pañcamo+adhyāyaḥ/

Su.2.5.1 athātaḥ kuṣṭhanidānaṁ vyākhyāsyāmaḥ//

Su.2.5.2 yathovāca bhagavān dhanvantariḥ//

Su.2.5.3 mithyāhārācārasya viśeṣādguruviruddhāsātmyājīrṇāhitāśinaḥ snehapītasya vāntasya vā vyāyāmagrāmyadharmasevino grāmyānūpaudakamāṁsāni vā payasā+abhīkṣṇamaśnato yo vā majjatyapsūṣmābhitaptaḥ sahasāchardiṁ vā pratihanti, tasya pittaśleṣmāṇau prakupitau parigṛhyānilaḥ pravṛddhastiryaggāḥ sirāḥ sarprapadya samuddhūya bāhyaṁ mārgaṁ prati samantādvikṣipati, yatra yatra ca doṣo vikṣipto niścarati tatra tatra maṇḍalāni prādurbhavanti, evaṁ samutpannastvaci doṣastatra tatra ca parivṛddhiṁ prāpyāpratikriyamāṇo+abhyantaraṁ pratipadyate dhātūnabhidūṣayan//

Su.2.5.4 tasya pūrvarūpāṇi tvakpāruṣyamakasmādromaharṣaḥ kaṇḍūḥ svedabāhulyamasvedanaṁ vā+aṅgapradeśānāṁ svāpaḥ kṣatavisarpaṇamasṛjaḥ kṛṣṇatā ceti//

Su.2.5.5 tatra sapta mahākuṣṭhāni, ekādaśa kṣudrakuṣṭhāni, evamaṣṭādaśa kuṣṭhāni bhavanti/ tatra mahākuṣṭhānyaruṇodumbararṣya(rkṣa)jihvakapālakākaṇaka@puṇḍarīkadadrukuṣṭhānīti/ kṣudrakuṣṭhānyapi sthūlāruṣkaṁ mahākuṣṭhamekakuṣṭhaṁ carmadalaṁ visarpaḥ parisarpaḥ sidhmaṁ vicarcikā kiṭibhaṁ(maṁ) pāmā cakasā ceti//

Su.2.5.6 sarvāṇi kuṣṭhāni savātāni sapittāni saśleṣmāṇi sakrimīṇi ca bhavanti, utsannatastu doṣagrahaṇamabhibhavāt//

Su.2.5.7 tatra vātenāruṇaṁ, pittenodumbararṣya(rkṣa)jihvakapālakākaṇakāni, sleṣmaṇā puṇḍarīkaṁ dadrukuṣṭhaṁ ceti/ teṣāṁ mahattvaṁ kriyāgurutvamuttarottaraṁ dhātvanupraveśādasādhyatvaṁ ceti//

Su.2.5.8 tatra, vātenāruṇābhāni tanūni visarpīṇi todabhedasvāpayuktānyaruṇāni/ pittena pakvodumbaraphalākṛtivarṇānyaudumbarāṇi, ṛṣya(kṣa)jihvāprakāśāni kharāṇi ṛṣya(kṣa)jihvāni, kṛṣṇakapālikāprakāśāni kapālakuṣṭhāni, kākaṇantikāphalasadṛśānyatīva raktakṛṣṇāni kākaṇakāni; teṣāṁ caturṇāmapyoṣacoṣaparidāhadhūmāyanāni kṣiprotthānaprapākabheditvāni krimijanma ca sāmānyāni liṅgāni/ śleṣmaṇā puṇḍarīkapatraprakāśāni pauṇḍarīkāṇi, atasīpuṣpavarṇāni tāmrāṇi vā visarpīṇi piḍakāvanti ca dadrukuṣṭhāni; tayordvayorapyutsannatā parimaṇḍalatā kaṇḍūścirotthānatvaṁ ceti sāmānyāni rūpāṇi//

Su.2.5.9 kṣudrakuṣṭhānyata ūrdhvaṁ vakṣyāmaḥ --- sthūlāni sandhiṣvatidāruṇāni sthūlāruṣi syuḥ kaṭhinānyarūṁṣi/ tvakkocabhedasvapanāṅgasādāḥ kuṣṭhe mahatpūrvayute bhavanti//

Su.2.5.10 kṛṣṇāruṇaṁ yena bhaveccharīraṁ tadekakuṣṭhaṁ pravadanti kuṣṭham/ syuryena kaṇḍūvyathanauṣacoṣāstaleṣu taccarmadalaṁ vadanti//

Su.2.5.11 visarpavat sarpati sarvato yastvagraktamāṁsānyabhibhūya śīghram/ mūrcchāvidāhāratitodapākām kṛtvā visarpaḥ sa bhavedvikāraḥ//

Su.2.5.12 śanaiḥ śarīre piḍakāḥ sravantyaḥ sarpanti yāstaṁ parisarpamāhuḥ/ kaṇḍvanvitaṁ śvetamapāyi sidhma vidyāttanu prāyaśa ūrdhvakāye//

Su.2.5.13 rājyo+atikaṇḍvartirujaḥ sarūkṣā bhavanti gātreṣu vicarcikāyām/ kaṇḍūmatī dāharujopapannā vipādikā pādagateyameva//

Su.2.5.14 yat srāvi vṛttaṁ ghanamugrakaṇḍu tat snigdhakṛṣṇaṁ kiṭibhaṁ(maṁ) vadanti/ sāsrāvakaṇḍūparidāhakābhiḥ pāmā+aṇukābhiḥ piḍakābhirūhyā//

Su.2.5.15 sphoṭaiḥ sadāhairati saiva kacchūḥ sphikpāṇipādaprabhavairnirūpyā/ kaṇḍvanvitā yā piḍakā śarīre saṁsrāvahīnā rakasocyate sā//

Su.2.5.16 aruḥ sasidhmaṁ rakasā mahacca yaccaikakuṣṭhaṁ kaphajānyamūni/ vāyoḥ prakopāt parisarpamekaṁ śeṣāṇi pittaprabhavāṇi vidyāt//

Su.2.5.17 kilāsamapi kuṣṭhavikalpa eva; tattrividhaṁ vātena, pittena, śleṣmaṇā ceti/ kuṣṭhakilāsayorantaraṁ tvaggatameva kilāsamaparisrāvi ca/ tadvātena maṇḍalamaruṇaṁ paruṣaṁ paridhvaṁsi ca, pittena padmapatrapratīkāśaṁ saparidāhaṁ ca, śleṣmaṇā śvetaṁ snigdhaṁ bahalaṁ kaṇḍūmacca/ teṣu saṁbaddhamaṇḍalamantejātaṁ raktaroma cāsādhyamagnidagdhaṁ ca//

Su.2.5.18 kuṣṭheṣu tu tvaksaṁkocasvāpasvedaśophabhedakauṇyasvaropaghātā vātena, pākāvadaraṇāṅgulipatanakarṇanāsābhaṅgākṣirāgasattvotpattayaḥ pittena, kaṇḍūvarṇabhedaśophāsrāvagauravāṇi śleṣmaṇā//

Su.2.5.19 tatrādibalapravṛttaṁ pauṇḍarīkaṁ kākaṇaṁ cāsādhyam//

Su.2.5.20 bhavanti cātra --- yathā banaspatirjātaḥ prāpya kālaprakarṣaṇam/ antarbhūmiṁ vigāheta mūlairvṛṣṭivivardhitaiḥ//

Su.2.5.21 evaṁ kuṣṭhaṁ samutpannaṁ tvaci kālaprakarṣataḥ/ krameṇa dhātūn vyāpnoti narasyāpratikāriṇaḥ//

Su.2.5.22 sparśahāniḥ svedanatvamīṣatkaṇḍūśca jāyate/ vaivarṇyaṁ rūkṣabhāvaśca kuṣṭhe tvaci samāśrite//

Su.2.5.23 tvaksvāpo romaharṣaśca svedasyābhipravartanam/ kaṇḍūrvipūyakaścaiva kuṣṭhe śoṇitasaṁśrite//

Su.2.5.24 bāhulyaṁ vaktraśoṣaśca kārkaśyaṁ piḍakodgamaḥ/ todaḥ sphoṭaḥ sthiratvaṁ ca kuṣṭhe māṁsasamāśrite//

Su.2.5.25 daurgandhyamupadehaśca pūyo+atha krimayastathā/ gātrāṇāṁ bhedanaṁ cāpi kuṣṭhe medaḥsamāśrite//

Su.2.5.26 nāsābhaṅgo+akṣirāgaśca kṣate ca krimisaṁbhavaḥ/ bhavet svaropaghātaśca hyasthimajjasamāśrite//

Su.2.5.27 kauṇyaṁ gatikṣayo+aṅgānāṁ saṁbhedaḥ kṣatasarpaṇam/ śukrasthānagate liṅgaṁ prāguktāni tathaiva ca//

Su.2.5.28 strīpuṁsayoḥ kuṣṭhadoṣādduṣṭaśoṇitaśukrayoḥ/ yadapatyaṁ tayorjātaṁ jñeyaṁ tadapi kuṣṭhitam//

Su.2.5.29 kuṣṭhamātmavataḥ sādhyaṁ tvagraktapiśitāśritam/ medogataṁ bhavedyāpyamasādhyamata uttaram//

Su.2.5.30 brahmastrīsajjanavadhaparasvaharaṇādibhiḥ/ karmabhiḥ pāparogasya prāhuḥ kuṣṭhasya saṁbhavam//

Su.2.5.31 mriyate yadi kuṣṭhena punarjāte+api gacchati/ gātaḥ kaṣṭarato rogo yathā kuṣṭhaṁ prakīrtitam//

Su.2.5.32 āhārācārayoḥ proktāmāsthāya mahatīṁ kriyām/ auṣadhīnāṁ viśiṣṭānāṁ tapasaśca niṣevaṇāt/ yastena mucyate jantuḥ sa puṇyāṁ gatimāpnuyāt//

Su.2.5.33 prasaṅgādgātrasaṁsparśānniśvāsāt sahabhojanāt/ sahaśayyāsanāccāpi vastramālyānulepanāt//

Su.2.5.34 kuṣṭhaṁ jvaraśca śoṣaśca netrābhiṣyanda eva ca/ aupasargikarogāśca saṁkrāmanti narānnaram//

iti suśrutasaṁhitāyāṁ nidānasthāne kuṣṭhanidānaṁ nāma pañcamo+adhyāyaḥ //5//