.1.45.84 takraṃ madhuramamlaṃ kaṣāyānurasamuṣṇavīryaṃ laghu rūkṣamagnidīpanaṃ garaśophātisāragrahaṇīpāṇḍurogārśaḥplīhagulmārocakaviṣamajvaratṛṣṇācchardiprasekaśūlamedaḥśleṣmānilaharaṃ madhuravipākaṃ hṛdyaṃ mūtrakṛcchrasnehavyāpatprśamanamavṛṣyaṃ ca //

Su.1.45.85ab manthanādipṛthagbhūtasnehamardhodakaṃ ca yat /

Su.1.45.85cd nātisāndradravaṃ takraṃ svādvamlaṃ tuvaraṃ rase /

Su.1.45.85ef yattu sasnegamajalaṃ mathitam gholamucyate //

Su.1.45.86ab naiva takraṃ kṣate tadyānnoṣṇakāle na durbale /

Su.1.45.86cd na mūrcchābhramadāheṣu na roge raktapaittike //

Su.1.45.87ab śītakāle+agnimāndye ca kaphottheṣvāmayeṣu ca /

Su.1.45.87cd mārgāvarodhe duṣṭe ca vāyau takraṃ praśasyate //

Su.1.45.88 tat punarmadhuraṃ śleṣmaprakopaṇaṃ pittapraśamanaṃ ca amlaṃ vātaghnaṃ pittakaraṃ ca //

Su.1.45.89ab vāte+amlaṃ saindhavopetaṃ svādu pitte saśarkaram /

Su.1.45.89cd pibettakraṃ kaphe cāpi vyoṣakṣārasamanvitam //

Su.1.45.90ab grāhiṇī vātalā rūkṣā durjarā takrakūrcikā /

Su.1.45.90cd takrāllaghutaro maṇḍaḥ kūrcikādadhitakrajaḥ //

Su.1.45.91ab guruḥ kilāṭo+anilahā puṃstvanidrāpradaḥ smṛtaḥ /

Su.1.45.91cd madhurau bṛṃhaṇau vṛṣyau tadvatpīyūṣamoraṭau //

Su.1.45.92 navanītaṃ punaḥ sadyaskaṃ laghu sukumāraṃ madhuraṃ kaṣāyamīṣadamlaṃ śītalaṃ medhyaṃ dīpanaṃ hṛdyaṃ saṃgrāhi pittānilaharaṃ vṛṣyamavidāhi kṣayakāsavraṇaśoṣārśo+arditāpahaṃ cirotthitaṃ guru kaphamedovivardhanaṃ balakaraṃ bṛṃhaṇaṃ śoṣaghnaṃ viśeṣeṇa bālānāṃ praśasyate //

Su.1.45.93 kṣīrotthaṃ punarnavanītamutkṛṣṭasnehamādhuryamatiśītaṃ saukumāryakaraṃ cakṣuṣyaṃ saṃgrāhi raktapittanetrarogaharaṃ prasādanaṃ ca //

Su.1.45.94 santānikā punarvātaghnī tarpaṇī balyā vṛṣyā snegdhā rucyā madhurā madhuravipākā raktapittaprasādanī gurvī ca //

Su.1.45.95ab vikalpa eṣa dadhyādiḥ śreṣṭho gavyo+abhivarṇitaḥ /

Su.1.45.95cd vikalpānavaśiṣṭāṃstu kṣīravīryātsamādiśet //

Su.1.45.96 atha ghṛtam /

Su.1.45.96 ghṛtaṃ tu madhuraṃ saumyaṃ mrḍuśītavīryamalpābhiṣyandi snehanamudāvartonmādāpasmāraśūlajvarānāhavātapittapraśamanamagnidīpanaṃ smṛtimatimedhākāntisvaralāvaṇyasaukumāryaujastesjobalakaramāyuṣyaṃ vṛṣyaṃ medhyaṃ vayaḥsthāpanaṃ guru cakṣuṣyaṃ śleṣmābhivardhanaṃ pāpmālakṣmīpraśamanaṃ viṣaharaṃ rakṣoghnaṃ ca //

Su.1.45.97ab vipāke madhuraṃ śītaṃ vātapittaviṣāpaham /

Su.1.45.97cd cakṣuṣyamagryaṃ balyaṃ ca gavyaṃ sarpirguṇottaram //

Su.1.45.98ab ājaṃ ghṛtaṃ dīpanīyaṃ cakṣuṣyaṃ balavardhanam /

Su.1.45.98cd kāse śvāse kṣaye cāpi pathyaṃ pāke ca tallaghu //

Su.1.45.99ab madhuraṃ raktapittaghnaṃ guru pāke kaphāvaham /

Su.1.45.99cd vātapittapraśamanaṃ suśītaṃ māhiṣaṃ ghṛtam //

Su.1.45.100ab auṣṭraṃ kaṭu ghṛtaṃ pāke śophakrimiviṣāpaham /

Su.1.45.100cd dīpanaṃ kaphavātaghnaṃ kuṣṭhagulmodarāpaham //

Su.1.45.101ab pāke laghvāvikaṃ sarpirna ca pittaprakopaṇam /

Su.1.45.101cd kaphe+anile yonidoṣe śoṣe kampe ca taddhitam //

Su.1.45.102ab pāke laghūṣṇavīryaṃ ca kaṣāyaṃ kaphanāśanam /

Su.1.45.102cd dīpanaṃ baddhamūtraṃ ca vidyādaikaśaphaṃ ghṛtam //

Su.1.45.103ab cakṣuṣyamagryaṃ strīṇāṃ tu sarpiḥ syādamṛtopamam /

Su.1.45.103cd vṛddhiṃ karoti dehāgnyorlaghupākaṃ viṣāpaham //

Su.1.45.104ab kaṣāyaṃ baddhaviṇmūtram tiktamagnikaraṃ laghu /

Su.1.45.104cd hanti kāreṇavaṃ sarpiḥ kaphakuṣṭhaviṣakrimīn //

Su.1.45.105 kṣīraghṛtaṃ punaḥ saṃgrāhi raktrapittabhramamūrcchāpraśamanaṃ netrarogahitaṃ ca //

Su.1.45.106 sarpirmaṇḍastu madhuraḥ saro yoniśrotrākṣiśirasāṃ śūlaghno bastinasyākṣipūraṇeṣūpadiśyate //

Su.1.45.107 sarpiḥ purāṇaṃ saraṃ kaṭuvipākaṃ tridoṣāpahaṃ mūrcchāmadonmādosarajvaragaraśoṣāpasmārayoniśrotrākṣiśiraḥśūlaghnaṃ dīpanaṃ bastinasyākṣipūraṇeṣūpadiśyate //

Su.1.45.108 bhavati cātra /

Su.1.45.108ab purāṇaṃ timiraśvāsapīnasajvarakāsanut /

Su.1.45.108cd mūrcchākuṣṭhaviṣonmādagrahāpasmāranāśanam //

Su.1.45.109ab ekādaśaśataṃ caiva vatsarānuṣitaṃ ghṛtam /

Su.1.45.109cd rakṣoghnaṃ kumbhasarpiḥ syāt paratastu mahāghṛtam //

Su.1.45.110ab peyaṃ mahāghṛtaṃ bhūtaiḥ kaphaghnaṃ pavanādhikaiḥ /

Su.1.45.110cd balyaṃ pavitraṃ medhyaṃ ca viśeṣāttimirāpaham //

Su.1.45.111 sarvabhūtaharaṃ caiva ghṛtametat praśasyate //

Su.1.45.112 atha tailāni /

Su.1.45.112 tailaṃ tvāgneyamuṣṇaṃ tīkṣṇaṃ madhuraṃ madhuravipākaṃ bṛṃhaṇaṃ prīṇanaṃ vyavāyi sūkṣmaṃ viśadaṃ guru saraṃ vikāsi vṛṣyaṃ tvakprasādanaṃ śodhanaṃ medhāmārdavamāṃsasthairyavarṇabalakaraṃ cakṣuṣyaṃ baddhamūtraṃ lekhanaṃ tiktakaṣāyānurasaṃ pācanamanilabalāsakṣayakaraṃ krimighnamaśitapittajananaṃ yoniśiraḥkarṇaśūlapraśamanaṃ garbhāśayaśodhanaṃ ca tathā chinnabhinnaviddhotpiṣṭacyutamathitakṣatapiccitabhagnasphuṭitakṣārāgnidagdhaviśliṣṭadāritābhihatadurbhagnamṛgavyālavidaṣṭaprabhṛtiṣu ca pariṣekābhyaṅgāvagāhādiṣu tilatailaṃ praśasyate //

Su.1.45.113ab tadbastiṣu ca pāneṣu nasye karṇākṣipūraṇe /

Su.1.45.113cd annapānavidhau cāpi prayojyaṃ vātaśāntaye //

Su.1.45.114 paraṇḍatailaṃ madhuramuṣṇaṃ tīkṣṇaṃ dīpanaṃ kaṭu kaṣāyānurasaṃ sūkṣmaṃ srotoviśodhanaṃ tvacyaṃ vṛṣyaṃ madhuravipākaṃ vayaḥsthāpanaṃ yoniśukraviśodhanamārogyamedhākāntismṛtibalakaraṃ vātakaphaharamadhobhāgadoṣaharaṃ ca //

Su.1.45.115 nimbātasīkusumbhamūlakajīmūtakavṛkṣakakṛtavedhanārkakampillakahastikarṇapṛthvīkāpīlukarañjeṅgudīśigrusarṣapasuvarcalāviḍaṅgajyotiṣmatīphalatailāni tīkṣṇāni laghūnyuṣṇavīryāṇi kaṭūni kaṭuvipākāni sarāṇyanilakaphakṛmikuṣṭhapramehaśirorogāpaharāṇi ceti //

Su.1.45.116ab vātaghnaṃ madhuraṃ teṣu kṣaumaṃ tailaṃ balāpaham /

Su.1.45.116cd kaṭupākamacakṣuṣyaṃ snigdhoṣṇaṃ guru pittalam //

Su.1.45.117ab kṛmighnaṃ sārṣapaṃ tailaṃ kaṇḍūkuṣṭhāpahaṃ laghu /

Su.1.45.117cd kaphamedonilaharaṃ lekhanaṃ kaṭu dīpanam //

Su.1.45.118ab kṛmighnamiṅgukītailamīṣattiktaṃ tathā laghu /

Su.1.45.118cd kūṣṭhāmayakṛmiharaṃ dṛṣṭiśukrabalāpaham //

Su.1.45.119ab vipāke kaṭukaṃ tailaṃ kausumbhaṃ sarvadoṣakṛt /

Su.1.45.119cd raktapittakaraṃ tīkṣṇamacakṣuṣyaṃ vidāhi ca //

Su.1.45.120 kirātatiktakātimuktakabibhītakanālikerakolākṣoḍajīvantīpriyālakarbudārasūryavallītrapusairvārukakarkārukūṣmāṇḍaprabhṛtīnāṃ tailāni madhurāṇi madhuravipākāni vātapittapraśamanāni śītavīryāṇyabhiṣyandīni sṛṣṭamūtrāṇyagnisādanāni ceti //

Su.1.45.121 madhukakāśmaryapalāśatailāni madhurakaṣāyāṇi kaphapittapraśamanāni //

Su.1.45.122 tvarakabhallātakataile uṣṇe madurakaṣāye tiktānurase vātakaphakuṣṭhamedomehakṛmipraśamane ubhayatobhāgadoṣahare ca //

Su.1.45.123 saraladevadārugaṇḍīraśiṃśapāgurusārasnehāstiktakaṭukaṣāyā duṣṭavraṇaśodhanāḥ kṛmikaphakuṣṭhānilaharāśca //

Su.1.45.124 tumbīkośāmradantīdravantīśyāmāsaptalānīlikākampillakaśaṅkhinīsnehāstiktakaṭukaṣāyā adhobhāgadoṣaharāḥ kṛmikaphakuṣṭhānilaharā duṣṭavraṇaśodhanāśca //

Su.1.45.125 yavatiktātailaṃ sarvadoṣapraśamanamīśattiktamagnidīpanaṃ lekhanaṃ medhyaṃ pathyaṃ rasāyanaṃ ca //

Su.1.45.126 ekaiṣikātailaṃ madhuramatiśītaṃ pittaharamanilaprakopaṇaṃ śleṣmābhivardhanaṃ ca //

Su.1.45.127 sahakāratailamīṣattiktamatisugandhi vātakaphaharaṃ rūkṣaṃ madhurakaṣāyaṃ rasavannātipittakaraṃ ca //

Su.1.45.128ab phalodbhavāni tailāni yānyuktānīha kānicit /

Su.1.45.128cd guṇān karma ca vijñāya phalānīva vinirdiśet //

Su.1.45.129ab yāvantaḥ sthāvarāḥ snehāḥ samāsātparikīrtitāḥ /

Su.1.45.129cd sarve tailaguṇā jñeyāḥ sarve cānilanāśanāḥ //

Su.1.45.130ab sarvebhyastviha tailebhyastilatailaṃ viśiṣyate /

Su.1.45.130cd niṣpattestadguṇatvācca tailatvamitareṣvapi //

Su.1.45.131 grāmyānūpaudakānāṃ ca vasāmedomajjāno gurūṣṇamadhurā vātaghnāḥ jāṅgalaikaśaphakravyādādīnāṃ laghuśītakaṣāyā raktapittaghnāḥ pratudaviṣkirāṇāṃ śleṣmaghnāḥ / tatra ghṛtatailavasāmedomajjāno yathottaraṃ guruvipākā vātaharāśca //

Su.1.45.132 atha madhuvargaḥ /

Su.1.45.132v madhu tu madhuraṃ kaṣāyānurasaṃ rūkṣaṃ śītamagnidīpanaṃ varṇyaṃ svaryaṃ laghu sukumāraṃ lekhanaṃ hṛdyaṃ vājīkaraṇaṃ sandhānaṃ śodhanaṃ ropaṇaṃ saṃgrāhi cakṣuṣyaṃ prasādanaṃ sūkṣmamārgānusāri pittaśleṣmamedomehahikkāśvāsakāsātisāraccharditṛṣṇākṛmiviṣapraśamanaṃ hlādi tridoṣapraśamanaṃ ca tattu laghutvātkaphaghnaṃ paicchilyānmādhuryātkaṣāyabhāvācca vātapittaghnam //

Su.1.45.133ab pauttikaṃ bhrāmaraṃ kṣaudraṃ mākṣikaṃ chātrameva ca /

Su.1.45.133cd ārghyamauddālakaṃ dālamityaṣṭau madhujātayaḥ //

Su.1.45.134ab viśeṣātpauttikaṃ teṣu rūkṣoṣṇaṃ saviṣānvayāt /

Su.1.45.134cd vātāsṛkpittakṛcchedi vidāhi madakṛnmadhu //

Su.1.45.135ab paicchilyāt svādubhūtastvādbhrāmaraṃ gurusaṃjñitam /

Su.1.45.135cd kṣaudraṃ viśeṣato jñeyaṃ śītalaṃ laghu lekhanam //

Su.1.45.136ab tasmāllaghutaraṃ rūkṣaṃ mākṣikaṃ pravaraṃ smṛtam /

Su.1.45.136cd śvāsādiṣu ca rogeṣu praśastaṃ tadviśeṣataḥ //

Su.1.45.137ab svādupākaṃ guru himaṃ picchilaṃ raktapittajit /

Su.1.45.137cd śvitramehakṛmighnaṃ ca vidyācchātraṃ guṇottaram //

Su.1.45.138ab ārghyaṃ madhvaticakṣuṣyaṃ kaphapittaharaṃ param /

Su.1.45.138cd kaṣāyaṃ kaṭu pāke ca balyaṃ tiktamavātakṛt //

Su.1.45.139ab auddālakaṃ rucikaraṃ svaryaṃ kuṣṭhaviṣāpaham /

Su.1.45.139cd kaṣāyamuṣṇamamlaṃ ca pittakṛt kaṭupāki ca //

Su.1.45.140ab chardimehapraśamanaṃ madhu rūkṣaṃ dalodbhavam /

Su.1.45.140cd bṛṃhaṇīyaṃ madhu navaṃ nātiśleṣmaharaṃ saram //

Su.1.45.141ab medaḥsthaulyāpahaṃ grāhi purāṇamatilekhanam /

Su.1.45.141cd doṣatrayaharaṃ pakvamāmamamlaṃ tridoṣakṛt //

Su.1.45.142ab tadyuktaṃ vividhairyogairnihanyādāmayān bahūn /

Su.1.45.142cd nānādravyātmakatvācca yogavāhi paraṃ madhu //

Su.1.45.143 tattu nānādravyarasaguṇavīryavipākaviruddhānāṃ puṣparasānāṃ saviṣamakṣikāsaṃbhavatvāccānuṣṇopacāram //

Su.1.45.144ab uṣṇairvirudhyate sarvaṃ viṣānvayatayā madhu /

Su.1.45.144cd uṣṇārtamuṣṇairuṣṇe vā tannihanti yathā viṣam //

Su.1.45.145ab tatsaukumāryācca tathaiva śaityānnānauṣadhīnāṃ rasasaṃbhavācca /

Su.1.45.145cd uṣṇairvirudhyeta viśeṣataśca tathā+antarīkṣeṇa jalena cāpi //

Su.1.45.146ab uṣṇena madhu saṃyuktaṃ vamaneṣvavacāritam /

Su.1.45.146cd apākādanavasthānānna virudhyeta pūrvavat //

Su.1.45.147ab madhvāmātparatastvanyadāmaṃ kaṣṭaṃ na vidyate /

Su.1.45.147cd viruddhopakramatvāttat sarvaṃ hanti yathā viṣam //

Su.1.45.148v athekṣuvargaḥ /

Su.1.45.148 ikṣavo madhurā madhuravipākā guravaḥ śītāḥ snigdhā balyā vṛṣyā mūtralā raktapittapraśamanāḥ kṛmikaphakarāśceti //

Su.1.45.149 te cānekavidhāḥ / tadyathā

Su.1.45.149ab pauṇḍrako bhīrukaścaiva vaṃśakaḥ śvetaporakaḥ /

Su.1.45.149cd kāntārastāpasekṣuśca kāṣṭhekṣuḥ sūcipatrakaḥ //

Su.1.45.150ab nepālo dīrghapatraśca nīlaporo+ātha kośakṛt /

Su.1.45.150cd ityetā jātayaḥ sthaulyād guṇān vakṣyāmyataḥ param //

Su.1.45.151ab suśīto madhuraḥ snigdho bṛṃhaṇaḥ śleṣmalaḥ saraḥ /

Su.1.45.151cd avidāhī gururvṛṣyaḥ pauṇḍrako bhīrukastathā //

Su.1.45.152ab ābhyāṃ tulyaguṇaḥ kiṃcitsakṣāro vaṃśako mataḥ /

Su.1.45.152cd vaṃśavacchvetaporastu kiṃciduṣṇaḥ sa vātahā //

Su.1.45.153ab kāntāratāpasāvikṣū vaṃśakānugatau matau /

Su.1.45.153cd evaṃguṇastu kāṣṭhekṣuḥ sa tu vātaprakopaṇaḥ //

Su.1.45.154ab sūcīpatro nīlaporau naipālo dīrghapatrakaḥ /

Su.1.45.154cd vātalāḥ kaphapittaghnāḥ sakaṣāyā vidāhinaḥ //

Su.1.45.155ab kośakāro guruḥ śīto raktapittakṣayāpahaḥ /

Su.1.45.155cd atīva madhuro mūle madhye madhura eva tu //

Su.1.45.156ab agreṣvakṣiṣu vijñeya ikṣūṇāṃ lavaṇo rasaḥ //

Su.1.45.157ab avidāhī kaphakaro vātapittanivāraṇaḥ /

Su.1.45.157cd vaktraprahlādano vṛṣyo dantaniṣpīḍito rasaḥ //

Su.1.45.158ab gururvidāhī viṣṭambhī yāntrikastu prakīrtitaḥ /

Su.1.45.158cd pakvo guruḥ saraḥ snigdhaḥ satīkṣṇaḥ kaphavātanut //

Su.1.45.159 phāṇitaṃ guru madhuramabhiṣyandi bṛṃhaṇamavṛṣyaṃ tridoṣakṛcca //

Su.1.45.160 guḍaḥ sakṣāramadhuro nātiśītaḥ snigdho mūtraraktaśodhano nātipittajidvātaghno medaḥ(ā.kṛmi)kaphakaro balyo vṛṣyaśca //

Su.1.45.161ab pittaghno madhuraḥ śuddho vātaghno+asṛkprasādanaḥ /

Su.1.45.161cd sa purāṇo+adhikaguṇo guḍaḥ pathyatamaḥ smṛtaḥ //

Su.1.45.162 matsyaṇḍikākhaṇḍaśarkarā vimalajātā uttarottaraṃ śītāḥ snigdhāḥ gurutarā madhuratarā vṛṣyā raktapittapraśamanāstṛṣṇāpraśamanāśca //

Su.1.45.163ab yathā yathaiṣāṃ vaimalyaṃ madhuratvaṃ tathā tathā /

Su.1.45.163cd snehagauravaśaityāni saratvaṃ ca tathā tathā //

Su.1.45.164ab yo yo matsyaṇḍikākhaṇḍaśarkarāṇāṃ svako guṇaḥ /

Su.1.45.164cd tena tenaiva nirdeśyasteṣāṃ visrāvaṇo guṇaḥ //

Su.1.45.165ab sārasthitā suvimalā niḥkṣārā ca yathā yathā /

Su.1.45.165cd tathā tathā guṇavatī vijñeyā śarkarā budhaiḥ //

Su.1.45.166 madhuśarkarā punaśchardyatīsāraharī rūkṣā chedanī prasādanī kaṣāyamadhurā madhuravipākā ca //

Su.1.45.167 yavāsaśarkarā madhurakaṣāyā tiktānurasā śleṣmaharī sarā ceti //

Su.1.45.168ab yāvatyaḥ śarkarāḥ proktāḥ sarvā dahapraṇāśanāḥ /

Su.1.45.168cd raktapittapraśamanāśchardimūrcchātṛṣāpahāḥ //

Su.1.45.169ab rūkṣaṃ madhūkapuṣpotthaṃ phāṇitaṃ vātapittakṛt /

Su.1.45.169cd kaphaghnaṃ madhuraṃ pāke kaṣāyaṃ bastidūṣaṇam //

Su.1.45.170 atha madyavargaḥ /

Su.1.45.170ab sarvaṃ pittakaraṃ madyamamlaṃ rocanadīpanam /

Su.1.45.170cd bhedanaṃ kaphavātaghnaṃ hṛdyaṃ bastiviśodhanam //

Su.1.45.171ab pāke laghu vidāhyuṣṇaṃ tīkṣṇamindriyabodhanam /

Su.1.45.171cd vikāsi sṛṣṭaviṇmūtraṃ śrṇu tasya viśeṣaṇam //

Su.1.45.172ab mārdvīkamavidāhitvānmadhurānvayatastathā /

Su.1.45.172cd raktapitte+api satataṃ budhairna pratiṣidhyate //

Su.1.45.173ab madhuraṃ taddhi rūkṣaṃ ca kaṣāyānurasaṃ laghu /

Su.1.45.173cd laghupāki saraṃ śoṣaviṣamajvaranāśanam //

Su.1.45.174ab mārdvīkālpāntaraṃ kiṃcit khārjūraṃ vātakopanam /

Su.1.45.174cd tadeva viśadaṃ rucyaṃ kaphaghnaṃ karśanaṃ laghu //

Su.1.45.175ab kaṣāyamadhuraṃ hṛdyaṃ sugandhīndriyabodhanam /

Su.1.45.175cd kāsārśograhaṇīdoṣamūtraghātānilāpahā //

Su.1.45.176ab stanyaraktakṣayahitā surā bṛṃhaṇadīpanī /

Su.1.45.176cd kāsārśograhaṇīśvāsapratiśyāyavināśanī //

Su.1.45.176ef śvetā mūtrakaphastanyaraktamāṃsakarī surā /

Su.1.45.177cd chardyarocakahṛtkukṣitodaśūlapramardanī //

Su.1.45.178ab prasannā kaphavātārśovibandhānāhanāśanī /

Su.1.45.178cd pittalā+alpakaphā rūkṣā yavairvātaprakopaṇī //

Su.1.45.179ab viṣṭambhinī surā gurvī śleṣmalā tu madhūlikā /

Su.1.45.179cd rūkṣā nātikaphā vṛṣyā pācanī cākṣikī smṛtā //

Su.1.45.180ab tridoṣo bhedyavṛṣyaśca kohalo vadanapriyaḥ /

Su.1.45.180cd grāhyuṣṇo jagalaḥ paktā rūkṣastṛṭkaphaśophakṛt //

Su.1.45.181ab hṛdyaḥ pravāhikāṭopadurnāmānilaśoṣahṛt /

Su.1.45.181cd bakva(ā.kka)so hṛtasāratvādviṣṭambhī vātakopanaḥ //

Su.1.45.182ab dīpanaḥ sṛṣṭaviṇmūtro viśado+alpamado guruḥ /

Su.1.45.182cd kaṣāyo madhuraḥ sīdhurgauḍaḥ pācanadīpanaḥ //

Su.1.45.183ab śārkaro madhuro rucyo dīpano bastiśodhanaḥ /

Su.1.45.183cd vātaghno madhuraḥ pāke hṛdya indriyabodhanaḥ //

Su.1.45.184ab tadvat pakvarasaḥ sīdhurbalavarṇakaraḥ saraḥ /

Su.1.45.184cd śophaghno dīpano hṛdyo rucyaḥ śleṣmārśasāṃ hitaḥ //

Su.1.45.185ab karśanaḥ śītarasikaḥ śvayathūdaranāśanaḥ /

Su.1.45.185cd varṇakṛjjaraṇaḥ svaryo vibandhaghno+arśasāṃ hitaḥ //

Su.1.45.186ab ākṣikaḥ pāṇḍurogaghno vraṇyaḥ saṃgrāhako laghuḥ /

Su.1.45.186cd kaṣāyamadhuraḥ sīdhuḥ pittaghno+asṛkprasādanaḥ //

Su.1.45.187ab jāmbavo baddhanisyandastuvaro vātakopanaḥ /

Su.1.45.187cd tīkṣṇaḥ surāsavo hṛdyo mūtralaḥ kaphavātanut //

Su.1.45.188ab mukhapriyaḥ sthiramado vijñeyo+anilanāśanaḥ /

Su.1.45.188cd laghurmadhvāsavaśchedī mehakuṣṭhaviṣāpahaḥ //

Su.1.45.189ab tiktaḥ kaṣāyaḥ śophaghnastīkṣṇaḥ svāduravātakṛt /

Su.1.45.189cd tīkṣṇaḥ kaṣāyo madakṛddurnāmakaphagulmahṛt //

Su.1.45.190ab kṛmimedonilaharo maireyo madhuro guruḥ /

Su.1.45.190cd balyaḥ pittaharo varṇyo hṛdyaścekṣurasāsavaḥ //

Su.1.45.191ab śīghurmadhūkapuṣpottho vihāhyagnibalapradaḥ /

Su.1.45.191cd rūkṣaḥ kaṣāyakaphahṛdvātapittaprakopaṇaḥ //

Su.1.45.192ab nirdiśedrasataścānyānkandamūlaphalāsavān /

Su.1.45.192cd navaṃ madyamabhiṣyandi guru vātādikopanam //

Su.1.45.193ab aniṣṭagandhi virasamahṛdyaṃ ca vidāhi ca /

Su.1.45.193cd sugandhi dīpanaṃ hṛdyaṃ rociṣṇu kṛmināśanam //

Su.1.45.194ab sphuṭasrotaskaraṃ jīrṇaṃ laghu vātakaphāpaham /

Su.1.45.194cd ariṣṭo dravyasaṃyogasaṃskārādadhiko guṇaiḥ //

Su.1.45.195ab bahudoṣaharaścaiva doṣāṇāṃ śamanaśca saḥ /

Su.1.45.195cd dīpanaḥ kaphavātaghnaḥ saraḥ pittāvirodhanaḥ //

Su.1.45.196ab śūlādhmānodaraplīhajvarājīrṇārśasāṃ hitaḥ /

Su.1.45.196cd pippalyādikṛto gulmakapharogaharaḥ smṛtaḥ //

Su.1.45.197ab cikitsiteṣu vakṣyante+ariṣṭā rogaharāḥ pṛthak /

Su.1.45.197cd ariṣṭāsavasīdhūnāṃ guṇān karmāṇi cādiśet //

Su.1.45.198ab buddhyā yathāsvaṃ saṃskāramavekṣya kuśalo bhiṣak /

Su.1.45.198cd sāndraṃ vidāhi durgandhaṃ virasaṃ kṛmilaṃ guru //

Su.1.45.199ab ahṛdyaṃ taruṇaṃ tīkṣṇamuṣṇaṃ durbhājanasthitam /

Su.1.45.199cd alpauṣadhaṃ paryuṣitamatyacchaṃ picchilaṃ ca yat //

Su.1.45.200ab tadvarjyaṃ sarvadā madyaṃ kiṃciccheṣaṃ ca yadbhavet /

Su.1.45.200cd tatra yat stokasambhāraṃ taruṇaṃ picchilaṃ guru //

Su.1.45.201ab kaphaprakopi tanmadyaṃ durjaraṃ ca viśeṣataḥ /

Su.1.45.201cd pittaprakopi bahalaṃ tīkṣṇamuṣṇaṃ vidāhi ca //

Su.1.45.202ab ahṛdyaṃ pelavaṃ pūti kṛmilaṃ virasaṃ ca yat /

Su.1.45.202cd tathā paryuṣitaṃ cāpi vidyādanilakopanam //

Su.1.45.203ab sarvadoṣairupetaṃ tu sarvadoṣaprakopaṇam /

Su.1.45.203cd cirasthitaṃ jātarasaṃ dīpanaṃ kaphavātajit //

Su.1.45.204ab rucyaṃ prasannaṃ surabhi madyaṃ sevyaṃ madāvaham /

Su.1.45.204cd tasyānekaprakārasya madyasya rasavīryataḥ //

Su.1.45.205ab saukṣmayādauṣṇyācca taikṣṇyācca vikāsitvācca vahninā /

Su.1.45.205cd sametya hṛdayaṃ prāpya dhamanīrūrdhvamāgatam //

Su.1.45.206ab vikṣobhyendriyacetāṃsi vīryaṃ madayate+acirāt /

Su.1.45.206cd cireṇa ślaiṣmike puṃsi pānato jāyate madaḥ /

Su.1.45.206ef acirādvātike dṛṣṭaḥ paittike śīghrameva tu //

Su.1.45.207ab sāttvike śaucadākṣiṇyaharṣamaṇḍanalālasaḥ /

Su.1.45.207cd gītādhyayanasaubhāgyasuratotsāhakṛnmadaḥ //

Su.1.45.208ab rājase duḥkhaśīlatvamātmatyāgaṃ sasāhasam /

Su.1.45.208cd kalahaṃ sānubandhaṃ tu karoti puruṣe madaḥ //

Su.1.45.209ab aśaucanidrāmātsaryāgamyāgamanalolatāḥ /

Su.1.45.209cd asatyabhāṣaṇaṃ cāpi kuryāddhi tāmase madaḥ //

Su.1.45.210ab raktapittakaraṃ śuktaṃ chedi bhuktavipācanam /

Su.1.45.210cd vaisvaryaṃ jaraṇaṃ śleṣmapāṇḍukrimiharaṃ laghu //

Su.1.45.211ab tīkṣṇoṣṇaṃ mūtralaṃ hṛdyaṃ kaphaghnaṃ kaṭupāki ca /

Su.1.45.211cd tadvattadāsutaṃ sarvaṃ rocanam ca viśeṣataḥ //

Su.1.45.212ab gauḍāni rasaśuktāni madhuśuktāni yāni ca /

Su.1.45.212cd yathāpūrvaṃ gurutarāṇyabhiṣyandakarāṇi ca //

Su.1.45.213ab tuṣāmbu dīpanaṃ hṛdyaṃ hṛtpāṇḍukṛmiroganut /

Su.1.45.213cd grahaṇyarśovikāraghnaṃ bhedi sauvīrakaṃ tathā //

Su.1.45.214ab dhānyāmlaṃ dhānyayonitvājjīvanaṃ dāhanāśanam /

Su.1.45.214cd sparśātpānāttu pavanakaphatṛṣṇāharaṃ laghu //

Su.1.45.215ab taikṣṇyācca nirharedāśu kaphaṃ gaṇḍūṣadhāraṇāt /

Su.1.45.215cd mukhavairasyadaurgandhyamalaśoṣaklamāpaham //

Su.1.45.216ab dīpanaṃ jaraṇaṃ bhedi hitamāsthāpaneṣu ca /

Su.1.45.216cd samudramāśritānāṃ ca janānāṃ sātmyamucyate //

Su.1.45.217v atha mūtrāṇi /

Su.1.45.217 atha mūtrāṇi gomahiṣājāvigajahayakharoṣṭrāṇāṃ tīkṣṇānyuṣṇāni kaṭūni tiktāni lavaṇānurasāni laghūni śodhanāni kaphavātakṛmimedoviṣagulmārśa udarakuṣṭhaśophārocakapāṇḍurogaharāṇi hṛdyāni dīpanāni ca sāmānyataḥ //

Su.1.45.218 bhavataścātra /

Su.1.45.218ab tatsarvaṃ kaṭu tīkṣṇoṣṇaṃ lavaṇānurasaṃ laghu /

Su.1.45.218cd śodhanaṃ kaphavātaghnaṃ kṛmimedoviṣāpaham //

Su.1.45.219ab arśojaṭharagulmaghnaṃ śophārocakanāśanam /

Su.1.45.219cd pāṇḍurogaharaṃ bhedi hṛdyaṃ dīpanapācanam //

Su.1.45.220ab gomūtraṃ kaṭu tīkṣṇoṣṇaṃ sakṣāratvānna vātalam /

Su.1.45.220cd laghvagnidīpanaṃ medhyaṃ pittalaṃ kaphavātajit //

Su.1.45.221ab śūlagulmodarānāhavirekāsthāpanādiṣu /

Su.1.45.221cd mūtraprayogasādhyeṣu gavyaṃ mūtraṃ prayojayet //

Su.1.45.222ab durnāmodaraśūleṣu kuṣṭhamehāviśuddhiṣu /

Su.1.45.222cd ānāhaśophagulmeṣu pāṇḍuroge ca māhiṣam //

Su.1.45.223ab kāsaśvāsāpahaṃ śophakāmalāpāṇḍuroganut /

Su.1.45.223cd kaṭutiktānvitaṃ chāgamīṣanmārutakopanam //

Su.1.45.224ab kāsaplīhodaraśvāsaśoṣavarcograhe hitam /

Su.1.45.224cd sakṣāraṃ tiktakaṭukamuṣṇaṃ vātaghnamāvikam //

Su.1.45.225ab dīpanaṃ kaṭu tīkṣṇoṣṇaṃ vātacetovikāranut /

Su.1.45.225cd āśvaṃ kaphaharaṃ mūtraṃ kṛmidadruṣu śasyate //

Su.1.45.226ab satiktaṃ lavaṇaṃ bhedi vātaghnaṃ pittakopanam /

Su.1.45.226cd tīkṣṇaṃ kṣāre kilāse ca nāgaṃ mūtraṃ prayojayet //

Su.1.45.227ab garacetovikāraghnaṃ tīkṣṇaṃ grahaṇiroganut /

Su.1.45.227cd dīpanaṃ gārdabhaṃ mūtraṃ kṛmivātakaphāpaham //

Su.1.45.228ab śophakuṣṭhodaronmādamārutakrimināśanam /

Su.1.45.228cd arśoghnaṃ kārabhaṃ mūtraṃ mānuṣaṃ ca viṣāpaham //

Su.1.45.229ab dravadravyāṇi sarvāṇi samāsāt kīrtitāni tu /

Su.1.45.229cd kāladeśavibhāgajño nṛpaterdātumarhati //

iti suśrutasaṃhitāyāṃ sūtrasthāne dravadravyavijñānīyo nāma pañcatvāriṃśo+adhyāyaḥ //