tṛtīyo+adhyāyaḥ/

Su.2.3.1 athāto+aśmarīṇāṁ nidānaṁ vyākhyāsyāmaḥ//

Su.2.3.2 yathovāca bhagavān dhanvantariḥ//

Su.2.3.3 catasro+aśmaryo bhavanti; śleṣmādhiṣṭhānāḥ; tadyathā śleṣmaṇā, vātena, pittena, śukreṇa cet//

Su.2.3.4 tatrāsaṁśodhanaśīlasyāpathyakāriṇaḥ prakupitaḥ śleṣmā mūtrasaṁpṛkto+anupraviśya bastimaśmarīṁ janayati//

Su.2.3.5 tāsāṁ pūrvarūpāṇi jvaro vastipīḍārocakau mūtrakṛcchraṁ bastiśiromuṣkaśephasāṁ vedanā kṛcchrāvasādo bastagandhitvaṁ mūtrasyeti//

Su.2.3.6 yathāsvavedanāvarṇaṁ duṣṭaṁ sāndramathāvilam/ pūrvarūpe+aśmanaḥ kṛcchrānmūtraṁ sṛjati mānavaḥ//

Su.2.3.7 atha jātāsu nābhibastisevanīmehaneṣvanyatamasmin mehato vedanā mūtradhārāsaṅgaḥ sarudhiramūtratā mūtravikiraṇaṁ gomedakaprakāśamatyāvilaṁ sasikataṁ visṛjati; dhāvanalaṅghanaplavanapṛṣṭhayānoṣṇādhvagamanaiścāsya vedanā bhavanti//

Su.2.3.8 tatra śleṣmāśmarī śleṣmalamannamabhyavaharato+atyarthamupalipyādhaḥ parivṛddhiṁ parivṛddhiṁ prāpya bastimukhamadhiṣṭhāya sroto niruṇaddhi, tasya mūtrapratighātāddālyate bhidyate nistudyata iva ca bastirguruḥ śītaśca bhavati; aśmarī cātra śvetā snigdhā mahatī kukkuṭāṇḍapratīkāśā madhūkapuṣpavarṇā vā bhavati, tāṁ ślaiṣmikīmiti vidyāt//

Su.2.3.9 pittayutastu śleṣmā saṁghātamupagamya yathoktāṁ parivṛddhiṁ prāpya bastimukhamadhiṣṭhāya sroto niruṇaddhi, tasya mūtrapratīghātādūṣyate cūṣyate dahyate pacyata iva bastiruṣṇavātaśca bhavati; aśmarī cātra saraktā pītāvabhāsā kṛṣṇā bhallātakāsthipratimā madhuvarṇā vā bhavati, tāṁ paittikīmiti vidyāt//

Su.2.3.10 vātayutastu śleṣmā saṁghātamupagamya yathoktāṁ parivṛddhiṁ prāpya bastimukhamadhiṣṭhāya sroto niruṇaddhi, tasya mūtrapratīghātāttīvrā vedanā bhavati, tadā+atyarthaṁ pīḍyamāno dantān khādati, nābhiṁ pīḍayati, meḍhraṁ pramṛdgāti, pāyuṁ spṛśati, viśardhate, vidahati, vātamūtrapurīṣāṇi kṛcchreṇa cāsya mehato niḥsaranti; aśmarī cātra śyāvā paruṣā viṣamā kharā kadambapuṣpavatkaṇṭakācitā bhavati, tāṁ vātikīmiti vidyāt//

Su.2.3.11 prāyeṇaitāstisro+aśmaryo divāsvapnasamaśanādhyaśanaśītasnigdhagurumadhurāhārapriyatvādviśeṣeṇa bālānāṁ bhavanti; teṣāmevālpabastikāyatvādanupacitamāṁsatvācca basteḥ sukhagrahaṇāharaṇā bhavanti/ mahatāṁ tu śukrāśmarī śukranimittā bhavati//

Su.2.3.12 maithunavighātādatimaithunādvā śukraṁ calitamanirgacchadvimārgagamanādanilo+abhitaḥ saṁgṛhya meḍhravṛṣaṇayorantare saṁharati, saṁhṛtya copaśoṣayati; sā mūtramārgamāvṛṇoti, mūtrakṛcchraṁ bastivedanāṁ vṛṣaṇayośca śvayathumāpādayati, pīḍitamātre ca tasminneva praveśe pravilayamāpadyate; tāṁ śukrāśmarīmiti vidyāt//

Su.2.3.13 bhavanti cātra --- śarkarā sikatā meho bhasmākhyo+aśmarivaikṛtam/ aśmaryā śarkarā jñeyā tulyavyañjanavedanā//

Su.2.3.14 pavane+anuguṇe sā tu niretyalpā viśeṣataḥ/ sā bhinnamūrtirvātena śarkaretyabhidhīyate//

Su.2.3.15 hṛtpīḍā sakthisadanaṁ kukṣiśūlaṁ ca vepathuḥ/ tṛṣṇordhvago+anilaḥ kārṣṇyaṁ daurbalyaṁ pāṇḍugātratā//

Su.2.3.16 arocakrāvipākau tu śarkarārte bhavanti ca/ mūtramārgapravṛttā sā saktā kuryādupadravān//

Su.2.3.17 daurbalyaṁ sadanaṁ kārśyaṁ kukṣiśūlamarocakam/ pāṇḍutvamuṣṇavātaṁ ca tṛṣṇāṁ hṛtpīḍanaṁ vamim//

Su.2.3.18 nābhipṛṣṭhakaṭūmuṣkagudavaṅkṣaṇaśephasām/ ekavārastanutvakko madhye bastiradhomukhaḥ//

Su.2.3.19 bastirbastiśiraśaiva pauruṣaṁ vṛṣaṇau gudaḥ/ ekasaṁbandhino hyete gudāsthivivarāśritāḥ//

Su.2.3.20 alābvā iva rūpeṇa sirāsnāyuparigrahaḥ/ mūtrāśayo malādhāraḥ prāṇāyatanamuttamam//

Su.2.3.21 pakvāśayagatāstatra nāḍyo mūtravahāstu yāḥ/ tarpayanti sadā mūtraṁ saritaḥ sāgaraṁ yathā//

Su.2.3.22 sūkṣmatvānnopalabhyante mukhānyāsāṁ sahasraśaḥ/ nāḍībhirupanītasya mūtrasyāmāśayāntarāt//

Su.2.3.23 jāgrataḥ svapataścaiva sa niḥsyandena pūryate/ āmukhātsalile nyastaḥ pārśvebhyaḥ pūryate navaḥ//

Su.2.3.24 ghaṭo yathā tathā viddhi bastirmūtreṇa pūryate/ evameva praveśena vātaḥ pittaṁ kapho+api vā//

Su.2.3.25 mūtrayuktamupasnehāt praviśya kurute+aśmarīm/ apsu svacchā(sthā)svapi yathā niṣiktāsu nave ghaṭe//

Su.2.3.26 kālāntareṇa paṅkaḥ syādaśmarīsaṁbhavastathā/ saṁhantyāpo yathā divyā māruto+agniśca vaidyutaḥ//

Su.2.3.27 tadvadvalāsaṁ bastisthamūṣmā saṁhanti sānilaḥ/ mārute praguṇe bastau mūtraṁ samyak pravartate/ vikārā vividhāścāpi pratilome bhavanti hi//

Su.2.3.28 mūtrāghātāḥ pramehāśca śukradoṣāstathaiva ca/ mūtradoṣāśca ye kecidvastāveva bhavanti hi//

iti suśrutasaṁhitāyāṁ nidānasthāne+aśmarīnidānaṁ nāma tṛtīyo+adhyāyaḥ//