ṣaṣṭho+adhyāyaḥ/

Su.2.6.1 athātaḥ pramehanidānaṁ vyākhyāsyāmaḥ//

Su.2.6.2 yathovāca bhagavān dhanvantariḥ//

Su.2.6.3 divāsvapnāvyāyāmālasyaprasaktaṁ śītasnigdhamadhuramedyadravānnapānasevinaṁ puruṣaṁ jānīyāt pramehī bhaviṣyatīti//

Su.2.6.4 tasya caivaṁpravṛttasyāparipakvā eva vātapittaśleṣmāṇo yadā medasā sahaikatvamupetya mūtravāhisrotāṁsyanusṛtyādho gatvā bastermukhamāśritya nirbhidyante tadā pramehāñjanayanti//

Su.2.6.5 teṣāṁ tu pūrvarūpāṇi hastapādataladāhaḥ snigdhapicchilagurutā gātrāṇāṁ madhuraśuklamūtratā tandrā sādaḥ pipāsā durgandhaśca śvāsastālugalajihvādanteṣu malotpattirjaṭilībhāvaḥ keśānāṁ vṛddhiśca nakhānām//

Su.2.6.6 tatrāvilaprabhūtamūtralakṣaṇāḥ sarva eva pramehā bhavanti//

Su.2.6.7 sarva eva sarvadoṣasamutthāḥ saha piḍakābhiḥ//

Su.2.6.8 tatra, kaphādudakekṣuvālikāsurāsikatāśanairlavaṇapiṣṭasāndraśukraphenamehā daśa sādhyāḥ, doṣadūṣyāṇāṁ samakriyatvāt; pittānnīlaharidrāmlakṣāramañjiṣṭhāśoṇitamehāḥ ṣaḍ yāpyāḥ, doṣadūṣyāṇāṁ viṣamakriyatvāt; vātāt sarpirvasākṣaudrahastimehāścatvāro+asādhyatamāḥ, mahātyayikatvāt//

Su.2.6.9 tatra vātapittamedobhiranvitaḥ śleṣmā śleṣmapramehāñjanayati, vātakaphaśoṇitamedobhiranvitaṁ pittaṁ pittapramehān, kaphapittavasāmajjamedobhiranvito vāyurvātapramehān//

Su.2.6.10 tatra, śvetamavedanamudakasadṛśamudakamehī mehati; ikṣurasatulyamikṣuvālikāmehī; surātulyaṁ surāmehī; sarujaṁ sikatānuviddhaṁ sikatāmehī; śanaiḥ sakaphaṁ mṛtsnaṁ śanairmehī; viśadaṁ lavaṇatulyaṁ lavaṇamehī; hṛṣṭaromā piṣṭarasatulyaṁ piṣṭamehī; āvilaṁ sāndraṁ sāndramehī; śukratulyaṁ śukramehī; stokaṁ stokaṁ saphenamacchaṁ phenamehī mehati//

Su.2.6.11 ata ūrdhvaṁ pittanimittān vakṣyāmaḥ saphenamacchaṁ nīlaṁ nīlamehī mehati; sadāhaṁ haridrābhaṁ haridrāmehī; amlarasagandhamamlamehī; srutakṣārapratimaṁ kṣāramehī; mañjiṣṭhodakaprakāśaṁ mañjiṣṭhāmehī; śoṇitaprakāśaṁ śoṇitamehī mehati//

Su.2.6.12 ata ūrdhvaṁ vātanimittān vakṣyāmaḥ sarpiḥprakāśaṁ sarpirmehī mehati; vasāprakāśaṁ vasāmehī; kṣaudrarasavarṇaṁ kṣaudramehī; mattamātaṅgavadanuprabandhaṁ hastimehī mehati//

Su.2.6.13 makṣikopasarpaṇamālasyaṁ māṁsopacayaḥ pratiśyāyaḥ śaithilyārocakāvipākāḥ kaphaprasekacchardinidrākāsaśvāsāśceti śleṣmajānāmupadravāḥ; vṛṣaṇayoravadaraṇaṁ bastibhedo meḍhratodo hṛdi śūlamamlīkājvarātīsārārocakā vamathuḥ paridhūpanaṁ dāho mūrcchā pipāsā nidrānāśaḥ pāṇḍurogaḥ pītaviṇmūtranetratvaṁ ceti paittikānāṁ; hṛdgraho laulyamanidrā stambhaḥ kampaḥ śūlaṁ baddhapurīṣatvaṁ ceti vātajānām/ evamete viṁśati pramehāḥ sopadravā vyākhyātāḥ//

Su.2.6.14 tatra vasāmedobhyāmabhipannaśarīrasya tribhirdoṣaiścānugatadhātoḥ pramehiṇo daśa piḍakā jāyante/ tadyathā śarāvikā, sarṣapikā, kacchapikā, jālinī, vinatā, putriṇī, masūrikā, alajī, vidārikā, vidradhikā ceti//

Su.2.6.15 śarāvamātrā tadrūpā nimnamadhyā śarāvikā/ gaurasarṣapasaṁsthānā tatpramāṇā ca sārṣapī//

Su.2.6.16 sadāhā kūrmasaṁsthānā jñeyā kacchapikā budhaiḥ/ jālinī tīvradāhā tu māṁsajālasamāvṛtā//

Su.2.6.17 mahatī piḍakā nīlā piḍakā vinatā smṛtā/ mahatyalpācitā jñeyā piḍakā sā tu putriṇī//

Su.2.6.18 masūrasamasaṁsthānā jñeyā sā tu masūrikā/ raktā sitā sphoṭavatī dāruṇā tvalajī bhavet//

Su.2.6.19 vidārīkandavadvṛttā kaṭhinā ca vidārikā/ vidradherlakṣaṇairyuktā jñeyā vidradhikā budhaiḥ//

Su.2.6.20 gude hṛdi śirasyaṁse pṛṣṭhe marmaṇi cotthitāḥ/ sopadravā durbalāgreḥ piḍakāḥ parivarjayet//

Su.2.6.21 kṛtsnaṁ śarīraṁ niṣpīḍya medomajjavasāyutaḥ/ adhaḥ prakramate vayustenāsādhyāstu vātajāḥ//

Su.2.6.22 pramehapūrvarūpāṇāmākṛtiryatra dṛśyate/ kiṁciccāpyadhikaṁ mūtraṁ taṁ pramehiṇamādiśet//

Su.2.6.23 kṛtsnānyardhāni vā yasmin pūrvarūpāṇi mānave/ pravṛttamūtramatyarthaṁ taṁ pramehiṇamādiśet//

Su.2.6.24 piḍakāpiḍitaṁ gāḍhamupasṛṣṭamupadravaiḥ/ madhumehinamācaṣṭe sa cāsādhyaḥ prakīrtitaḥ//

Su.2.6.25 sa cāpi gamanāt sthānaṁ sthānadāsanamicchati/ āsanādvṛṇute śayyāṁ śayanāt svapnamicchati//

Su.2.6.26 yathā hi varṇānāṁ pañcānāmutkarṣāpakarṣakṛtena saṁyogaviśeṣeṇa śabalababhrukapilakapotamecakādīnāṁ varṇānāmanekeṣāmutpattirbhavati, evameva doṣadhātumalāhāraviśeṣeṇotkarṣāpakarṣakṛtena saṁyogaviśeṣeṇa pramehāṇāṁ nānākaraṇaṁ bhavati//

Su.2.6.27 bhavati cātra sarva eva pramehāstu kālenāpratikurvataḥ/ madhumehatvamāyānti tadā+asādhyā bhavanti hi//

iti suśrutasaṁhitāyāṁ nidānasthāne pramehanidānaṁ nāma ṣaṣṭho+adhyāyaḥ //6//