ṣaṭcatvāriṃśattamo+adhyāyaḥ /

Su.1.46.1 athāto+annapānavidhimadhyāyaṃ vyākhyāsyāmaḥ //

Su.1.46.2 yathovāca bhagavān dhanvantariḥ //

Su.1.46.3 dhanvantarimabhivādya suśruta uvāca prāgabhihitaḥ prāṇināṃ punarmūlamāhāro balavarṇaujasāṃ ca sa ṣaṭsu raseṣvāyattaḥ rasāḥ punardravyāśrayiṇaḥ dravyarasaguṇavīryavipākanimitte ca kṣayavṛddhī doṣāṇāṃ sāmyaṃ ca brahmāderapi ca lokasyāhāraḥ sthityutpattivināśahetuḥ āhārādevābhivṛddhirbalamārogyaṃ varṇendriyaprasādaśca tathā hyāhāravaiṣamyādasvāsthyaṃ tasyāśitapītalīḍhakhāditasya nānādravyātmakasyānekavidhavikalpasyānekavidhaprabhāvasya pṛthak pṛthagdravyarasaguṇavīryavipākaprabhāvakarmāṇīcchāmi jñātuṃ na hyanavabuddhasvabhāvā bhiṣajaḥ svasthānuvṛttiṃ roganigrahaṇaṃ ca kartuṃ samarthāḥ āhārāyattāśca sarvaprāṇino yasmāttasmādannapānavidhimupadiśatu me bhagavān ityuktaḥ provāca bhagavān dhanvantariḥ atha khalu vatsa suśruta yathāpraśnamucyamānamupadhārayasva //

Su.1.46.4 tatra lohitaśālikalamakardamakapāṇḍukasugandhakaśakunāhṛtapuṣpāṇḍakapuṇḍarīkamahāśāliśītabhīrukarodhrapuṣpakadīrghaśūkakāñcanakamahiṣamahāśūkahāyanakadūṣakamahādūṣakaprabhṛtayaḥ śālayaḥ //

Su.1.46.5ab madhurā vīryataḥ śītā laghupākā balāvahāḥ /

Su.1.46.5cd pittaghnālpānilakaphāḥ snigdhā baddhālpavarcasaḥ //

Su.1.46.6ab teṣāṃ lohitakaḥ śreṣṭho doṣaghnaḥ śukramūtralaḥ /

Su.1.46.6cd cakṣuṣyo varṇabalakṛt svaryo hṛdyastṛṣāpahaḥ //

Su.1.46.7ab vraṇyo jvaraharaścaiva sarvadoṣaviṣāpahaḥ /

Su.1.46.7cd tasmādalpāntaraguṇāḥ kramaśaḥ śālayo+avarāḥ //

Su.1.46.8 ṣaṣṭikakāṅgukamukundakapītakapramodakakākalakāsanapuṣpakamahāṣaṣṭikacūrṇakakuravakakedāraprabhṛtayaḥ ṣaṣṭikāḥ //

Su.1.46.9ab rase pāke ca madhurāḥ śamanā vātapittayoḥ /

Su.1.46.9cd śālīnāṃ ca guṇaistulyā bṛṃhaṇāḥ kaphaśukralāḥ //

Su.1.46.10ab ṣadṣtikaḥ pravarsteṣāṃ kaṣāyānuraso laghuḥ /

Su.1.46.10cd mṛduḥ snigdhastridoṣaghnaḥ sthairyakṛdvalavardhanaḥ //

Su.1.46.11ab vipāke madhuro grāhī tulyo lohitaśālibhiḥ /

Su.1.46.11cd śeṣāstvalpāntaraguṇāḥ ṣaṣṭikāḥ kramaśo guṇaiḥ //

Su.1.46.12 kṛṣṇavrīhiśālāmukhajatumukhanandīmukhalāvākṣakatvaritakakukkuṭāṇḍakapārāvatakapāṭakaprabhṛtayo vrīhayaḥ //

Su.1.46.13ab kaṣāyamadhurāḥ pāke+amadhurā vīryato+ahimāḥ /

Su.1.46.13cd alpābhiṣyandinastulyāḥ ṣaṣṭikaribaddhavarcasaḥ //

Su.1.46.14ab kṛṣṇavrīhirvarasteṣāṃ kaṣāyānuraso laghuḥ /

Su.1.46.14cd tasmādalpāntaraguṇāḥ kramaśo vrīhayo+apare //

Su.1.46.15ab dagdhāyāmavanau jātāḥ śālayo laghupākinaḥ /

Su.1.46.15cd kaṣāyā baddhaviṇmūtrā rūkṣāḥ śleṣmāpakarṣaṇāḥ //

Su.1.46.16ab sthalajāḥ kaphapittaghnāḥ kaṣāyāḥ kaṭukānvayāḥ /

Su.1.46.16cd kiṃcitsatiktamadhurāḥ pavanānalavardhanāḥ //

Su.1.46.17ab kaidārā madhurā vṛṣyā balyāḥ pittanibarhaṇāḥ /

Su.1.46.17cd īṣatkaṣāyālpamalā guravaḥ kaphaśukralāḥ //

Su.1.46.18ab ropyātiropyā laghavaḥ śīghrapākā guṇottarāḥ /

Su.1.46.18cd adāhino doṣaharā balyā mūtravivardhanāḥ //

Su.1.46.19ab śālayaśchinnarūḍhā ye rūkṣāste baddhavarcasaḥ /

Su.1.46.19cd tiktāḥ kaṣāyāḥ pittaghnā laghupākāḥ kaphāpahāḥ //

Su.1.46.20ab vistareṇāyamuddiṣṭaḥ śālivargo hitāhitaḥ /

Su.1.46.20cd tadvat kudhānyamudgādimāṣādīnāṃ ca vakṣyate //

Su.1.46.21 atha kudhānyavargaḥ / koradūṣakaśyāmākanīvāraśāntanuvarakoddālakapriyaṅgumadhūlikānāndīmukhīkuruvindagavedhukasarabarukatoda(?ya)parṇīmukundakaveṇuyavaprabhṛtayaḥ kudhānyaviśeṣāḥ //

Su.1.46.22ab uṣṇāḥ kaṣāyamadhurā rūkṣāḥ kaṭuvipākinaḥ /

Su.1.46.22cd śleṣamaghnā baddhanisyandā vātapittaprakopaṇāḥ //

Su.1.46.23ab kāṣayamadhurasteṣāṃ śītaḥ pittāpahaḥ smṛtaḥ /

Su.1.46.23cd kodravaśca sanīvāraḥ śyāmākaśca saśāntanuḥ //

Su.1.46.24ab kṛṣṇā raktāśca pītāśca śvetāścaiva priyaṅgavaḥ /

Su.1.46.24cd yathottaram pradhānāḥ syū rūkṣāḥ kaphaharāḥ smṛtāḥ //

Su.1.46.25ab madhūlī madhurā śītā snigdhā nandīmukhī tathā /

Su.1.46.25cd viśoṣī tatra bhūyiṣṭhaṃ varukaḥ samukundakaḥ //

Su.1.46.26ab rūkṣā veṇuyavā jñeyā vīryoṣṇāḥ kaṭupākinaḥ /

Su.1.46.26cd baddhamūtrāḥ kaphaharāḥ kaṣāyā vātakopanāḥ //

Su.1.46.27 mudgavanamudgakalāyamakuṣṭhamasūramaṅgalyacaṇakasatīnatripuṭakahareṇvāḍhakīprabhṛtayo vaidalāḥ //

Su.1.46.28ab kaṣāyamadhurāḥ śītāḥ kaṭupākā marutkarāḥ /

Su.1.46.28cd baddhamūtrapurīṣāśca pittaśleṣmaharāstathā //

Su.1.46.29ab nātyarthaṃ vātalāsteṣu mudgā dṛṣṭiprasādanaḥ /

Su.1.46.29cd pradhānā haritāstatra vanyā mudgasamāḥ smṛtāḥ //

Su.1.46.30ab vipāke madhurāḥ proktā masūrā baddhavarcasaḥ /

Su.1.46.30cd makuṣṭhakāḥ kṛmikarāḥ kalāyāḥ pracurānilāḥ //

Su.1.46.31ab āḍhakī kaphapittaghnī nātivātaprakopaṇī /

Su.1.46.31cd vātalāḥ śītamadhurāḥ sakaṣāyā virūkṣaṇāḥ //

Su.1.46.32ab kaphaśoṇitapittaghnāścaṇakāḥ puṃstvanāśanāḥ /

Su.1.46.32cd ta eva ghṛtasaṃyuktāstridoṣaśamanāḥ param //

Su.1.46.33ab hareṇavaḥ satīnāśca vijñeyā baddhavarcasaḥ /

Su.1.46.33cd ṛte mudgamasūrābhyāmanye tvādhmānakārakāḥ //

Su.1.46.34ab māṣo gururbhinnapurīṣamūtraḥ snigdhoṣṇavṛṣyo madhuro+anilaghnaḥ /

Su.1.46.34cd santarpaṇaḥ stnayakaro viśeṣādbalapradaḥ śukrakaphāvahaśca //

Su.1.46.35ab kaṣāyabhāvānna purīṣabhedī na mūtralo naiva kaphasya kartā /

Su.1.46.35cd svādurvipāke madhuro+alasāndraḥ santarpaṇaḥ stanyarucipradaśca //

Su.1.46.36ab māṣaiḥ samānaṃ phalamātmaguptamuktaṃ ca kākāṇḍaphalaṃ tathaiva /

Su.1.46.36cd āraṇyamāṣā guṇataḥ pradiṣṭā rūkṣāḥ kaṣāyā avidāhinaśca //

Su.1.46.37ab uṣṇaḥ kulattho rasataḥ kaṣāyaḥ kaṭurvipāke kaphamārutaghnaḥ /

Su.1.46.37cd śukrāśmarīgulmaniṣūdanaśca sāṃgrāhikaḥ pīnasakāsahārī //

Su.1.46.38ab ānāhamedogudakīlahikkāśvāsāpahaḥ śoṇitapittakṛcca /

Su.1.46.38cd kaphasya hantā nayanāmayaghno viśeṣato vanyakulattha uktaḥ //

Su.1.46.39ab īṣatkaṣāyo madhuraḥ satiktaḥ sāṃgrāhikaḥ pittarakarastathoṣṇaḥ /

Su.1.46.39cd tilo vipāke madhuro baliṣṭhaḥ snigdho vraṇālepana eva pathyaḥ //

Su.1.46.40ab dantyo+agnimedhājanano+alpamūtrastvacyo+atha keśyo+anilahā guruśca /

Su.1.46.40cd tileṣu sarveṣvasitaḥ pradhāno madhyaḥ sito hīnatarāstathā+anye //

Su.1.46.41ab yavaḥ kaṣāyo madhuro himaśca kaṭurvipāke kaphapittahārī /

Su.1.46.41cd vraṇeṣu pathyastilavacca nityaṃ prabaddhamūtro bahuvātavarcāḥ //

Su.1.46.42ab sthairyāgnimedhāsvaravarṇakṛcca sapicchilaḥ sthūlavilekhanaśca /

Su.1.46.42cd medomaruttṛḍ{ṃ.-}haraṇo+atirūkṣaḥ prasādanaḥ śoṇitapittayośca //

Su.1.46.43ab ebhirguṇairhīnataraistu kiṃcidvidyādyavebhyo+atiyavānaśeṣaiḥ /

Su.1.46.43cd godhūma ukto madhuro guruśca balyaḥ sthiraḥ śukrarucipradaśca //

Su.1.46.44ab snigdho+atiśīto+anilapittahantā sandhānakṛt śleṣmakaraḥ saraśca /

Su.1.46.44cd rūkṣaḥ kaṣāyo viṣaśoṣaśukrabalāsadṛṣṭikṣayakṛdvidāhī //

Su.1.46.45ab kaṭurvipāke madhurastu śimbaḥ prabandhaviṇmārutapittalaśca /

Su.1.46.45cd sitāsitāḥ pītakaraktavarṇā bhavanti ye+anekavidhāstu śimbāḥ //

Su.1.46.46ab yathoditāste guṇataḥ pradhānā jñeyāḥ kaṭūṣṇā rasapākayośca /

Su.1.46.46cd sahādvayaṃ mūlakajāśca śimbāḥ kuśimbivallīprabhavāstu śimbāḥ //

Su.1.46.47ab jñeyā vipāke madhurā rase ca balapradāḥ pittanibarhaṇāśca /

Su.1.46.47cd vidāhavantaśca bhṛśaṃ virūkṣā viṣṭabhya jīryantyanilapradāśca //

Su.1.46.48ab rucipradāścaiva sudurjarāśca sarve smṛtā vaidalikāstu śimbāḥ /

Su.1.46.48cd kaṭurvipāke kaṭukaḥ kaphaghno vidāhibhāvādahitaḥ kusumbaḥ //

Su.1.46.49ab uṣṇā+atasī svādurasā+anilaghnī pittolbaṇā syāt kaṭukā vipāke /

Su.1.46.49cd pāke rase cāpi kaṭuḥ pradiṣṭaḥ siddhārthakaḥ śoṇitapittakopī /

Su.1.46.49ef tīkṣṇoṣṇarūkṣaḥ kaphamārutaghnastathāguṇaścāsitasarṣapo+api //

Su.1.46.50ab anārtavaṃ vyādhihatamaparyāgatameva ca /

Su.1.46.50cd abhūmijaṃ navaṃ cāpi na dhānyaṃ guṇavat smṛtam //

Su.1.46.51ab navaṃ dhānyamabhiṣyandi laghu saṃvatsaroṣitam /

Su.1.46.51cd vidāhi guru viṣṭambhi virūḍhaṃ dṛṣṭidūṣaṇam //

Su.1.46.52ab śālyādeḥ sarṣapāntasya vividhasyāsya bhāgaśaḥ /

Su.1.46.52cd kālapramāṇasaṃskāramātrāḥ saṃparikīrtitāḥ //

Su.1.46.53 athordhvaṃ māṃsavargānupadekṣyāmaḥ //

Su.1.46.53cd tadyathā jaleśayā ānūpā grāmyāḥ kravyabhuja ekaśaphā jāṅgalāśceti ṣaṇmāṃsavargāḥ / eteṣāṃ vargāṇāmuttarottaraṃ pradhānatamāḥ / te punardvividhājāṅgalā ānūpāśceti / tatra jāṅgalavargo+aṣṭavidhaḥ / tadyathā jaṅghālā viṣkirāḥ pratudā guhāśayāḥ prasahāḥ parṇamṛgā bileśayā grāmyāśceti / teṣaṃ jaṅghālaviṣkirau pradhānatamau //

Su.1.46.54 tāveṇahariṇarkṣakuraṅgakarālakṛtamālaśarabhaśvadaṃṣṭrāpṛṣatacāruṣkaramṛgamātṛkāprabhṛtayo jaṅghālā mṛgāḥ kaṣāyā madhurā laghavo vātapittaharāstīkṣṇā hṛdyā bastiśodhanāśca //

Su.1.46.55ab kaṣāyo madhuro hṛdyaḥ pittāsṛkkapharogahā /

Su.1.46.55cd saṃgrāhī rocano balyasteṣāmeṇo jvarāpahaḥ //

Su.1.46.56ab madhuro madhuraḥ pāke doṣaghno+analadīpanaḥ /

Su.1.46.56cd śītalo baddhaviṇmūtraḥ sugandhirhariṇo laghuḥ //

Su.1.46.57ab eṇaḥ kṛṣṇastayorjñeyo hariṇastāmra ucyate /

Su.1.46.57cd yo na kṛṣṇo na tāmraśca kuraṅgaḥ so+abhidhīyate //

Su.1.46.58ab śītā+asṛkpittaśamanī vijñeyā mṛgamātṛkā /

Su.1.46.58cd sannipātakṣayaśvāsakāsahikkārucipraṇut //

Su.1.46.59 lāvatittirikapiñjalavartīravartikāvartakanaptṛkāvārtīkacakorakalaviṅkamayūrakrakaropacakrakukkuṭasāraṅgaśatapatrakutittirikuruvāhakayavālakaprabhṛtayastryāhalā viṣkirāḥ //

Su.1.46.60ab laghavaḥ śītamadhurāḥ kaṣāyā doṣanāśanāḥ /

Su.1.46.60cd saṃgrāhī dīpanaścaiva kaṣāyamadhuro laghuḥ /

Su.1.46.60ef lāvaḥ kaṭuvipākaśca sannipāte ca pūjitaḥ //

Su.1.46.61ab īṣadgurūṣṇamadhuro vṛṣyo medhāgnivardhanaḥ /

Su.1.46.61cd tittiriḥ sarvadoṣaghno grāhī varṇaprasādanaḥ //

Su.1.46.62ab raktapittaharaḥ śīto laghuścāpi kapiñjalaḥ /

Su.1.46.62cd kaphottheṣu ca rogeṣu mandavāte ca śasyate //

Su.1.46.63ab hikkāśvāsānilaharo viśeṣādgauratittiriḥ /

Su.1.46.63cd vātapittaharā vṛṣyā medhāgnibalavardhanāḥ //

Su.1.46.64ab laghavaḥ krakarā hṛdyāstathā caivopacakrakāḥ /

Su.1.46.64cd kaṣāyaḥ svādulavaṇastvacyaḥ keśyo+arucau hitaḥ //

Su.1.46.65ab mayūraḥ svaramedhāgnidṛkśrotrendiryadārḍhyakṛt /

Su.1.46.65cd snigdhoṣṇo+anilahā vṛṣyaḥ svedasvarabalāvahaḥ //

Su.1.46.66ab bṛṃhaṇaḥ kukkuṭo vanyastadvadgrāmyo gurustu saḥ /

Su.1.46.66cd vātarogakṣayavamīviṣamajvaranāśanaḥ //

Su.1.46.67 kapotapārāvatabhṛṅgarājaparabhṛtakoyaṣṭikakuliṅgagṛhakuliṅgagokṣveḍakaḍiṇḍimāṇavakaśatapatrakamātṛnindakabhedāśiśukasārikāvalgulīgiriśālaṭvālaṭṭūṣakasugṛhākhañjarīṭahārītadātyūhaprabhṛtayaḥ pratudāḥ //

Su.1.46.68ab kaṣāyamadhurā rūkṣāḥ phalāhārā marutkarāḥ /

Su.1.46.68cd pittaśleṣmaharāḥ śītā baddhamūtrālpavarcasaḥ //

Su.1.46.69ab sarvadoṣakarasteṣāṃ bhedāśī maladūṣakaḥ /

Su.1.46.69cd kaṣāyasvādulavaṇo guruḥ kāṇakapotakaḥ //

Su.1.46.70ab raktapittapraśamanaḥ kaṣāyaviśado+api ca /

Su.1.46.70cd vipāke madhuraścāpi guruḥ pārāvataḥ smṛtaḥ //

Su.1.46.71ab kuliṅgo madhuraḥ snigdhaḥ kaphaśukravivardhanaḥ /

Su.1.46.71cd raktapittaharo veśmakuliṅgastvatiśukralaḥ //

Su.1.46.72 siṃhavyāghravṛkatarakṣvṛkṣadvīpimārjāraśṛgālamṛgervārukaprabhṛtayo guhāśayāḥ //

Su.1.46.73ab madhurā guravaḥ snigdhā balyā mārutanāśanāḥ /

Su.1.46.73cd uṣṇavīryā hitā nityaṃ netraguhyavikāriṇām //

Su.1.46.74 kākakaṅkakuraracāṣabhāsaśaśaghātyulūkacilliśyenagṛdhraprabhṛtayaḥ prasahāḥ //

Su.1.46.75ab ete siṃhādibhiḥ sarve samānā vāyasādayaḥ /

Su.1.46.75cd rasavīryavipākeṣu viśeṣācchoṣiṇe hitāḥ //

Su.1.46.76 madgumūṣikavṛkṣaśāyikāvakuśapūtighāsavānaraprabhṛtayaḥ parṇamṛgāḥ //

Su.1.46.77ab madhurā guravo vṛṣyāścakṣuṣyāḥ śoṣiṇe hitāḥ /

Su.1.46.77cd sṛṣṭamūtrapurīṣāśca kāsārśaḥśvāsanāśanāḥ //

Su.1.46.78 śvāvicchalyakagodhāśaśavṛṣadaṃśalopākalomaśakarṇakadalīmṛgapriyakājagarasarpamūṣikanakulamahābabhruprabhṛtayo vileśayāḥ //

Su.1.46.79ab varcomūtraṃ saṃhataṃ kuryurete vīrye coṣṇāḥ pūrvavat svādupākāḥ /

Su.1.46.79cd vātaṃ hanyuḥ śleṣmapitte ca kuryuḥ sngidhāḥ kāsaśvāsakārśyāpahāśca //

Su.1.46.80ab kaṣāyamadhurasteṣāṃ śaśaḥ pittakaphāpahaḥ /

Su.1.46.80cd nātiśītalavīryatvādvātasādhāraṇo mataḥ //

Su.1.46.81ab godhā vipāke madhurā kaṣāyakaṭukā smṛtā /

Su.1.46.81cd vātapittapraśamanī bṛṃhaṇī balavardhanī //

Su.1.46.82ab śalyakaḥ svādupittaghno laghuḥ śīto viṣāpahaḥ /

Su.1.46.82cd priyako mārute pathyo+ajagarastvarśasāṃ hitaḥ //

Su.1.46.83ab durnāmāniladoṣaghnāḥ kṛmidūṣīviṣāpahāḥ /

Su.1.46.83cd cakṣuṣyā madhurāḥ pāke sarpā medhāgnivardhanāḥ //

Su.1.46.84ab darvīkarā dīpakāśca teṣūktāḥ kaṭupākinaḥ /

Su.1.46.84cd madhurāścāticakṣuṣyāḥ sṛṣṭaviṇmūtramārutāḥ //

Su.1.46.85 aśvāśvataragokharoṣṭrabastorabhramedaḥpucchakaprabhṛtayo grāmyāḥ //

Su.1.46.86ab grāmyā vātaharāḥ sarve bṛṃhaṇāḥ kaphapittalāḥ /

Su.1.46.86cd madhurā rasapākābhyāṃ dīpanā balavardhanāḥ //

Su.1.46.87ab nātiśīto guruḥ snigdho mandapittakaphaḥ smṛtaḥ /

Su.1.46.87cd chagalastvanabhiṣyandī teṣāṃ pīnasanāśanaḥ //

Su.1.46.88ab bṛṃhaṇaṃ māṃsamaurabhraṃ pittaśleṣmāvahaṃ guru /

Su.1.46.88cd medaḥpucchodbhavaṃ vṛṣyamaurabhrasadṛśaṃ guṇaiḥ //

Su.1.46.89ab śvāsakāsapratiśyāyaviṣamajvaranāśanam /

Su.1.46.89cd śramātyagnihitaṃ gavyaṃ pavitramanilāpaham //

Su.1.46.90ab aurabhravatsalavaṇaṃ māṃsamekaśaphodbhavam /

Su.1.46.90cd alpābhiṣyandyayaṃ vargo jāṅgalaḥ samudāhṛtaḥ //

Su.1.46.91ab dūre janāntanilayā dūre pānīyagocarāḥ /

Su.1.46.91cd ye mṛgāśca vihaṅgāśca te+alpābhiṣyandino matāḥ //

Su.1.46.92ab atīvāsannanilayāḥ samīpodakagocarāḥ /

Su.1.46.92cd ye mṛgāśca vihaṅgāśca mahābhiṣyandinastu te //

Su.1.46.93 ānūpavargastu pañcavidhaḥ / tadyathā kūlacarāḥ plavāḥ koṣasthāḥ pādino matsyāśceti //

Su.1.46.94 tatra gajagavayamahiṣarurucamarasṛmararohitavarāhakhaṅgigokarṇakālapucchakodranyaṅkvaraṇyagavayaprabhṛtayaḥ kūlacarāḥ paśavaḥ //

Su.1.46.95ab vātapittaharā vṛṣyā madhurā rasapākayoḥ /

Su.1.46.95cd śītalā balinaḥ snigdhā mūtralāḥ kaphavardhanāḥ //

Su.1.46.96ab virūkṣaṇo lekhanaśca vīryoṣṇaḥ pittadūṣaṇaḥ /

Su.1.46.96cd svādvamlalavaṇasteṣāṃ gajaḥ śleṣmānilāpahaḥ //

Su.1.46.97ab gavayasya tu māṃsaṃ hi snigdhaṃ madhurakāsajit /

Su.1.46.97cd vipāke madhuraṃ cāpi vayavāyasya tu vardhanam //

Su.1.46.98ab snigdhoṣṇamadhuro vṛṣyo mahiṣastarpaṇo guruḥ /

Su.1.46.98cd nidrāpuṃstvabalastanyavardhano māṃsadārḍhyakṛt //

Su.1.46.99ab rurormāṃsaṃ samadhuraṃ kaṣāyānurasaṃ smṛtam /

Su.1.46.99cd vātapittopaśamanaṃ guru śukravivardhanam //

Su.1.46.100ab tathā camaramāṃsaṃ tu snigdhaṃ madhurakāsajit /

Su.1.46.100cd vipāke madhuraṃ cāpi vātapittapraṇāśanam //

Su.1.46.101ab sṛmarasya tu māṃsaṃ ca kaṣāyānurasaṃ smṛtam /

Su.1.46.101cd vātapittopaśamanaṃ guru śukravivardhanam //

Su.1.46.102ab svedanaṃ bṛṃhaṇaṃ vṛṣyaṃ śītalaṃ tarpaṇaṃ guru /

Su.1.46.102cd śramānilaharaṃ snigdhaṃ vārāhaṃ balavardhanam //

Su.1.46.103ab kaphaghnam khaṅgipiśitaṃ kaṣāyamanilāpaham /

Su.1.46.103cd pitryaṃ pavitramāyuṣyaṃ baddhamūtraṃ virūkṣaṇam //

Su.1.46.104ab gokarṇamāṃsaṃ madhuraṃ snigdhaṃ mṛdu kaphāvaham /

Su.1.46.104cd vipāke madhuraṃ cāpi raktapittavināśanam //

Su.1.46.105 haṃsasārasakrauñcacakravākakurarakādambakāraṇḍavajīvañjīvakabakabalākāpuṇḍarīkaplavaśarārīmukhanandīmukhamadgūtkrośakācākṣamallikākṣaśuklākṣapuṣkaraśāyikākonālakāmbukukkuṭikāmegharāvaśvetavāralaprabhṛtayaḥ plavāḥ saṃghātacāriṇaḥ //

Su.1.46.106ab raktapittaharāḥ śītāḥ snigdhā vṛṣyā marujjitaḥ /

Su.1.46.106cd sṛṣṭamūtrapurīṣāśca madhurā rasapākayoḥ //

Su.1.46.107ab gurūṣṇamadhuraḥ snigdhaḥ svaravarṇabalapradaḥ /

Su.1.46.107cd bṛṃhaṇaḥ śukralasteṣāṃ haṃso vātavikāranut //

Su.1.46.108 śaṅkhaśaṅkhanakhaśuktiśambūkabhallūkaprabhṛtayaḥ kośasthāḥ //

Su.1.46.109 kūrmakumbhīrakarkaṭakakṛṣṇakarkaṭakaśiśumāraprabhṛtayaḥ pādinaḥ //

Su.1.46.110ab śaṅkakūrmādayaḥ svādurasapākā marunnudaḥ /

Su.1.46.110cd śītāḥ snigdhā hitāḥ pitte varcasyāḥ śleṣmavardhanāḥ //

Su.1.46.111ab kṛṣṇakarkaṭakasteṣāṃ balyaḥ koṣṇo+anilāpahaḥ /

Su.1.46.111cd śuklaḥ sandhānakṛt sṛṣṭaviṇmūtro+anilapittahā //

Su.1.46.112 matsyāstu dvividhā nādeyāḥ sāmudrāśca //

Su.1.46.113 tatra nādeyāḥ rohitapāṭhīnapāṭalārājīvavarmigomatsyakṛṣṇamatsyavāguñjāramuralasahasradaṃṣṭraprabhṛtayo nādeyāḥ //

Su.1.46.114ab nādeyā madhurā matsyā guravo mārutāpahāḥ /

Su.1.46.114cd raktrapittakarāścoṣṇā vṛṣyāḥ snigdhālpavarcasaḥ //

Su.1.46.115ab kaṣāyānurasasteṣāṃ śaṣpaśaivālabhojanaḥ /

Su.1.46.115cd rohito mārutaharo nātyarthaṃ pittakopanaḥ //

Su.1.46.116ab pāṭhīnaḥ śleṣmalo vṛṣyo nidrāluḥ piśitāśanaḥ /

Su.1.46.116cd dūṣayedraktapittaṃ tu kuṣṭharogaṃ karotyasau /

Su.1.46.116ef muralo bṛṃhaṇo vṛṣyaḥ stanyaśleṣmakarastathā //

Su.1.46.117ab sarastaḍāgasaṃbhūtāḥ snigdhāḥ svādurasāḥ smṛtāḥ /

Su.1.46.117cd mahāhradeṣu balinaḥ svalpe+ambhasyabalāḥ smṛtāḥ //

Su.1.46.118ab timitimiṅgilakuliśapākamatsyanirularunandivāralakamakaragargarakacandrakamahāmīnarājīvaprabhṛtayaḥ sāmudrāḥ //

Su.1.46.119ab sāmudrā guravaḥ snigdhā madhurā nātipittalāḥ /

Su.1.46.119cd uṣṇā vātaharā vṛṣyā varcasyāḥ śleṣmavardhanāḥ //

Su.1.46.120ab balāvahā viśeṣeṇa māṃsāśitvāt samudrajāḥ /

Su.1.46.120cd samudrajebhyo nādeyā bṛṃhaṇatvādguṇottarāḥ //

Su.1.46.121ab teṣāmapyanilaghnatvāccauṇṭyakaupyau guṇottarāḥ /

Su.1.46.121cd snigdhatvāt svādupākatvāttayorvāpyā guṇādhikāḥ //

Su.1.46.122ab nādeyā guravo madhye yasmāt pucchāsyacāriṇaḥ /

Su.1.46.122cd sarastaḍāgajānāṃ tu viśeṣeṇa śiro laghu //

Su.1.46.123ab adūragocarā yasmāttasmādutsodapānajāḥ /

Su.1.46.123cd kiṃcinmuktvā śirodeśamatyarthaṃ guruvastu te //

Su.1.46.124ab adhastādguravo jñeyā matsyāḥ sarasijāḥ smṛtāḥ /

Su.1.46.124cd urovicaraṇātteṣāṃ pūrvamaṅgaṃ laghu smṛtam //

Su.1.46.125ab ityānūpo mahābhiṣyandimāṃsavargo vyākhyātaḥ //

Su.1.46.126 tatra śuṣkapūtivyādhitaviṣasarpahatadigdhaviddhajīrṇakṛśabālānāmasātmyacāriṇāṃ ca māṃsānyabhakṣyāṇi yasmādvigatavyāpannāpahatapariṇatālpāsaṃpūrṇavīryatvāddoṣakarāṇi bhavanti ebhyo+anyeṣāmupādeyaṃ māṃsamiti //

Su.1.46.127ab arocakaṃ pratiśyāyaṃ guru śuṣkaṃ prakīrtitam /

Su.1.46.127cd viṣavyādhihataṃ mṛtyuṃ bālaṃ chardiṃ ca kopayet //

Su.1.46.128ab kāsaśvāsakaraṃ vṛddhaṃ tridoṣaṃ vyādhidūṣitam /

Su.1.46.128cd klinnamutkleśajananaṃ kṛśaṃ vātaprakopaṇam //

Su.1.46.129 striyaścatuṣpātsu pumāṃso vihaṅgeṣu mahāśarīreṣvalpaśarīrā alpaśarīreṣu mahāśarīrāḥ pradhānatamāḥ evamekajātīyānāṃ mahāśarīrebhyaḥ kṛśaśarīrāḥ pradhānatamāḥ //

Su.1.46.130 sthānādikṛtaṃ māṃsasya gurulāghavamupadekṣyāmaḥ / tadyathā raktādiṣu śukrānteṣu dhatuṣūttarottarā gurutarāstathā sakthiskandhakroḍaśiraḥpādakarakaṭīpṛṣṭhacarmakāleyakayakṛdantrāṇi //

Su.1.46.131ab śiraḥ skandhaṃ kaṭī pṛṣṭhaṃ sakthinī cātmapakṣayoḥ /

Su.1.46.131cd gurupūrvaṃ vijānīyāddhātavastu yathottaram //

Su.1.46.132ab sarvasya prāṇino dehe madhyo gururudāhṛtaḥ /

Su.1.46.132cd pūrvabhāgo guruḥ puṃsāmadhobhāgastu yoṣitām //

Su.1.46.133ab urogrīvaṃ vihaṅgānāṃ viśeṣeṇa guru smṛtam /

Su.1.46.133cd pakṣotkṣepātsamo dṛṣṭo madhyabhāgastu pakṣiṇām //

Su.1.46.134ab atīva rūkṣaṃ ṃāṃsaṃ tu vihaṅgānāṃ phalāśinām /

Su.1.46.134cd bṛṃhaṇaṃ māṃsamatyarthaṃ khagānāṃ piśitāśinām //

Su.1.46.135ab matsyāśināṃ pittakaraṃ vātaghnaṃ dhānyacāriṇām /

Su.1.46.135cd jalajānūpajā grāmyā kravyādaikaśaphāstathā //

Su.1.46.136ab prasahā bilavāsāśca ye ca jaṅghālasaṃjñitāḥ /

Su.1.46.136cd pratudā viṣkirāścaiva laghavaḥ syuryathottaram /

Su.1.46.136ef alpābhiṣyandinaścaiva yathāpūrvamato+anyathā //

Su.1.46.137 pramāṇādhikāstu svajātau cālpasārā guravaśca / sarvaprāṇināṃ sarvaśarīreṣu ye pradhānatamā bhavanti yakṛtpradeśavartinastānādadīta pradhānālābhe madhyamavayaskaṃ sadyaskamakliṣṭamupādeyaṃ māṃsamiti //

Su.1.46.138 bhavati cātra /

Su.1.46.138ab caraḥ śarīrāvayavāḥ svabhāvo dhātavaḥ kriyāḥ /

Su.1.46.138cd liṅgaṃ pramāṇaṃ saṃskāro mātrā cāsmin parīkṣyate //

iti māṃsavargaḥ /

ata ūrdhvaṃ phalānyupadekṣyāmaḥ /

Su.1.46.139 tadyathā dāḍimāmalakabadarakolakarkandhusauvīrasiñcitikāphalakapitthamātuluṅgāmrāmrātakakaramardapriyālanāraṅgajambīralakucabhavyapārāvatavetraphalaprācīnāmalakatīntiḍīkanīpakośāmrāmlīkāprabhṛtīni //

Su.1.46.140ab amlāni rasataḥ pāke gurūṇyuṣṇāni vīryataḥ /

Su.1.46.140cd pittalānyanilaghnāni kaphotkleśakarāṇi ca //

Su.1.46.141ab kaṣāyānurasaṃ teṣāṃ dāḍimaṃ nātipittalam /

Su.1.46.141cd dīpanīyaṃ rucikaraṃ hṛdyaṃ varcovibandhanam //

Su.1.46.142ab dvividhaṃ tattu vijñeyaṃ madhuraṃ cāmlameva ca /

Su.1.46.142cd tridoṣaghnaṃ tu madhuramamlaṃ vātakaphāpaham //

Su.1.46.143ab amlaṃ samadhuraṃ tiktaṃ kaṣāyaṃ kaṭukaṃ saram /

Su.1.46.143cd cakṣuṣyaṃ sarvadoṣaghnaṃ vṛṣyamāmalakīphalam //

Su.1.46.144ab hanti vātaṃ tadamlatvādpittaṃ mādhuryaśaityataḥ /

Su.1.46.144cd kaphaṃ rūkṣakaṣāyatvāt phalebhyo+abhyadhikaṃ ca tat //

Su.1.46.145ab karkandhukolabadaramāmaṃ pittakaphāvaham /

Su.1.46.145cd pakvaṃ pittānilaharaṃ snigdhaṃ samadhuraṃ saram //

Su.1.46.146ab purātanaṃ tṛṭśamanaṃ śramaghnaṃ dīpanaṃ laghu /

Su.1.46.146cd sauvīraṃ badaraṃ snigdhaṃ madhuraṃ vātapittajit //

Su.1.46.147ab kaṣāyaṃ svādu saṃgrāhi śītaṃ śiñcitikāphalam /

Su.1.46.147cd āmaṃ kapitthamasvaryaṃ kaphaghnaṃ grāhi vātalam //

Su.1.46.148ab kaphānilaharaṃ pakvaṃ madhurāmlarasaṃ guru /

Su.1.46.148cd śvāsakāsāruciharaṃ tṛṣṇāghnaṃ kaṇṭhaśodhanam //

Su.1.46.149ab laghvamlaṃ dīpanaṃ hṛdyaṃ mātuluṅgamudāhṛtam /

Su.1.46.149cd tvak tiktā durjarā tasya vātakrimikaphāpahā //

Su.1.46.150ab svādu śītaṃ guru snigdhaṃ māṃsaṃ mārutapittajit /

Su.1.46.150cd medhyaṃ śūlānilacchardikaphārocakanāśanam //

Su.1.46.151ab dīpanaṃ laghu saṃgrāhi gulmārśoghnaṃ tu kesaram /

Su.1.46.151cd śūlājīrṇavibandheṣu mande+agnau kaphamārute //

Su.1.46.152ab arucau ca viśeṣeṇa rasastasyopadiśyate /

Su.1.46.152cd pittānilakaraṃ bālaṃ pittalaṃ baddhakesaram //

Su.1.46.153ab hṛdyaṃ varṇakaraṃ rucyaṃ raktamāṃsabalapradam /

Su.1.46.153cd kaṣāyānurasaṃ svādu vātaghnaṃ bṛṃhaṇaṃ guru //

Su.1.46.154ab pittāvirodhi saṃpakvamāmraṃ śukravivardhanam /

Su.1.46.154cd bṛṃhaṇaṃ madhuraṃ balyaṃ guru viṣṭabhya jīryati //

Su.1.46.155ab āmrātakaphalaṃ vṛṣyaṃ sasnehaṃ śleṣmavardhanam /

Su.1.46.155cd tridoṣaviṣṭambhakaraṃ lakucaṃ śukranāśanam //

Su.1.46.156ab amlaṃ tṛṣāpahaṃ rucyaṃ pittakṛt karamardakam /

Su.1.46.156cd vātapittaharaṃ vṛṣyaṃ priyālaṃ guru śītalam //

Su.1.46.157ab hṛdyaṃ svādu kaṣāyāmlaṃ bhavyamāsyaviśodhanam /

Su.1.46.157cd pittaśleṣmaharaṃ grāhi guru viṣṭambhi śītalam //

Su.1.46.158ab pārāvataṃ samadhuraṃ rucyamatyagnivātanut /

Su.1.46.158cd garadoṣaharaṃ nīpaṃ prācīnāmalakaṃ tathā //

Su.1.46.159ab vātāpahaṃ tintiḍīkamāmaṃ pittabalāsakṛt /

Su.1.46.159cd grāhyuṣṇaṃ dīpanaṃ rucyaṃ saṃpakvaṃ kaphavātanut //

Su.1.46.160ab tasmādalpāntaraguṇaṃ kośāmraphalamucyate /

Su.1.46.160cd amlīkāyāḥ phalaṃ pakvaṃ tadvadbhedi tu kevalam //

Su.1.46.161ab amlaṃ samadhuraṃ hṛdyaṃ viśadaṃ bhaktarocanam /

Su.1.46.161cd vātaghnaṃ durjaraṃ proktaṃ nāraṅgasya phalaṃ guru //

Su.1.46.162ab tṛṣṇāśūlakaphotkleśacchardiśvāsanivāraṇam /

Su.1.46.162cd vātaśleṣmavibandhaghnaṃ jambīraṃ guru pittakṛt /

Su.1.46.162ef airāvataṃ dantaśaṭhamamlaṃ śoṇitapittakṛt //

Su.1.46.163 kṣīravṛkṣāphalajāmbavarājādanatodanaśītaphalatindukabakuladhanvanāśmantakāśvakarṇaphalguparūṣakagāṅgerukīpuṣkaravartibilvabimbīprabhṛtīni //

Su.1.46.164ab phalānyetāni śītāni kaphapittaharāṇi ca /

Su.1.46.164cd saṃgrāhakāṇi rūkṣāṇi kaṣāyamadhurāni ca //

Su.1.46.165ab kṣīravṛkṣaphalaṃ teṣāṃ guru viṣṭambhi śītalam /

Su.1.46.165cd kaṣāyaṃ madhuraṃ sāmlaṃ nātimārutakopanam //

Su.1.46.166ab atyarthaṃ vātalaṃ grāhi jāmbavaṃ kaphapittajit /

Su.1.46.166cd snigdhaṃ svādu kaṣāyaṃ ca rājādanaphalaṃ guru //

Su.1.46.167ab kaṣāyaṃ madhuraṃ rūkṣaṃ todanaṃ kaphavātajit /

Su.1.46.167cd amloṣṇaṃ laghu saṃgrāhi snigdhaṃ pittāgnivardhanam //

Su.1.46.168ab āmaṃ kaṣāyaṃ saṃgrāhi tindukaṃ vātakopanam /

Su.1.46.168cd vipāke guru saṃpakvaṃ madhuraṃ kaphapittajit //

Su.1.46.169ab madhuraṃ ca kaṣāyaṃ ca snigdhaṃ saṃgrāhi bākulam /

Su.1.46.169cd sthirīkaraṃ ca dantānāṃ viśadaṃ phalamucyate //

Su.1.46.170ab sakaṣāyaṃ himaṃ svādu dhānvanaṃ kaphavātajit /

Su.1.46.170cd tadvadgāṅgerukaṃ vidyādaśmantakaphalāni ca //

Su.1.46.171ab viṣṭambhi madhuraṃ snigdhaṃ phalgujaṃ tarpaṇaṃ guru /

Su.1.46.171cd atyamlamīṣanmadhuraṃ kaṣāyānurasaṃ laghu //

Su.1.46.172ab vātaghnaṃ pittajananamāmaṃ vidyāt parūṣakam /

Su.1.46.172cd tadeva pakvaṃ madhuraṃ vātapittanibarhaṇam //

Su.1.46.173ab vipāke madhuraṃ śītaṃ raktapittaprasādanam /

Su.1.46.173cd pauṣkaraṃ svādu viṣṭambhi balyaṃ kaphakaraṃ guru //

Su.1.46.174ab kaphānilaharaṃ tīkṣṇaṃ snigdhaṃ saṃgrāhi dīpanam /

Su.1.46.174cd kaṭutiktakaṣāyoṣṇaṃ bālaṃ bilvamudāhṛtam //

Su.1.46.175ab vidyāttadeva saṃpakvaṃ madhurānurasaṃ guru /

Su.1.46.175cd vidāhi viṣṭambhakaraṃ doṣakṛt pūtimārutam //

Su.1.46.176ab bimbīphalaṃ sāśvakarṇaṃ stanyakṛt kaphapittajit /

Su.1.46.176cd tṛḍdāhajvarapittāsṛkkāsaśvāsakṣayāpaham //

Su.1.46.177 tālanārikelapanasamaucaprabhṛtīni //

Su.1.46.178ab svādupākarasānyāhurvātapittaharāṇi ca /

Su.1.46.178cd balapradāni snigdhāni bṛṃhaṇāni himāni ca //

Su.1.46.179ab phalaṃ svādurasaṃ teṣāṃ tālajaṃ guru pittajit /

Su.1.46.179cd tadbījaṃ svādupākaṃ ca mūtralaṃ vātapittajit //

Su.1.46.180ab nālikeraṃ guru snigdhaṃ pittaghnaṃ svādu śītalam /

Su.1.46.180cd balamāṃsapradaṃ hṛdyaṃ bṛṃhaṇaṃ bastiśodhanam //

Su.1.46.181ab panasaṃ sakaṣāyaṃ tu snigdhaṃ svādurasaṃ guru /

Su.1.46.181cd maucaṃ svādurasaṃ proktaṃ kaṣāyaṃ nātiśītalam /

Su.1.46.181ef raktapittaharaṃ vṛṣyaṃ rucyaṃ śleṣmakaraṃ guru //

Su.1.46.182 drākṣākāśmaryakharjūramadhūkapuṣpaprabhṛtīni //

Su.1.46.183ab raktapittaharāṇyāhurgurūṇi madhurāṇi ca /

Su.1.46.183cd teṣāṃ drākṣā sarā svaryā madhurā snigdhaśītalā //

Su.1.46.184ab raktapittajvaraśvāsatṛṣṇādāhakṣayāpahā /

Su.1.46.184cd hṛdyaṃ mūtravibandhaghnaṃ pittāsṛgvātanāśanam //

Su.1.46.185ab keśyaṃ rasāyanaṃ medhyaṃ kāśmaryaṃ phalamucyate /

Su.1.46.185cd kṣatakṣayāpahaṃ hṛdyaṃ śītalaṃ tarpaṇaṃ guru //

Su.1.46.186ab rase pāke ca mudhuraṃ svārjūraṃ raktapittajit /

Su.1.46.186cd bṛṃhaṇīyamahṛdyaṃ ca madhūkakusumaṃ guru /

Su.1.46.186ef vātapittopaśamanaṃ phalaṃ tasyopadiśyate //

Su.1.46.187 vātāmākṣoḍābhiṣukaniculapicunikocakorumāṇaprabhṛtīni //

Su.1.46.188ab pittaśleṣmaharāṇyāhuḥ snigdhoṣṇāni gurūṇi ca /

Su.1.46.188cd bṛṃhaṇānyanilaghnāni balyāni madhurāṇi ca //

Su.1.46.189ab kaṣāyaṃ kaphapittaghnaṃ kiṃcittiktaṃ rucipradam /

Su.1.46.189cd hṛdyaṃ sugandhi viśadaṃ lavalīphalamucyate //

Su.1.46.190ab vasiraṃ śītapākyaṃ ca sāruṣkaranibandhanam /

Su.1.46.190cd viṣṭambhi durjaraṃ rūkṣaṃ śītalaṃ vātakopanam //

Su.1.46.191ab vipāke madhuraṃ cāpi raktapittaprasādanam / (?

Su.1.46.191cd airāvataṃ dantaśaṭhamamlaṃ śoṇitapittakṛt //)

Su.1.46.192ab śītaṃ kaṣāyaṃ madhuraṃ ṭaṅkaṃ mārutakṛdguru /

Su.1.46.192cd snigdhoṣṇaṃ tiktamadhuraṃ vātaśleṣmaghnamaiṅgudam //

Su.1.46.193ab śamīphalaṃ guru svādu rūkṣoṣṇaṃ keśanāśanam /

Su.1.46.193cd guru śleṣmātakaphalaṃ kaphakṛnmadhuraṃ himam //

Su.1.46.194ab karīrākṣikapīlūni tṛṇaśūnyaphalāni ca /

Su.1.46.194cd svādutiktakaṭūṣṇāni kaphavātaharāṇi ca //

Su.1.46.195ab tiktaṃ pittakaraṃ teṣāṃ saraṃ kaṭuvipāki ca /

Su.1.46.195cd tīkṣṇoṣṇaṃ kaṭukaṃ pīlu sasnehaṃ kaphavātajit //

Su.1.46.196ab āruṣkaraṃ tauvarakaṃ kaṣāyaṃ kaṭupāki tathaiva ca /

Su.1.46.196cd uṣṇaṃ kṛmijvarānāhamehodāvartanāśanam /

Su.1.46.196ef kuṣṭhagulmodarārśoghnaṃ kaṭupāki tathaiva ca // (?

Su.1.46.197ab aṅkolasya phalaṃ visraṃ guru śleṣmaharaṃ himam /)

Su.1.46.197cd karañjakiṃśukāriṣṭaphalaṃ jantupramehanut //

Su.1.46.198ab rūkṣoṣṇaṃ kaṭukaṃ pāke laghu vātakaphāpaham /

Su.1.46.198cd tiktamīṣadviṣahitaṃ viḍaṅgaṃ kṛmināśanam //

Su.1.46.199ab vraṇyamuṣṇaṃ saraṃ medhyaṃ doṣaghnaṃ śophakuṣṭhanut /

Su.1.46.199cd kaṣāyaṃ dīpanaṃ cāmlaṃ cakṣuṣyaṃ cābhayāphalam //

Su.1.46.200ab bhedanaṃ laghu rūkṣoṣṇaṃ vaisvaryaṃ krimināśanam /

Su.1.46.200cd cakṣuṣyaṃ svādupākyākṣaṃ kaṣāyaṃ kaphapittajit //

Su.1.46.201ab kaphapittaharaṃ rūkṣaṃ vaktrakledamalāpaham /

Su.1.46.201cd kaṣāyamīṣanmadhuraṃ kiṃcit pūgaphalaṃ saram //

Su.1.46.202ab jātīkośo+atha karpūraṃ jātīkaṭukayoḥ phalam /

Su.1.46.202cd kakkolakaṃ lavaṅgaṃ ca tiktaṃ kaṭu kaphāpaham //

Su.1.46.203ab laghu tṛṣnāpahaṃ vaktrakledadaurgandhyanāśanam /

Su.1.46.203cd satiktaḥ surabhiḥ śītaḥ karpūro laghu lekhanaḥ //

Su.1.46.204ab tṛṣṇāyāṃ mukhaśoṣe ca vairasye cāpi pūjitaḥ /

Su.1.46.204cd latākastūrikā tadvacchītā bastiviśodhanī //

Su.1.46.205ab priyālamajjā madhuro vṛṣyaḥ pittānilāpahaḥ /

Su.1.46.205cd baibhītako madakaraḥ kaphamārutanāśanaḥ //

Su.1.46.206ab kaṣāyamadhuro majjā kolānāṃ pittanāśanaḥ /

Su.1.46.206cd tṛṣṇācchardyanilaghnaśca tadvadāmalakasya ca //

Su.1.46.207ab bījapūrakaśamyākamajjā kośāmrasaṃbhavaḥ /

Su.1.46.207cd svādupāko+agnibalakṛt snigdhaḥ pittānilāpahaḥ //

Su.1.46.208ab yasya yasya phalasyeha vīryaṃ bhavati yādṛśam /

Su.1.46.208cd tasya tasyaiva vīryeṇa majjānamapi nirdiśet //

Su.1.46.209ab phaleṣu paripakvaṃ yadguṇavattadudāhṛtam /

Su.1.46.209cd bilvādanyatra vijñeyamāmaṃ taddhi guṇottaram /

Su.1.46.209ef grāhyuṣṇaṃ dīpanaṃ taddhi kaṣāyaṃ kaṭu tiktakam //

Su.1.46.210ab vyādhitaṃ kṛmijuṣṭaṃ ca pākātītamakālajam /

Su.1.46.210cd varjanīyaṃ phalaṃ sarvamaparyāgatameva ca //

iti phalavargaḥ //

Su.1.46.211 śākānyata ūrdhvaṃ vakṣyāmaḥ / tatra puṣpaphalālābukālindakaprabhṛtīni //

Su.1.46.212ab pittaghnānyanilaṃ kuryustathā mandakaphāni ca /

Su.1.46.212cd sṛṣṭamūtrapurīṣāṇi svādupākarasāni ca //

Su.1.46.213ab pittaghnaṃ teṣu kūṣmāṇḍaṃ bālaṃ madhyaṃ kaphāvaham /

Su.1.46.213cd śuklaṃ laghūṣṇaṃ sakṣāraṃ dīpanaṃ bastiśodhanam //

Su.1.46.214ab sarvadoṣaharaṃ hṛdyaṃ pathyaṃ cetovikāriṇām /

Su.1.46.214cd dṛṣṭiśukrakṣayakaraṃ kālindaṃ kaphavātakṛt //

Su.1.46.215ab alāburbhinnaviṭkā tu rūkṣā gurvyatiśītalā /

Su.1.46.215cd tiktālāburahṛdyā tu vāminī vātapittajit //

Su.1.46.216 trapusairvārukarkārukaśīrṇavṛntaprabhṛtīni //

Su.1.46.217ab svādutitkarasānyāhuḥ kaphavātakarāṇi ca /

Su.1.46.217cd sṛṣṭamūtrapurīṣāṇi raktapittaharāṇi ca //

Su.1.46.218ab bālaṃ sunīlaṃ trapusaṃ teṣāṃ pittaharaṃ smṛtam /

Su.1.46.218cd tatpāṇḍu kaphakṛjjīrṇamamlaṃ vātakaphāpaham //

Su.1.46.219ab ervārukaṃ sakarkāru saṃpakvaṃ kaphavātakṛt /

Su.1.46.219cd sakṣāraṃ madhuraṃ rucyaṃ dīpanaṃ nātipittalam //

Su.1.46.220ab sakṣāraṃ madhuraṃ caiva śīrṇavṛntaṃ kaphāpaham /

Su.1.46.220cd bhedanaṃ dīpanaṃ hṛdyamānāhāṣṭhīlanullaghu //

Su.1.46.221 pippalīmaricaśṛṅgaverārdrakahiṅgujīrakakustumburujambīrasumukhasurasārjakabhūstṛṇasugandhakakāsamardakakālamālakuṭherakakṣavakakharapuṣpaśigrumadhuśigruphaṇijjñakasarṣaparājikākulāhalāvagutthagaṇḍīratilaparṇikāvarṣābhūcitrakamūlakalaśunapalāṇḍukalāyaprabhṛtīni //

Su.1.46.222ab kaṭūnyuṣṇāni rucyāni vātaśleṣmaharāṇi ca /

Su.1.46.222cd kṛtānneṣūpayujyante saṃskārārthamanekadhā //

Su.1.46.223ab teṣāṃ gurvī svāduśītā pippalayārdrā kaphāvahā /

Su.1.46.223cd śuṣkā kaphānilaghnī sā vṛṣyā pittāvirodhinī //

Su.1.46.224ab svādupākyārdramaricaṃ guru śleṣmapraseki ca /

Su.1.46.224cd kaṭūṣṇaṃ laghu tacchuṣkamavṛṣyaṃ kaphavātajit //

Su.1.46.225ab nātyuṣṇaṃ nātiśītaṃ ca vīryato maricaṃ sitam /

Su.1.46.225cd guṇavanmaricebhyaśca cakṣuṣyaṃ ca viśeṣataḥ //

Su.1.46.226ab nāgaraṃ kaphavātaghnaṃ vipāke madhuraṃ kaṭu /

Su.1.46.226cd vṛṣyoṣṇaṃ rocanaṃ hṛdyaṃ sasnehaṃ laghu dīpanam //

Su.1.46.227ab kaphānilaharaṃ svaryaṃ vibandhānāhaśūlanut /

Su.1.46.227cd kaṭūṣṇaṃ rocanam hṛdyaṃ vṛṣyaṃ caivārdrakaṃ smṛtam //

Su.1.46.228ab laghūṣṇaṃ pācanam hiṅgu dīpanaṃ kaphavātajit /

Su.1.46.228cd kaṭu snigdhaṃ saraṃ tīkṣṇaṃ śūlājīrṇavibandhanut //

Su.1.46.229ab tīkṣṇoṣṇaṃ kaṭukaṃ pāke rucyaṃ pittāgnivardhanam /

Su.1.46.229cd kaṭu śleṣmānilaharaṃ gandhāḍhyaṃ jīrakadvayam //

Su.1.46.230ab kāravī karavī tadvadvijñeyā sopakuñcikā /

Su.1.46.230cd bhakṣyavyañjanabhojyeṣu vividheṣvavacāritā //

Su.1.46.231ab ārdrā kustumbarī kuryāt svādusaugandhyahṛdyatām /

Su.1.46.231cd sā śuṣkā madhurā pāke snigdhā tṛḍdāhanāśanī //

Su.1.46.232ab doṣaghnī kaṭukā kiṃcit tiktā srotoviśodhanī /

Su.1.46.232cd jambīraḥ pācanastīkṣṇaḥ kṛmivātakaphāpahaḥ //

Su.1.46.233ab surabhirdīpano rucyo mukhavaiśadyakārakaḥ /

Su.1.46.233cd kaphānilaviṣaśvāsakāsadaurgandhyanāśanaḥ //

Su.1.46.234ab pittakṛt pārśvaśūlaghnaḥ surasaḥ samudāhṛtaḥ /

Su.1.46.234cd tadvattu sumukho jñeyo viśeṣādgaranāśanaḥ //

Su.1.46.235ab kaphaghnā laghavo rūkṣāstikṣṇoṣṇāḥ pittavardhanāḥ /

Su.1.46.235cd kaṭupākarasāścaiva surasārjakabhūstṛṇāḥ //

Su.1.46.236ab madhuraḥ kaphavātaghnaḥ pācanaḥ kaṇṭhaśodhanaḥ /

Su.1.46.236cd viśeṣataḥ pittaharaḥ satiktaḥ kāsamardakaḥ //

Su.1.46.237ab kaṭuḥ sakṣāramadhuraḥ śigrustikto+atha picchilaḥ /

Su.1.46.237cd madhuśigruḥ sarastiktaḥ śophaghno dīpanaḥ kaṭuḥ //

Su.1.46.238ab vidāhi baddhaviṇmūtraṃ rūkṣaṃ tīkṣṇoṣṇameva ca /

Su.1.46.238cd tridoṣaṃ sārṣapaṃ śākaṃ gāṇḍīraṃ veganāma ca //

Su.1.46.239ab citrakastilaparṇī ca kaphaśophahare laghū /

Su.1.46.239cd varṣābhūḥ kaphavātaghnī hitā śophodarārśasām //

Su.1.46.240ab kaṭutiktarasā hṛdyā rocanī vahnidīpanī /

Su.1.46.240cd sarvadoṣaharā laghvī kaṇṭhyā mūlakapotikā //

Su.1.46.241ab mahattadguru viṣṭambhi tīkṣṇamāmaṃ tridoṣakṛt /

Su.1.46.241cd tadeva snehasiddhaṃ tu pittanut kaphavātajit //

Su.1.46.242ab tridoṣaśamanaṃ śuṣkaṃ viṣadoṣaharaṃ laghu /

Su.1.46.242cd viṣṭambhi vātalaṃ śākaṃ śuṣkamanyatra mūlakāt //

Su.1.46.243ab puṣpaṃ ca patraṃ ca phalaṃ tathaiva yathottaram te guravaḥ pradiṣṭāḥ /

Su.1.46.243cd teṣāṃ tu puṣpaṃ kaphapittahantṛ phalaṃ nihanyāt kaphamārutau ca //

Su.1.46.244ab snigdhoṣṇatīkṣṇaḥ kaṭupicchilaśca guruḥ saraḥ svādurasaśca balyaḥ /

Su.1.46.244cd vṛṣyaśca medhāsvaravarṇacakṣurbhagnāsthisandhānakaro rasonaḥ //

Su.1.46.245ab hṛdrogajīrṇajvarakukṣiśūlavibandhagulmārucikāsaśophān /

Su.1.46.245cd durnāmakuṣṭhānalasādajantusamīraṇaśvāsakaphāṃśca hanti //

Su.1.46.246ab nātyuṣṇavīryo+anilahā kaṭuśca tīkṣṇo gururnātikaphāvahaśca /

Su.1.46.246cd balāvahaḥ pittakaro+atha kiṃcit palāṇḍuragniṃ ca vivardhayettu //

Su.1.46.247ab snigdho ruciṣyaḥ sthiradhātukartā balyo+atha medhākaphapuṣṭidaśca /

Su.1.46.247cd svādurguruḥ śoṇitapittaśastaḥ sa picchilaḥ kṣīrapalāṇḍuruktaḥ //

Su.1.46.248ab kalāyaśākaṃ pittaghnaṃ kaphaghnaṃ vātalaṃ guru /

Su.1.46.248cd kaṣāyānurasaṃ caiva vipāke madhuraṃ ca tat //

Su.1.46.249 cuccūyūthikātaruṇījīvantībimbītikānadī(ā.ndī)bhallātakacchagalāntrīvṛkṣādanīphañjīśālmalīśaluvanaspatiprasavaśaṇakarbudārakovidāraprabhṛtīni //

Su.1.46.250ab kaṣāyasvādutiktāni raktapittaharāṇi ca /

Su.1.46.250cd kaphaghnānyanilaṃ kuryuḥ saṃgrāhīṇi laghūni ca //

Su.1.46.251ab laghuḥ pāke ca jantughnaḥ picchilo vraṇināṃ hitaḥ /

Su.1.46.251cd kaṣāyamadhuro grāhī cuccūsteṣāṃ tridoṣahā //

Su.1.46.252ab cakṣuṣyā sarvadoṣaghnī jīvantī samudāhṛtā /

Su.1.46.252cd vṛkṣādanī vātaharā phañjī tvalpabalā matā //

Su.1.46.253ab kṣīravṛkṣotpalādīanāṃ kaṣāyāḥ pallavāḥ smṛtāḥ /

Su.1.46.253cd śītāḥ saṃgrāhiṇaḥ śastā raktapittātisāriṇām //

Su.1.46.254 punarnavāvaruṇatarkāryurubūkavatsādanībilvaśākaprabhṛtīni //

Su.1.46.255ab uṣṇāni svādutiktāni vātapraśamanāni ca /

Su.1.46.255cd teṣu paunarnavaṃ śākaṃ viśeṣācchophanāśanam //

Su.1.46.256ab taṇḍulīyakopodikā+aśvabalācillīpālaṅkyāvāstūkaprabhṛtīni //

Su.1.46.257ab sṛṣṭamūtrapurīṣāṇi sakṣāramadhurāṇi ca /

Su.1.46.257cd mandavātakaphānyāhū raktapittaharāṇi ca //

Su.1.46.258ab madhuro rasapākābhyāṃ raktapittamadāpahaḥ /

Su.1.46.258cd teṣāṃ śītatamo rūkṣastaṇḍulīyo viṣāpahaḥ //

Su.1.46.259ab svādupākarasā vṛṣyā vātapittamadāpahā /

Su.1.46.259cd upodikā sarā snigdhā balyā śleṣmakarī himā //

Su.1.46.260ab kaṭurvipāke kṛmihā medhāgnibalavardhanaḥ /

Su.1.46.260cd sakṣāraḥ sarvadoṣaghno vāstūko rocanaḥ saraḥ //

Su.1.46.261ab cillī vāstūkavajjñeyā pālaṅkyā taṇḍulīyavat /

Su.1.46.261cd vātakṛdbaddhaviṇmūtrā rūkṣā pittakaphe hitā /

Su.1.46.261ef śākamāśvabalaṃ rūkṣaṃ baddhaviṇmūtramārutam //

Su.1.46.262 maṇḍūkaparṇīsaptalāsuniṣaṇṇakasurvacalāpippalīguḍūcīgojihvākākamācīprapunnāḍāvalgujasatīnabṛhatīkaṇṭakārikāphalapaṭolavārtākukāravellakakaṭukikākevukorubūkaparpaṭakakirātatiktakarkoṭakāriṣṭakośātakīvetrakarīrāṭarūṣakārkapuṣpīprabhṛtīni //

Su.1.46.263ab raktapittaharāṇyāhurhṛdyāni sulaghūni ca /

Su.1.46.263cd kuṣṭhamehajvaraśvāsakāsāruciharāṇi ca //

Su.1.46.264ab kaṣāyā tu hitā pitte svādupākarasā himā /

Su.1.46.264cd laghvī maṇḍūkaparṇī tu tadvadgojihvikā matā //

Su.1.46.265ab avidāhī tridoṣaghnaḥ saṃgrāhī suniṣaṇṇakaḥ /

Su.1.46.265cd avalgujaḥ kaṭuḥ pāke tiktaḥ pittakaphāpahaḥ //

Su.1.46.266ab īṣattiktaṃ tridoṣaghnaṃ śākaṃ kaṭu satīnajam /

Su.1.46.266cd nātyuṣṇaśītaṃ kuṣṭhaghnaṃ kākamācyāstu tadvidham //

Su.1.46.267ab kaṇḍukuṣṭhakṛmighnāni kaphavātaharāṇi ca /

Su.1.46.267cd phalāni bṛhatīnāṃ tu kaṭutiktalaghūni ca //

Su.1.46.268ab kaphapittaharaṃ vraṇyamuṣṇaṃ tiktamavātalam /

Su.1.46.268cd paṭolaṃ kaṭukaṃ pāke vṛṣyaṃ rocanadīpanam //

Su.1.46.269ab kaphavātaharaṃ tiktaṃ rocanaṃ kaṭukaṃ laghu /

Su.1.46.269cd vārtākaṃ dīpanaṃ proktaṃ jīrṇaṃ sakṣārapittalam /

Su.1.46.269ef tadvat karkoṭakaṃ vidyāt kāravellakameva ca //

Su.1.46.270ab aṭarūṣakavetrāgraguḍūcīnimbaparpaṭāḥ /

Su.1.46.270cd kirātatiktasahitāstiktāḥ pittakaphāpahāḥ //

Su.1.46.271ab kaphāpahaṃ śākamuktaṃ varuṇaprapunāḍayoḥ /

Su.1.46.271cd rūkṣaṃ laghu ca śītaṃ ca vātapittaprakopaṇam //

Su.1.46.272ab dīpanaṃ kālaśākaṃ tu garadoṣaharaṃ kaṭu /

Su.1.46.272cd kausumbhaṃ madhuraṃ rūkṣamuṣṇaṃ śleṣmaharaṃ laghu //

Su.1.46.273ab vātalaṃ nālikāśākaṃ pittaghnaṃ madhuraṃ ca tat /

Su.1.46.273cd grahaṇyarśovikāraghnī sāmlā vātakaphe hitā /

Su.1.46.273ef uṣṇā kaṣāyamadhurā cāṅgerī cāgnidīpanī //

Su.1.46.274 loṇikājātukatriparṇikāpattūrajīvakasuvarcalāḍuḍurakakutumbakakuṭhiñjarakuntalikākuraṇṭikāprabhṛtayaḥ //

Su.1.46.275ab svādupākarasāḥ śītāḥ kaphaghnā nātipittalāḥ /

Su.1.46.275cd lavaṇānurasā rūkṣāḥ sakṣārā vātalāḥ sarāḥ //

Su.1.46.276ab svādutiktā kuntalikā kaṣāyā sakuraṇṭikā /

Su.1.46.276cd saṃgrāhi śītalaṃ cāpi laghu doṣāpahaṃ tathā /

Su.1.46.276ef rājakṣavakaśākaṃ tu śaṭīśākaṃ ca tadvidham //

Su.1.46.277ab svādupākarasaṃ śākaṃ durjaraṃ harimanthajam /

Su.1.46.277cd bhedanaṃ madhuraṃ rūkṣaṃ kālāyamativātalam //

Su.1.46.278ab sraṃsanaṃ kaṭukaṃ pāke laghu vātakaphāpaham /

Su.1.46.278cd śophaghnamuṣṇavīryaṃ ca patraṃ pūtikarañjajam //

Su.1.46.279ab tāmbūlapatraṃ tīkṣṇoṣṇaṃ kaṭu pittaprakopaṇam /

Su.1.46.279cd sugandhi viśadaṃ tiktaṃ svaryaṃ vātakaphāpaham //

Su.1.46.280ab sraṃsanaṃ kaṭukaṃ pāke kaṣāyaṃ vahnidīpanam /

Su.1.46.280cd vaktrakaṇḍūmalakledadaurgandhyādiviśodhanam //

Su.1.46.281v atha puṣpavargaḥ /

Su.1.46.281 kovidāraśaṇaśālmalīpuṣpāṇi madhurāṇi madhuravipākāni raktapittaharāṇi ca vṛṣāgastyayoḥ puṣpāṇi tiktāni kaṭuvipākāni kṣayakāsāpahāni ca //

Su.1.46.282 āgastyaṃ nātiśītoṣṇaṃ naktāndhānāṃ praśasyate //

Su.1.46.283 karīramadhuśigrukusumāni kaṭuvipākāni vātaharāṇi sṛṣṭamūtrapurīṣāṇi ca //

Su.1.46.284ab raktavṛkṣasya nimbasya muṣkakārkāsanasya ca /

Su.1.46.284cd kaphapittaharaṃ puṣpaṃ kuṣṭhaghnaṃ kuṭajasya ca //

Su.1.46.285ab satiktaṃ madhuraṃ śītaṃ padmaṃ pittakaphāpaham /

Su.1.46.285cd madhuraṃ picchilaṃ snigdhaṃ kumudaṃ hlādi śītalam /

Su.1.46.285ef tasmādalpāntaraguṇe vidyāt kuvalayotpale //

Su.1.46.286ab sindhuvāraṃ vijānīyāddhimaṃ pittavināśanam /

Su.1.46.286cd mālatīmallike tikte saurabhyāt pittanāśane //

Su.1.46.287ab sugandhi viśadaṃ hṛdyaṃ bākulaṃ pāṭalāni ca /

Su.1.46.287cd śleṣmapittaviṣaghnaṃ tu nāgaṃ tadvacca kuṅkumam //

Su.1.46.288ab campakaṃ raktapittaghnaṃ śītoṣṇaṃ kaphanāśanam /

Su.1.46.288cd kiṃśukaṃ kaphapittaghnaṃ tadvadeva kuraṇṭakam //

Su.1.46.289ab yathāvṛkṣaṃ vijānīyāt puṣpaṃ vṛkṣocitaṃ tathā /

Su.1.46.289cd madhuśigrukarīrāṇi kaṭuśleṣmaharāṇi ca //

Su.1.46.290 kṣavakakuleva(ā.ca)ravaṃśakarīraprabhṛtīni kaphaharāṇi sṛṣṭamūtrapuriṣāṇi ca //

Su.1.46.291ab kṣavakaṃ kṛmilaṃ teṣu svādupākaṃ sapicchalam /

Su.1.46.291cd visyandi vātalaṃ nātipittaśleṣmakaraṃ ca tat //

Su.1.46.292ab veṇoḥ karīrāḥ kaphalā madhurā rasapākataḥ /

Su.1.46.292cd vidāhino vātakarāḥ sakaṣāyā virūkṣaṇāḥ //

Su.1.46.293 udbhidāni palālekṣukarīṣaveṇukṣitijāni / tatra palālajātaṃ madhuraṃ madhuravipākaṃ rūkṣaṃ doṣapraśamanaṃ ca ikṣujaṃ madhuraṃ kaṣāyānurasaṃ kaṭukaṃ śītalaṃ ca tadvadevoṣṇaṃ kārīṣaṃ kaṣāyaṃ vātakopanaṃ ca veṇujātaṃ kaṣāyaṃ vātakopanaṃ ca bhūmijaṃ guru nātivātalaṃ bhūmitaścāsyānurasaḥ //

Su.1.46.294 piṇyākatilakalkasthūṇikāśuṣkaśākāṇi sarvadoṣaprakopaṇāni //

Su.1.46.295ab viṣṭambhinaḥ smṛtāḥ sarve vaṭakā vātakopanāḥ /

Su.1.46.295cd siṇḍākī vātalā sārdrā ruciṣyā+analadīpanī //

Su.1.46.296ab viḍbhedi guru rūkṣaṃ ca prāyo viṣṭambhi durjaram /

Su.1.46.296cd sakaṣāyaṃ ca sarvaṃ hi svādu śākamudāhṛtam /

Su.1.46.296ef puṣpaṃ patraṃ phalaṃ nālaṃ kandāśca guravaḥ kramāt //

Su.1.46.297ab karkaśaṃ parijīrṇaṃ ca kṛmijuṣṭamadeśajam /

Su.1.46.297cd varjayet patraśākaṃ tadyadakālavirohi ca //

Su.1.46.298 kandānata ūrdhvaṃ vakṣyāmaḥ vidārīkandaśatāvarībisamṛṇālaśṛṅgāṭakakaśerukapiṇḍālukamadhvālukahastyālukakāṣṭhālukaśaṅkhālukaraktālukendīvarotpalakandaprabhṛtīni //

Su.1.46.299ab raktapittaharāṇyāhuḥ śītāni madhurāṇi ca /

Su.1.46.299cd gurūṇi bahuśukrāṇi stanyavṛddhikarāṇi ca //

Su.1.46.300ab madhuro bṛṃhaṇo vṛṣyaḥ śītaḥ svaryo+atimūtralaḥ /

Su.1.46.300cd vidārīkando balyastu pittavātaharaśca saḥ //

Su.1.46.301ab vātapittaharī vṛṣyā svādutiktā śatāvarī /

Su.1.46.301cd mahatī caiva hṛdyā ca medhāgnibalavardhinī //

Su.1.46.302ab grahaṇyarśovikāraghnī vṛṣyā śītā rasāyanī /

Su.1.46.302cd kaphapittaharāstiktāstasyā evāṅkurāḥ smṛtāḥ //

Su.1.46.303ab avidāhi bisaṃ proktaṃ raktapittaprasādanam /

Su.1.46.303cd viṣṭambhi durjaraṃ rūkṣaṃ virasaṃ mārutāvaham //

Su.1.46.304ab gurū viṣṭambhiśītau ca śṛṅgāṭkakaśerukau /

Su.1.46.304cd piṇḍālukaṃ kaphakaraṃ guru vātaprakopaṇam //

Su.1.46.305ab surendrakandaḥ śleṣmaghno vipāke kaṭu pittakṛt /

Su.1.46.305cd veṇoḥ karīrā guravaḥ kaphamārutakopanāḥ //

Su.1.46.306 sthūlasūraṇamāṇakaprabhṛtayaḥ kandā īṣatkaṣāyāḥ kaṭukā rūkṣā viṣṭambhino guravaḥ kaphavātalāḥ pittaharāśca //

Su.1.46.307ab mānakaṃ svādu śītaṃ ca guru cāpi prakīrtitam /

Su.1.46.307cd sthūlakandastu nātyuṣṇaḥ sūraṇo gudakīlahā //

Su.1.46.308ab kumudotpalapadmānāṃ kandā mārutakopanāḥ /

Su.1.46.308cd kaṣāyāḥ pittaśamanā vipāke madhurā himāḥ //

Su.1.46.309ab varāhakandaḥ śleṣmaghnaḥ kaṭuko rasapākataḥ /

Su.1.46.309cd mehakuṣṭhakṛmiharo balyo vṛṣyo rasāyanaḥ //

Su.1.46.310 tālanārikelakharjūraprabhṛtīnāṃ mastakamajjānaḥ //

Su.1.46.311ab svādupākarasānāhū raktapittaharāṃstathā /

Su.1.46.311cd śukralānanilaghnāṃśca kaphavṛddhikarānapi //

Su.1.46.312ab bālaṃ hyanārtavaṃ jīrṇaṃ vyādhitaṃ krimibhakṣitam /

Su.1.46.312cd kandaṃ vivarjayet sarvaṃ yo vā samyaṅna rohati //

Su.1.46.313 (ā.atha lavaṇāni) saindhavasāmudraviḍasauvarcalaromakaudbhidaprabhṛtīni lavaṇāni yathottaramuṣṇāni vātaharāṇi kaphapittakarāṇi yathāpūrvaṃ snigdhāni svādūni sṛṣṭamūtrapurīṣāṇi ceti //

Su.1.46.314ab cakṣuṣyaṃ saindhavaṃ hṛdyaṃ rucyaṃ laghvagnidīpanam /

Su.1.46.314cd snigdhaṃ samadhuraṃ vṛṣyaṃ śītaṃ doṣaghnamuttamam //

Su.1.46.315ab sāmudraṃ madhuraṃ pāke nātyuṣṇamavidāhi ca /

Su.1.46.315cd bhedanaṃ snigdhamīṣacca śūlaghnaṃ nātipittalam //

Su.1.46.316ab sakṣāraṃ dīpanaṃ sūkṣmaṃ śūlahṛdroganāśanam /

Su.1.46.316cd rocanaṃ tīkṣṇamuṣṇaṃ ca viḍaṃ vātānulomanam //

Su.1.46.317ab laghu sauvarcalaṃ pāke vīryoṣṇaṃ viśadaṃ kaṭu /

Su.1.46.317cd gulmaśūlavibandhaghnaṃ hṛdyaṃ surabhi rocanam //

Su.1.46.318ab romakaṃ tīkṣṇamatyuṣṇaṃ vyavāyi kaṭupāki ca /

Su.1.46.318cd vātaghnaṃ laghu visyandi sūkṣmaṃ viḍbhedi mūtralam //

Su.1.46.319ab laghu tīkṣṇoṣṇamutkledi sūkṣmaṃ vātānulomanam /

Su.1.46.319cd satiktaṃ kaṭu sakṣāraṃ vidyāllavaṇamaudbhidam //

Su.1.46.320ab kaphavātakrimiharaṃ lekhanaṃ pittakopanam /

Su.1.46.320cd dīpanaṃ pācanaṃ bhedi lavaṇaṃ guṭikāhvayam //

Su.1.46.321ab ūṣasūtaṃ vālukailaṃ śailamūlākarodbhavam /

Su.1.46.321cd lavaṇaṃ kaṭukaṃ chedi vihitaṃ kaṭu cocyate //

Su.1.46.322ab yavakṣārasvarjikākṣāroṣakṣārapākimaṭaṅkaṇakṣāraprabhṛtayaḥ /

Su.1.46.322cd gulmārśograhaṇīdoṣapratiśyāyavināśanāḥ /

Su.1.46.322ef kṣārāstu pācanāḥ sarve raktapittakarāḥ sarāḥ //

Su.1.46.323ab jñeyau vahnisamau kṣārau svarjikāyāvaśūkajau /

Su.1.46.323cd śukraśleṣmavibandhārśogulmaplīhavināśanau //

Su.1.46.324ab uṣṇo+anilaghnaḥ prakledī coṣakṣāro balāpahaḥ /

Su.1.46.324cd medoghnaḥ pākimaḥ kṣārasteṣāṃ bastiviśodhanaḥ //

Su.1.46.325ab virūkṣaṇo+anilakaraḥ śleṣmaghnaḥ pittadūṣaṇaḥ /

Su.1.46.325cd agnidīptikarastīkṣṇaṣṭaṅkaṇaḥ kṣāra ucyate //

Su.1.46.326ab suvarṇaṃ svādu hṛdyaṃ ca bṛṃhaṇīyaṃ rasāyanam /

Su.1.46.326cd doṣatrayāpahaṃ śītaṃ cakṣuṣyaṃ viṣasūdanam //

Su.1.46.327ab rūpyamamlaṃ saraṃ śītaṃ sasnehaṃ pittavātanut /

Su.1.46.327cd tāmraṃ kaṣāyaṃ madhuraṃ lekhanaṃ śītalaṃ saram //

Su.1.46.328ab satiktaṃ lekhanaṃ kāṃsyaṃ cakṣuṣyaṃ kaphavātajit /

Su.1.46.328cd vātakṛcchītalaṃ lohaṃ tṛṣṇāpittakaphāpaham //

Su.1.46.329ab kaṭu krimighnaṃ lavaṇaṃ trapusīsaṃ vilekhanam /

Su.1.46.329cd muktāvidrumavajrendravaidūrayasphaṭikādayaḥ //

Su.1.46.330ab cakṣuṣyā maṇayaḥ śītā lekhanā viṣasūdanāḥ /

Su.1.46.330cd pavitrā dhāraṇīyāśca pāpmālakṣmīmalāpahāḥ //

Su.1.46.331ab dhānyeṣu māṃseṣu phaleṣu caiva śākeṣu cānuktamihāprameyāt /

Su.1.46.331cd āsvādato bhūtaguṇaiśca matvā tadādiśeddṛvyamanalpabuddhiḥ //

Su.1.46.332ab ṣaṣṭikā yavagodhūmā lohitā ye ca śālayaḥ /

Su.1.46.332cd mudgāḍhakīmasūrāśca dhanyeṣu pravarāḥ smṛtāḥ //

Su.1.46.333ab lāvatittirisāraṅgakuraṅgaiṇakapiñjalāḥ /

Su.1.46.333cd mayūravarmikūrmāśca śreṣṭhā māṃsagaṇeṣviha //

Su.1.46.334ab dāḍhimāmalakaṃ drākṣā kharjūraṃ saparūṣakam /

Su.1.46.334cd rājādanaṃ mātuluṅgaṃ phalavarge praśasyate //

Su.1.46.335ab satīno vāstukaścuccūcillīmūlakapotikāḥ /

Su.1.46.335cd maṇḍūkaparṇī jīvantī śākavarge praśasyate //

Su.1.46.336ab gavyaṃ kṣīraṃ ghṛtaṃ śreṣṭhaṃ saindhavaṃ lavaṇeṣu ca /

Su.1.46.336cd dhātrīdāḍimamamleṣu pippalī nāgaraṃ kaṭau //

Su.1.46.337ab titke paṭolavārtāke madhure ghṛtamucyate /

Su.1.46.337cd kṣaudraṃ pūgaphalaṃ śreṣṭhaṃ kaṣāye saparūṣakam //

Su.1.46.338ab śarkarekṣuvikāreṣu pāne madhvāsavau tathā /

Su.1.46.338cd parisaṃvatsaraṃ dhānyaṃ māṃsaṃ vayasi madhyame //

Su.1.46.339ab aparyuṣitamannaṃ tu saṃskṛtaṃ mātrayā śubham /

Su.1.46.339cd phalaṃ paryāgataṃ śākamaśuṣkaṃ taruṇaṃ navam //

Su.1.46.340ab ataḥ paraṃ pravakṣyāmi kṛtānnaguṇavistaram //

Su.1.46.341ab lājamaṇḍo viśuddhānāṃ pathyaḥ pācanadīpanaḥ /

Su.1.46.341cd vātānulomano hṛdyaḥ pippalīnāgarāyutaḥ //

Su.1.46.342ab svedāgnijananī laghvī dīpanī bastiśodhanī /

Su.1.46.342cd kṣuttṛṭśramaglāniharī peyā vātānulomanī //

Su.1.46.343ab vilepī tarpaṇī hṛdyā grāhiṇī balavardhanī /

Su.1.46.343cd pathyā svādurasā laghvī dīpanī kṣuttṛṣāpahā //

Su.1.46.344ab hṛdyā santarpaṇī vṛṣyā bṛṃhaṇī balavardhanī /

Su.1.46.344cd śākamāṃsaphalairyuktā vilepyamlā ca durjarā //

Su.1.46.345ab sikthairvirahito maṇḍaḥ peyā sikthasamanvitā /

Su.1.46.345cd vilepī bahusikthā syādyavāgūrviraladravā //

Su.1.46.346ab viṣṭambhī pāyaso balyo medaḥkaphakaro guruḥ /

Su.1.46.346cd kaphapittakarī balyā kṛśarā+anilanāśanī //

Su.1.46.347ab dhautastu vimalaḥ śuddho manojñaḥ surabhiḥ samaḥ /

Su.1.46.347cd svinnaḥ suprasrutastūṣṇo viśadastvodano laghuḥ //

Su.1.46.348ab adhauto+aprasruto+asvinnaḥ śītaścāpyodano guruḥ /

Su.1.46.348cd laghuḥ sugandhiḥ kaphahā vijñeyo bhṛṣṭataṇḍulaḥ //

Su.1.46.349ab snehairmāṃsaiḥ phalaiḥ kandairvaidalāmlaiśca saṃyutāḥ /

Su.1.46.349cd guruvo bṛṃhaṇā balyā ye ca kṣīropasādhitāḥ //

Su.1.46.350ab susvinno nistuṣo bhṛṣṭa īṣatsūpo laghurhitaḥ /

Su.1.46.350cd svinnaṃ niṣpīḍitaṃ śākaṃ hitaṃ syāt snehasaṃskṛtam //

Su.1.46.351ab asvinnaṃ sneharahitamapīḍitamato+anyathā /

Su.1.46.351cd māṃsaṃ svabhāvato vṛṣyaṃ snehanaṃ balavardhanam //

Su.1.46.352ab snehagorasadhānyāmlaphalāmlakaṭukaiḥ saha /

Su.1.46.352cd siddhaṃ māṃsaṃ hitaṃ balyaṃ rocanaṃ bṛṃhaṇaṃ guru //

Su.1.46.353ab tadeva gorasādānaṃ surabhidravyasaṃskṛtam /

Su.1.46.353cd vidyātpittakaphodreki balamāṃsāgnivardhanam //

Su.1.46.354ab pariśuṣkaṃ sthiraṃ snigdhaṃ harṣaṇaṃ prīṇanaṃ guru /

Su.1.46.354cd rocanaṃ balamedhāgnimāṃsaujaḥśukravardhanam //

Su.1.46.355ab tadevolluptapiṣṭatvādulluptamiti pācakāḥ /

Su.1.46.355cd pariśuṣkaguṇairyuktaṃ vahnau pakvamato laghu //

Su.1.46.356ab tadeva śūlikāprotamaṅgāraparipācitam /

Su.1.46.356cd jñeyaṃ gurutaraṃ kiṃcit pradigdhaṃ gurupākataḥ //

Su.1.46.357ab ulluptaṃ bharjitaṃ piṣṭaṃ prataptaṃ kandupācitam /

Su.1.46.357cd pariśuṣkaṃ pradigdhaṃ ca śūlyaṃ yaccānyadīdṛśam //

Su.1.46.358ab māṃsaṃ yattailasiddhaṃ tadvīryoṣṇaṃ pittakṛdguru /

Su.1.46.358cd laghvagnidīpanaṃ hṛdyaṃ rucyaṃ dṛṣṭiprasādanam //

Su.1.46.359ab anuṣṇavīryaṃ pittaghnaṃ manojñaṃ ghṛtasādhitam /

Su.1.46.359cd prīṇanaḥ prāṇajananaḥ śvāsakāsakṣayāpahaḥ //

Su.1.46.360ab vātapittaśramaharo hṛdyo māṃsarasaḥ smṛtaḥ /

Su.1.46.360cd smṛtyojaḥsvarahīnānāṃ jvarakṣīṇakṣatorasām //

Su.1.46.361ab bhagnaviśliṣṭasandhīnāṃ kṛśānāmalparetasām /

Su.1.46.361cd āpyāyanaḥ saṃhananaḥ śukrado balavardhanaḥ //

Su.1.46.362ab sa dāḍimayuto vṛṣyaḥ saṃskṛto doṣanāśanaḥ /

Su.1.46.362cd prīṇanaḥ sarvabhūtānāṃ viśeṣānmukhaśoṣiṇām //

Su.1.46.363ab kṣuttṛṣṇāpaharaḥ śreṣṭhaḥ saurāvaḥ svāduśītalaḥ /

Su.1.46.363cd yanmāṃsamuddhṛtarasaṃ na tat puṣṭibalāvaham //

Su.1.46.364ab viṣṭambhi durjaraṃ rūkṣaṃ virasaṃ mārutāvaham /

Su.1.46.364cd dīptāgnīnāṃ sadā pathyaḥ khāniṣkastu paraṃ guruḥ //

Su.1.46.365ab māṃsaṃ nirasthi susvinnaṃ punardṛṣadi peṣitam /

Su.1.46.365cd pippalīśuṇṭhimaricaguḍasarpiḥsamanvitam //

Su.1.46.366ab aikadhyaṃ pācayetsamyagvesavāra iti smṛtaḥ /

Su.1.46.366cd vesavāro guruḥ snigdho balyo vātarujāpahaḥ //

Su.1.46.367ab kaphaghno dīpano hṛdyaḥ śuddhānāṃ vraṇināmapi /

Su.1.46.367cd jñeyaḥ pathyatamaścaiva mudgayūṣaḥ kṛtākṛtaḥ //

Su.1.46.368ab sa tu dāḍimamṛdvīkāyuktaḥ syādrāgakhāḍavaḥ /

Su.1.46.368cd riciṣyo laghupākaśca doṣāṇāṃ cāvirodhakṛt //

Su.1.46.369ab masūramudgagodhūmakulatthalavaṇaiḥ kṛtaḥ /

Su.1.46.369cd kaphapittāvirodhī syādvātavyādau ca śasyate //

Su.1.46.370ab mṛdvīkādāḍimairyuktaḥ sa cāpyukto+anilārdite /

Su.1.46.370cd rocano dīpano hṛdyo laghupākyupadiśyate //

Su.1.46.371ab paṭolanimbayūṣau tu kaphamedoviśoṣiṇau /

Su.1.46.371cd pittaghnau dīpanau hṛdyau kṛmikuṣṭhajvarāpahau //

Su.1.46.372ab śvāsakāsapratiśyāyaprasekārocakajvarān /

Su.1.46.372cd hanti mūlakayūṣastu kaphamedogalāmayān /

Su.1.46.372ef kulatthayūṣo+anilahā śvāsapīnasanāśanaḥ //

Su.1.46.373ab tūṇīpratūṇīkāsārśogulmodāvartanāśanaḥ /

Su.1.46.373cd dāḍimāmalakairyūṣo hṛdyaḥ saṃśamano laghuḥ //

Su.1.46.374ab prāṇāgnijanano mūrcchāmedoghnaḥ pittavātajit /

Su.1.46.374cd mudgāmalakayūṣastu grāhī pittakaphe hitaḥ //

Su.1.46.375ab yavakolakulatthānāṃ yūṣaḥ kaṇṭhyo+anilāpahaḥ /

Su.1.46.375cd sarvadhānyakṛtastadvadbṛṃhaṇaḥ prāṇavardhanaḥ //

Su.1.46.376ab khaḍakāmbalikau hṛdyau tathā vātakaphe hitau /

Su.1.46.376cd balyaḥ kaphānilau hanti dāḍimāmlo+agnidīpanaḥ //

Su.1.46.377ab dadhyamlaḥ kaphakṛdbalyaḥ snigdho vātaharo guruḥ /

Su.1.46.377cd takrāmlaḥ pittakṛt prokto viṣaraktapradūṣaṇaḥ //

Su.1.46.378ab khaḍāḥ khaḍayavāgvaśca ṣā(ā.khā)ḍavāḥ pānakāni ca /

Su.1.46.378cd evamādīni cānyāni kriyante vaidyavākyataḥ //

Su.1.46.379ab asnehalavaṇaṃ sarvamakṛtaṃ kaṭukairvinā /

Su.1.46.379cd vijñeyaṃ lavaṇasnehakaṭukaiḥ saṃyutaṃ kṛtam //

Su.1.46.380ab atha gorasadhānyāmlaphalāmlairanvitaṃ ca yat /

Su.1.46.380cd yathottaraṃ laghu hitaṃ saṃskṛtāsaṃskṛtaṃ rasam //

Su.1.46.381ab dadhimastvamlasiddhastu yūṣaḥ kāmbalikaḥ smṛtaḥ /

Su.1.46.381cd tilapiṇyākavikṛtiḥ śuṣkaśākaṃ virūḍhakam //

Su.1.46.382ab siṇḍākī ca gurūṇi syuḥ kaphapittakarāṇi ca /

Su.1.46.382cd tadvacca vaṭakānyāhurvidāhīni gurūṇi ca //

Su.1.46.383ab laghavo bṛṃhaṇā vṛṣyā hṛdyā rocanadīpanāḥ /

Su.1.46.383cd tṛṣṇāmūrcchābhramacchardiśramaghnā rāgaṣāḍavāḥ //

Su.1.46.384ab rasālā bṛṃhaṇī balyā snigdhā vṛṣyā ca rocanī /

Su.1.46.384cd snehanaṃ guḍasaṃyuktaṃ hṛdyaṃ dadhyanilāpaham //

Su.1.46.385ab saktavaḥ sarpiṣā+abhyaktāḥ śītavāripariplutāḥ /

Su.1.46.385cd nātidravā nātisāndrā mantha ityupadiśyate //

Su.1.46.386ab manthaḥ sadyobalakaraḥ pipāsāśramanāśanaḥ /

Su.1.46.386cd sāmlasnehaguḍo mūtrakṛcchrodāvartanāśanaḥ //

Su.1.46.387ab śarkarekṣurasadrākṣāyuktaḥ pittavikāranut /

Su.1.46.387cd drākṣāmadhūkasaṃyuktaḥ kapharoganibarhaṇaḥ //

Su.1.46.388ab vargatrayeṇopahito maladoṣānulomanaḥ /

Su.1.46.388cd gauḍamamlamanamlaṃ vā pānakaṃ guru mūtralam //

Su.1.46.389ab tadeva khaṇḍamṛdvīkāśarkarāsahitaṃ punaḥ /

Su.1.46.389cd sāmlaṃ satīkṣṇaṃ sahimaṃ pānakaṃ syānniratyayam //

Su.1.46.390ab mārdvīkaṃ tu śramaharaṃ mūrcchādāhatṛṣāpaham /

Su.1.46.390cd parūṣakāṇāṃ kolānāṃ hṛdyaṃ viṣṭambhi pānakam //

Su.1.46.391ab dravyasaṃyogasaṃskāraṃ jñātvā mātrāṃ ca sarvataḥ /

Su.1.46.391cd pānakānāṃ yathāyogaṃ gurulāghavamādiśet //

iti kṛtānnavargaḥ /

Su.1.46.392cd vakṣyāmyataḥ paraṃ bhakṣyān rasavīryavipākataḥ //

Su.1.46.393ab bhakṣyāḥ kṣīrakṛtā balyā vṛṣyā hṛdyāḥ sugandhinaḥ /

Su.1.46.393cd adāhinaḥ puṣṭikarā dīpanāḥ pittanāśanāḥ //

Su.1.46.394ab teṣāṃ prāṇakarā hṛdyā ghṛtapūrāḥ kaphāvahāḥ /

Su.1.46.394cd vātapittaharā vṛṣyā guravo raktamāṃsalāḥ //

Su.1.46.395ab bṛṃhaṇā gauḍikā bhakṣyā guravo+anilanāśanāḥ /

Su.1.46.395cd adāhinaḥ pittaharāḥ śukralāḥ kaphavardhanāḥ //

Su.1.46.396ab madhumastakasaṃyāvāḥ pūpā ye te viśeṣataḥ /

Su.1.46.396cd guravo bṛṃhaṇāścaiva modakāstu sudurjarāḥ //

Su.1.46.397ab rocano dīpanaḥ svaryaḥ pittaghnaḥ pavanāpahaḥ /

Su.1.46.397cd gururmṛṣṭatamaścaiva saṭṭakaḥ prāṇavardhanaḥ //

Su.1.46.398ab hṛdyaḥ sugandhirmadhuraḥ snigdhaḥ kaphakaro guruḥ /

Su.1.46.398cd vātāpahastṛptikaro balyo viṣyandanaḥ smṛtaḥ //

Su.1.46.399ab bṛṃhaṇā vātapittaghnā bhakṣyā balyāstu sāmitāḥ /

Su.1.46.399cd hṛdyāḥ pathyatamāsteṣāṃ laghavaḥ phenakādayaḥ //

Su.1.46.400ab mudgādivesavārāṇāṃ pūrṇā viṣṭambhino matāḥ /

Su.1.46.400cd vesavāraiḥ sapiśitaiḥ saṃpūrṇā gurubṛṃhaṇāḥ //

Su.1.46.401ab pālalāḥ śleṣmajananāḥ śaṣkulyaḥ kaphapittalāḥ /

Su.1.46.401cd vīryoṣṇāḥ paiṣṭikā bhakṣyāḥ kaphapittaprakopaṇāḥ //

Su.1.46.402ab vidāhino nātibalā guravaśca viśeṣataḥ /

Su.1.46.402cd vaidalā laghavo bhakṣyāḥ kaṣāyāḥ sṛṣtamārutāḥ //

Su.1.46.403ab viṣṭambhinaḥ pittasamāḥ śleṣmaghnā bhinnavarcasaḥ /

Su.1.46.403cd balyā vṛṣyāstu guravo vijñeyā māṣasādhitāḥ //

Su.1.46.404ab kūrcikāvikṛtā bhakṣyā guravo nātipittalāḥ /

Su.1.46.404cd virūḍhakakṛtā bhakṣyā guravo+anilapittalāḥ //

Su.1.46.405ab vidāhotkleśajananā rūkṣā dṛṣṭipradūṣaṇāḥ /

Su.1.46.405cd hṛdyāḥ sugandhino bhakṣyā laghavo ghṛtapācitāḥ //

Su.1.46.406ab vātapittaharā balyā varṇadṛṣṭiprasādanāḥ /

Su.1.46.406cd vidāhinastailakṛtā guravaḥ kaṭupākinaḥ //

Su.1.46.407ab uṣṇā mārutadṛṣṭighnāḥ pittalāstvakpradūṣaṇāḥ /

Su.1.46.407cd phalamāṃsekṣuvikṛtitilamāṣopasaṃskṛtāḥ //

Su.1.46.408ab bhakṣyā balyāśca guravo bṛṃhaṇā hṛdayapriyāḥ /

Su.1.46.408cd kapālāṅgārapakvāstu laghavo vātakopanāḥ //

Su.1.46.409ab supakvāstanavaścaiva bhūyiṣṭhaṃ laghavo matāḥ /

Su.1.46.409cd sakilāṭādayo bhakṣyā guravaḥ kaphavardhanāḥ //

Su.1.46.410ab kulmāṣā vātalā rūkṣā guravo bhinnavarcasaḥ /

Su.1.46.410cd udāvartaharo vāṭyaḥ kāsapīnasamehanut /

Su.1.46.410ef dhānolumbāstu laghavaḥ kaphamedoviśoṣaṇāḥ //

Su.1.46.411ab śaktavo bṛṃhaṇā vṛṣyāstṛṣṇāpittakaphāpahāḥ /

Su.1.46.411cd pītāḥ sadyobalakarā bhedinaḥ pavanāpahāḥ //

Su.1.46.412ab gurvī piṇḍī kharā+atyarthaṃ laghvī saiva viparyayāt /

Su.1.46.412cd śaktūnāmāśu jīryeta mṛdutvādavalehikā //

Su.1.46.413ab lājāśchardyatisāraghnā dīpanāḥ kaphanāśanāḥ /

Su.1.46.413cd balyāḥ kaṣāyamadhurā laghavastṛṇamalāpahāḥ //

Su.1.46.414ab tṛṭchardidāhagharmārtinudastatsaktavo matāḥ /

Su.1.46.414cd raktapittaharāścaiva dāhajvaravināśanāḥ //

Su.1.46.415ab pṛthukā guravaḥ snigdhā bṛṃhaṇāḥ kaphavardhanāḥ /

Su.1.46.415cd balyāḥ sakṣīrabhāvāttu vātaghnā bhinnavarcasaḥ //

Su.1.46.416ab saṃdhānakṛtpiṣṭamāmaṃ tāṇḍulaṃ kṛmimehanut /

Su.1.46.416cd sudurjaraḥ svāduraso bṛṃhaṇastaṇḍulo navaḥ /

Su.1.46.416ef sandhānakṛnmehaharaḥ purāṇastanḍulaḥ smṛtaḥ //

Su.1.46.417ab dravyasaṃyogasaṃskāravikārān samavekṣya tu /

Su.1.46.417cd yathākāraṇamāsādya bhoktṇṇāṃ chandato+api vā /

Su.1.46.417ef anekadravyayonitvācchāstratastān vinirdiśet //

Su.1.46.418 ataḥ sarvānupānānyupadekṣyāmaḥ /

Su.1.46.418ab amlena kecidvihatā manuṣyā mādhuryayoge praṇayībhavanti /

Su.1.46.418cd tathā+amlayoge madhureṇa tṛptāsteṣāṃ yatheṣṭaṃ pravadanti pathyam //

Su.1.46.419ab śītoṣṇatoyāsavamadyayūṣaphalāmladhānyāmlapayorasānām /

Su.1.46.419cd yasyānupānaṃ tu hitaṃ bhavedyattasmai pradeyaṃ tviha mātrayā tat //

Su.1.46.420ab vyādhiṃ ca kālaṃ ca vibhāvya dhīrairdravyāṇi bhojyāni ca tāni tāni /

Su.1.46.420cd sarvānupāneṣu varaṃ vadanti medhyaṃ yadambhaḥ śucibhājanastham //

Su.1.46.421ab lokasya janmaprabhṛti praśastaṃ toyātmakāḥ sarvarasāśca dṛṣṭāḥ /

Su.1.46.421cd saṅkṣepa eṣo+abhihito+anupāneṣvataḥ paraṃ vistarato+abhidhāsye //

Su.1.46.422ab uṣṇodakānupānaṃ tu snehānāmatha śasyate /

Su.1.46.422cd ṛte bhallātakasnehāt snehāttauvarakāttathā //

Su.1.46.423ab anupānaṃ vadantyeke taile yūṣāmlakāñjikam /

Su.1.46.423cd śītodakaṃ mākṣikasya piṣṭānnasya ca sarvaśaḥ //

Su.1.46.424ab dadhipāyasamadyārtiviṣajuṣṭe tathaiva ca /

Su.1.46.424cd kecit piṣṭamayasyāhuranupānaṃ sukhodakam //

Su.1.46.425ab payo māṃsaraso vā+api śālimudgādibhojinām /

Su.1.46.425cd yuddhādhvātapasantāpaviṣamadyarujāsu ca //

Su.1.46.426ab māṣāderanupānaṃ tu dhānyāmlaṃ dadhimastu vā /

Su.1.46.426cd madyaṃ madyocitānāṃ tu sarvamāṃseṣu pūjitam //

Su.1.46.427ab amadyapānāmudakaṃ phalāmlaṃ vā praśasyate /

Su.1.46.427cd kṣīraṃ gharmādhvabhāṣyastrīklāntānāmamṛtopamam //

Su.1.46.428ab surā kṛśānāṃ sthūlānāmanupānaṃ madhūdakam /

Su.1.46.428cd nirāmayānāṃ citraṃ tu bhu(ā.bha)ktamadhye prakīrtitam //

Su.1.46.429ab snigdhoṣṇaṃ mārute pathyaṃ kaphe rūkṣoṣṇamiṣyate /

Su.1.46.429cd anupānaṃ hitaṃ cāpi pitte madhuraśītalam //

Su.1.46.430ab hitaṃ śoṇitapittibhyaḥ kṣīramikṣurasastathā /

Su.1.46.430cd arkaśeluśirīṣāṇāmāsavāstu viṣārtiṣu //

Su.1.46.431ab ataḥ paraṃ tu vargāṇāmanupānaṃ pṛṭhak pṛthak /

Su.1.46.431cd pravakṣyāmyānupūrvyeṇa sarveṣāmeva me śṛṇu //

Su.1.46.432 tatra pūrvaśasyajātīnāṃ badarāmlaṃ vaidalānāṃ dhānyāmlaṃ jaṅghālānāṃ dhanvajānāṃ ca pippalyāsavaḥ viṣkirāṇāṃ kolabadarāsavaḥ pratudānāṃ kṣīravṛkṣāsavaḥ guhāśayānāṃ kharjūranālikerāsavaḥ prasahānāmaśvagandhāsavaḥ parṇamṛgāṇāṃ kṛṣṇagandhāsavaḥ bileśayānāṃ phalasārāsavaḥ ekaśaphānāṃ triphalāsavaḥ anekaśaphānāṃ khadirāsavaḥ kūlacarāṇāṃ śṛṅgāṭakakaśerukāsavaḥ kośavāsināṃ pādināṃ ca sa eva plavānāmikṣurasāsavaḥ nādeyānāṃ matsyānāṃ mṛṇālāsavaḥ sāmudrāṇāṃ tu mātuluṅgāsavaḥ amlānāṃ phalānāṃ padmotpalakandāsavaḥ kaṣāyāṇāṃ dāḍimavetrāsavaḥ madhurāṇāṃ trikaṭukayuktaḥ khaṇḍāsavaḥ tālaphalādīnāṃ dhanyāmlaṃ kaṭukānāṃ dūrvānalavetrāsavaḥ pippalyādīnāṃ śvadaṃṣṭrāvasukāsavaḥ kūṣmāṇḍādīnāṃ dārvīkarīrāsavaḥ cuccuprabhṛtīnāṃ lodhrāsavaḥ jīvantyādīnāṃ triphalāsavaḥ kusumbhaśākasya sa eva maṇḍūkaparṇyādīnāṃ mahāpañcamūlāsavaḥ tālamastakādīnāmamlaphalāsavaḥ saindhavādīnāṃ surāsava āranālaṃ ca toyaṃ vā sarvatreti //

Su.1.46.433 bhavanti cātra /

Su.1.46.433ab sarveṣāmanupānānāṃ māhendraṃ toyamuttamam /

Su.1.46.433cd sātmyaṃ vā yasya yattoyaṃ tattasmai hitamucyate //

Su.1.46.434ab uṣṇaṃ vāte kaphe toyaṃ pitte rakte ca śītalam /

Su.1.46.434cd doṣavadguru vā bhuktamatimātramathāpi vā //

Su.1.46.435ab yathoktenānupānena sukhamannaṃ prajīryati /

Su.1.46.435cd rocanam bṛṃhaṇaṃ vṛṣyaṃ doṣasaṃghātabhedanam //

Su.1.46.436ab tarpaṇaṃ mārdavakaraṃ śramaklamaharaṃ sukham /

Su.1.46.436cd dīpanaṃ doṣaśamanaṃ pipāsācchedanaṃ param //

Su.1.46.437ab balyaṃ varṇakaraṃ samyaganupānaṃ sadocyate /

Su.1.46.437cd tadādau karśayetpītaṃ sthāpayenmadhyasevitam //

Su.1.46.438ab paścātpītaṃ bṛṃhayati tasmādvīkṣya prayojayet /

Su.1.46.438cd sthiratāṃ gatamaklinnamannamadravapāyinām //

Su.1.46.439ab bhavatyābādhajananamanupānamataḥ pibet /

Su.1.46.439cd na pibecchvāsakāsārto roge cāpyūrdhvajatruge //

Su.1.46.440ab kṣatoraskaḥ prasekī ca yasya copahataḥ svaraḥ /

Su.1.46.440cd pītvā+adhvabhāṣyādhyayanageyasvapnānna śīlayet //

Su.1.46.441ab pradūṣyāmāśayaṃ taddhi tasya kaṇṭhorasi sthitam /

Su.1.46.441cd syandāgnisādacchardyādīnāmayāñjanayedbahūn //

Su.1.46.442ab gurulāghavacinteyaṃ svabhāvaṃ nātivartate /

Su.1.46.442cd tathā saṃskāramātrānnakālāṃścāpyuttarottaram //

Su.1.46.443ab mandakarmānalārogyāḥ sukumārāḥ sukhocitāḥ /

Su.1.46.443cd jantavo ye tu teṣāṃ hi cinteyaṃ parikīrtyate //

Su.1.46.444ab balinaḥ kharabhakṣyā ye ye ca dīptāgnayo narāḥ /

Su.1.46.444cd karmanityāśca ye teṣāṃ nāvaśyaṃ parikīrtyate //

iti sarvānupānavargaḥ /

Su.1.46.445ab athāhāravidhiṃ vatsa vistareṇākhilaṃ śṛṇu /

Su.1.46.445cd āptāsthi(ā.nvi)tamasaṃkīrṇaṃ śuci kāryaṃ mahānasam //

Su.1.46.446ab tatrāptairguṇasaṃpannamannaṃ bhakṣyaṃ susaṃskṛtam /

Su.1.46.446cd śucau deśe susaṃguptaṃ samupasthāpayedbhiṣak //

Su.1.46.447ab viṣaghnairagadaiḥ spṛṣṭaṃ prokṣitaṃ vyajanodakaiḥ /

Su.1.46.447cd siddhairmantrairhataviṣaṃ siddhamannaṃ nivedayet //

Su.1.46.448ab vakṣyāmyataḥ paraṃ kṛtsnāmāhārasyopakalpanām /

Su.1.46.448cd ghṛtaṃ kārṣṇāyase deyaṃ peyā deyā tu rājate //

Su.1.46.449ab phalāni sarvabhakṣyāṃśca pradadyādvai daleṣu ca /

Su.1.46.449cd pariśuṣkapradigdhāni sauvarṇeṣu prakalpayet //

Su.1.46.450ab pradravāṇi rasāṃścaiva rājateṣūpahārayet /

Su.1.46.450cd kaṭvarāṇi khaḍāṃścaiva sarvān śaileṣu dāpayet //

Su.1.46.451ab dadyāttāmramaye pātre suśītaṃ suśṛtaṃ payaḥ /

Su.1.46.451cd pānīyaṃ pānakaṃ madyaṃ mṛnmayeṣu pradāpayet //

Su.1.46.452ab kācasphaṭikapātreṣu śītaleṣu śubheṣu ca /

Su.1.46.452cd dadyādvaidūryacitreṣu{O.pātreṣu} rāgaṣāḍavasaṭṭakān //

Su.1.46.453ab purastādvimale pātre suvistīrṇe manorame /

Su.1.46.453cd sūdaḥ sūpaudanaṃ dadyāt pradehāṃśca susaṃskṛtān //

Su.1.46.454ab phalāni sarvabhakṣyāṃśca pariśuṣkāṇi yāni ca /

Su.1.46.454cd tāni dakṣiṇapārśve tu bhuñjānasyopakalpayet //

Su.1.46.455ab pradravāṇi rasāṃścaiva pānīyaṃ pānakaṃ payaḥ /

Su.1.46.455cd khaḍān yūṣāṃśca peyāṃśca savye pārśve pradāpayet //

Su.1.46.456ab sarvān guḍavikārāṃśca rāgaṣāḍavasaṭṭakān /

Su.1.46.456cd purastāt sthāpayet prājño dvayorapi ca madhyataḥ //

Su.1.46.457ab evaṃ vijñāya matimān bhojanasyopakalpanām /

Su.1.46.457cd bhoktāraṃ vijane ramye niḥsaṃpāte śubhe śucau //

Su.1.46.458ab sugandhapuṣparacite same deśe+atha bhojayet /

Su.1.46.458cd viśiṣṭamiṣṭasaṃskāraiḥ pathyairiṣṭai rasādibhiḥ //

Su.1.46.459ab manojñaṃ śuci nātyuṣṇaṃ pratyagramaśanaṃ hitam /

Su.1.46.459cd pūrvaṃ madhuramaśnīyānmadhye+amlalavaṇau rasau //

Su.1.46.460ab paścāccheṣān rasān vaidyo bhojaneṣvavacārayet /

Su.1.46.460cd ādau phalāni bhuñjīta dāḍimādīni buddhimān //

Su.1.46.461ab tataḥ peyāṃstato bhojyān bhakṣyāṃścitrāṃstataḥ param /

Su.1.46.461cd ghanaṃ pūrvaṃ samaśnīyāt kecidāhurviparyayam //

Su.1.46.462ab ādāvante ca madhye ca bhojanasya tu śasyate /

Su.1.46.462cd niratyayaṃ doṣaharaṃ phaleṣvāmalakaṃ nṛṇām //

Su.1.46.463ab mṛṇālabisaśālūkakandekṣuprabhṛtīni ca /

Su.1.46.463cd pūrvaṃ yojyāni bhiṣajā na tu bhukte kadācana //

Su.1.46.464ab sukhamuccaiḥ samāsīnaḥ samadeho+annatatparaḥ /

Su.1.46.464cd kāle sātmyaṃ laghu snigdhaṃ kṣipramuṣṇaṃ dravottaram //

Su.1.46.465ab bubhukṣito+annamaśnīyānmātrāvadviditāgamaḥ /

Su.1.46.465cd kāle bhuktaṃ prīṇayati sātmyamannaṃ na bādhate //

Su.1.46.466ab laghu śīghraṃ vrajet pākaṃ snigdhoṣṇaṃ balavahnidam /

Su.1.46.466cd kṣipraṃ bhuktaṃ samaṃ pākaṃ yātyadoṣaṃ dravottaram //

Su.1.46.467ab sukhaṃ jīryati mātrāvaddhātusāmyaṃ karoti ca /

Su.1.46.467cd atīvāyatayāmāstu kṣapā yeṣvṛtuṣu smṛtāḥ //

Su.1.46.468ab teṣu tatpratyanīkāḍhyaṃ bhuñjīta prātareva tu /

Su.1.46.468cd yeṣu cāpi bhaveyuśca divasā bhṛśamāyatāḥ //

Su.1.46.469ab teṣu tatkālavihitamaparāhṇe praśasyate /

Su.1.46.469cd rajanyo divasāścaiva yeṣu cāpi samāḥ smṛtāḥ //

Su.1.46.470ab kṛtvā samamahorātraṃ teṣu bhuñjīta bhojanam /

Su.1.46.470cd nāprāptātītakālaṃ vā hīnādhikamathāpi vā //

Su.1.46.471ab aprāptakālaṃ bhuñjānaḥ śarīre hyalaghau naraḥ /

Su.1.46.471cd tāṃstān vyādhīnavāpnoti maraṇā vā ni(ā.vi)yacchati //

Su.1.46.472ab atītakālaṃ bhuñjāno vāyunopahate+anale /

Su.1.46.472cd kṛcchrādvipacyate bhuktaṃ dvitītaṃ ca na kāṅkṣati //

Su.1.46.473ab hīnamātramasantoṣaṃ karoti ca balakṣayam /

Su.1.46.473cd ālasyagauravāṭopasādāṃśca kurute+adhikam //

Su.1.46.474ab tasmāt susaṃskṛtaṃ yuktyā doṣairetairvivarjitam /

Su.1.46.474cd yathoktaguṇasaṃpannamupaseveta bhojanam //

Su.1.46.475ab vibhajya doṣakālādīn kālayorubhayorapi /

Su.1.46.475cd acokṣaṃ duṣṭamutsṛṣṭaṃ pāṣāṇatṛṇaloṣṭavat //

Su.1.46.476ab dviṣṭaṃ vyuṣitamasvādu pūti cānnaṃ vivarjayet /

Su.1.46.476cd cirasiddhaṃ sthiraṃ śītamannamuṣṇīkṛtaṃ punaḥ //

Su.1.46.477ab aśāntamupadagdhaṃ ca tathā svādu na lakṣyate /

Su.1.46.477cd yadyat svādutaraṃ tattadvidadhyāduttarottaram //

Su.1.46.478ab prakṣālayedadbhirāsyaṃ bhuñjānasya muhurmuhuḥ /

Su.1.46.478cd viśuddharasane tasmai rocate+annamapūrvavat //

Su.1.46.479ab svādunā tasya rasanaṃ prathamenātitarpitam /

Su.1.46.479cd na tathā svādayedanyattasmāt prakṣālyamantarā //

Su.1.46.480ab saumanasyaṃ balaṃ puṣṭimutsāhaṃ harṣaṇaṃ sukham /

Su.1.46.480cd svādu saṃjanayatyannamasvādu ca viparyayam //

Su.1.46.481ab bhuktvā+api yat prārthayate bhūyastat svādu bhojanam /

Su.1.46.481cd aśitaścodakaṃ yuktyā bhuñjānaścāntarā pibet //

Su.1.46.482ab dantāntaragataṃ cānnaṃ śodhanenāharecchanaiḥ /

Su.1.46.482cd kuryādanirhṛtaṃ taddhi mukhasyāniṣṭagandhatām //

Su.1.46.483ab jīrṇe+anne vardhate vāyurvidagdhe pittameva tu /

Su.1.46.483cd bhuktamātre kaphaścāpi tasmādbhukteritaṃ kapham //

Su.1.46.484ab dhūmenāpohya hṛdyairvā kaṣāyakaṭutiktakaiḥ /

Su.1.46.484cd pūgakaṅkolakarpūralavaṅgasumanaḥphalaiḥ //

Su.1.46.485ab phalaiḥ kaṭukaṣāyairvā mukhavaiśadyakārakaiḥ /

Su.1.46.485cd tāmbūlapatrasahitaiḥ sugandhairvā vicakṣaṇaḥ //

Su.1.46.486ab bhuktvā rājavadāsīta yāvadannaklamo gataḥ /

Su.1.46.486cd tataḥ pādaśataṃ gatvā vāmapārśvena saṃviśet //

Su.1.46.487ab śabdarūparasān gandhān sparśāṃśca manasaḥ priyān /

Su.1.46.487cd bhuktavānupaseveta tenānnaṃ sādhu tiṣṭhati //

Su.1.46.488ab śabdarūparasāḥ sparśā gandhāścāpi jugupsitāḥ /

Su.1.46.488cd aśucyannaṃ tathā bhuktamatihāsyaṃ ca vāmayet //

Su.1.46.489ab śayanaṃ cāsanaṃ cāpi necchedvā+api dravottaram /

Su.1.46.489cd nāgnyātapau na plavanaṃ na yānaṃ nāpi vāhanam //

Su.1.46.490ab na caikarasasevāyāṃ prasajyeta kadācana /

Su.1.46.490cd śākāvarānnabhūyiṣṭhamamlaṃ ca na samācaret //

Su.1.46.491ab ekaikaśaḥ samastān vā nādhya(ā.tya)śnīyādrasān sadā /

Su.1.46.491cd prāgbhukte tvavivikte+agnau dvirannaṃ na samācaret //

Su.1.46.492ab pūrvabhukte vidagdhe+anne bhuñjāno hanti pāvakam /

Su.1.46.492cd mātrāguruṃ pariharedāhāraṃ dravyataśca yaḥ //

Su.1.46.493ab piṣṭānnaṃ naiva bhuñjīta mātrayā vā bubhukṣitaḥ /

Su.1.46.493cd dviguṇaṃ ca pibettoyaṃ sukhaṃ samyak prajīryati /

Su.1.46.493ef peyalehyādyabhakṣyāṇāṃ guru vidyādyathottaram //

Su.1.46.494ab gurūṇāmardhasauhityaṃ laghūnāṃ tṛptiriṣyate /

Su.1.46.494cd dravottaro dravaścāpi na mātrāgururiṣyate //

Su.1.46.495ab dravāḍhyamapi śuṣkaṃ tu samyagevopapadyate /

Su.1.46.495cd viśuṣkamannamabhyastaṃ na pākaṃ sādhu gacchati //

Su.1.46.496ab piṇḍīkṛtamasaṃklinnaṃ vidāhamupagacchati /

Su.1.46.496cd srotasyannavahe pittaṃ paktau vā yasya tiṣṭhati //

Su.1.46.497ab vidāhi bhuktamanyadvā tasyāpyannaṃ vidahyate /

Su.1.46.497cd śuṣkaṃ viruddhaṃ viṣṭambhi vahnivyāpadamāvahet //

Su.1.46.498ab āmaṃ vidagdhaṃ viṣṭabdhaṃ kaphapittānilaistribhiḥ /

Su.1.46.498cd ajīrṇaṃ kecidicchanti caturthaṃ rasaśeṣataḥ //

Su.1.46.499ab atyambupānādviṣamāśanādvā sandhāraṇāt svapnaviparyayācca /

Su.1.46.499cd kāle+api sātmyaṃ laghu cāpi bhuktamannaṃ na pākaṃ bhajate narasya //

Su.1.46.500ab īrṣyābhayakrodhaparikṣatena lubdhena rugdainyanipīḍitena /

Su.1.46.500cd pradveṣayuktena ca sevyamānamannaṃ na samyak pariṇāmameti //

Su.1.46.501ab mādhuruyamannaṃ gatamāmasaṃjñaṃ vidagdhasaṃjñaṃ gatamamlabhāvam /

Su.1.46.501cd kiṃcidvipakvaṃ bhṛśatodaśūlaṃ viṣṭabdhamāna(ā.ba)ddhaviruddhavātam //

Su.1.46.502ab udgāraśuddhāvapi bhaktakāṅkṣā na jāyate hṛdgurutā ca yasya /

Su.1.46.502cd rasāvaśeṣeṇa tu saprasekaṃ caturthametat pravadantyajīrṇam //

Su.1.46.503ab mūrcchā pralāpo vamathuḥ prasekaḥ sadanaṃ bhramaḥ /

Su.1.46.503cd upadravā bhavantyete maraṇaṃ cāpyajīrṇataḥ //

Su.1.46.504ab tatrāme laṅghanaṃ kāryaṃ vidagdhe vamanaṃ hitam /

Su.1.46.504cd viṣṭabdhe svedanaṃ pathyaṃ rasaśeṣe śayīta ca //

Su.1.46.505ab vāmayedāśu taṃ tasmāduṣṇena lavaṇāmbunā /

Su.1.46.505cd kāryaṃ cānaśanaṃ tāvadyāvanna prakṛtiṃ bhajet //

Su.1.46.506ab laghukāyamataścainaṃ laṅghanaiḥ samupācaret /

Su.1.46.506cd yāvanna prakṛtisthaḥ syāddoṣataḥ prāṇatastathā //

Su.1.46.507ab hitāhitopasaṃyuktamannaṃ samaśanaṃ smṛtam /

Su.1.46.507cd bahu stokamakāle vā vijñeyaṃ viṣamāśanam //

Su.1.46.508ab ajīrṇe bhujyate yattu tadadhyaśanamucyate /

Su.1.46.508cd trayametannihantyāśu bahūnvyādhīnkaroti vā //

Su.1.46.509ab annaṃ vidaghdam hi narasya śīghraṃ śītāmbunā vai paripākameti /

Su.1.46.509cd taddhyasya śainyena nihanti pittamākledibhāvācca nayatyadhastāt //

Su.1.46.510ab vidahyate yasya tu bhuktamātre(ā.traṃ) dahyata hṛtkoṣṭhagalaṃ ca yasya /

Su.1.46.510cd drākṣābhayāṃ mākṣikasamprayuktāṃ līḍhvā+abhayāṃ vā sa sukhaṃ labheta //

Su.1.46.511ab bhavedajīrṇaṃ prati yasya śaṅkā snigdhasya jantorbalino+annakāle /

Su.1.46.511cd prātaḥ saśuṇṭhīmabhayāmaśaṅko bhuñjīta samprāśya hitaṃ hitārthī //

Su.1.46.512ab svalpaṃ yadā doṣavibaddhamāṃ līnaṃ na tejaḥpathamāvṛṇoti /

Su.1.46.512cd bhavatyajīrṇe+api tadā bubhukṣā sā mandabuddhiṃ viṣavannihanti //

Su.1.46.513ab ata ūrdhvaṃ pravakṣyāmi guṇānāṃ karmavistaram /

Su.1.46.513cd karmabhistvanumīyate nānādravyāśrayā guṇāḥ //

Su.1.46.514ab hlādanaḥ stambhanaḥ śīto mūrcchātṛṭsvedadāhajit /

Su.1.46.514cd uṣṇastadviparītaḥ syātpācanaśca viśeṣataḥ //

Su.1.46.515ab snehamārdavakṛtsnigdho balavarṇakarastathā /

Su.1.46.515cd rūkṣastadviparītaḥ syādviśeṣātstambhanaḥ kharaḥ //

Su.1.46.516ab picchilo jīvano balyaḥ sandhānaḥ śleṣmalo guruḥ /

Su.1.46.516cd viśado viparīto+asmāt kledācūṣaṇaropaṇaḥ //

Su.1.46.517ab dāhapākakarastīkṣṇaḥ srāvaṇo mṛduranyathā /

Su.1.46.517cd sādopalepabalakṛdgurustarpaṇabṛṃhaṇaḥ //

Su.1.46.518ab laghustadviparītaḥ syāllekhano ropaṇastathā /

Su.1.46.518cd daśādyāḥ karmataḥ proktāsteṣāṃ karmaviśeṣāṇaiḥ //

Su.1.46.519ab daśaivānyān pravakṣyāmi dravādīṃstānnibodha me /

Su.1.46.519cd dravaḥ prakledanaḥ sāndraḥ sthūlaḥ syādbandhakārakaḥ /

Su.1.46.519ef ślakṣṇaḥ picchilavajjñeyaḥ karkaśo viśado yathā //

Su.1.46.520ab sukhānubandhī sūkṣmaśca sugandho rocano mṛduḥ /

Su.1.46.520cd durgandho viparīto+asmāddhṛllāsārucikārakaḥ //

Su.1.46.521ab saro+anulomanaḥ prokto mando yātrākaraḥ smṛtaḥ /

Su.1.46.521cd vyavāyī cākhilaṃ dehaṃ vyāpya pākāya kalpate //

Su.1.46.522ab vikāsī vikasannevaṃ dhātubandhān vimokṣayet /

Su.1.46.522cd āśukārī tathā+āśutvāddhāvatyambhasi tailavat //

Su.1.46.523ab sūkṣmastu saukṣmyāt sūkṣmeṣu srotaḥsvanusaraḥ smṛtaḥ /

Su.1.46.523cd guṇā viṃśatirityevaṃ yathāvatparikīrtitāḥ //

Su.1.46.524ab saṃpravakṣyāmyataścordhvamāhāragatiniścayam /

Su.1.46.524cd pañcabhūtātmake dehe hyāhāraḥ pāñcabhautikaḥ /

Su.1.46.524ef vipakvaḥ pañcadhā samyagguṇān svānabhivardhayet //

Su.1.46.525ab avidagdhaḥ kaphaṃ pittaṃ vidagdhaḥ pavanaṃ punaḥ /

Su.1.46.525cd samyagvipakvo niḥsāra āhāraḥ paribṛṃhayet //

Su.1.46.526ab viṇmūtramāhāramalaḥ sāraḥ prāgīrito rasaḥ /

Su.1.46.526cd sa tu vyānena vikṣiptaḥ sarvān dhātūn pratarpayet //

Su.1.46.527ab kaphaḥ pittaṃ malaḥ kheṣu svedaḥ syānnakharoma ca /

Su.1.46.527cd netraviṭ tvakṣu ca sneho dhātūnāṃ kramaśo malāḥ //

Su.1.46.528ab divā vibuddhe hṛdaye jāgrataḥ puṇḍarīkavat /

Su.1.46.528cd annamaklinnadhātutvādajīrṇe+api hitaṃ niśi //

Su.1.46.529ab hṛdi sammīlite rātrau prasuptasya viśeṣataḥ /

Su.1.46.529cd klinnavisrastadhātutvādajīrṇe na hitaṃ divā //

Su.1.46.530ab imaṃ vidhiṃ yo+anumataṃ mahāmunernṛparṣimukhyasya paṭheddhi yatnataḥ /

Su.1.46.530cd sa bhūmipālāya vidhātumauṣadhaṃ mahātmanāṃ cārhati sūrisattamaḥ //

iti bhagavatā śrīdhanvantariṇopadiṣṭāyāṃ tacchiṣyeṇa maharṣiṇā suśrutena viracitāyāṃ suśrutasaṃhitāyāṃ sūtrasthāne ṣaṭcatvāriṃśattamo+adhyāyaḥ /