saptamo+adhyāyaḥ/

Su.2.7.1 athāta udarāṇāṁ nidānaṁ vyākhyāsyāmaḥ//

Su.2.7.2 yathovāca bhagavān dhanvantariḥ//

Su.2.7.3 dhanvantarirdharmabhṛtāṁ variṣṭho rājarṣirindrapratimo+abhavadyaḥ/ brahmarṣiputraṁ vinayopapannaṁ śiṣyaṁ śubhaṁ suśrutamanvaśāt saḥ//

Su.2.7.4 pṛthak samastairapi ceha doṣaiḥ plīhodaraṁ baddhagudaṁ tathaiva/ āgantukaṁ saptamamaṣṭamaṁ ca dakodaraṁ ceti vadanti tāni//

Su.2.7.5 sudurbalāgnerahitāśanasya saṁśuṣkapūtyannaniṣevaṇādvā/ snehādimithyācaraṇācca jantorvṛddhiṁ gatāḥ koṣṭhamabhiprapannāḥ//

Su.2.7.6 gulmākṛtivyañjitalakṣaṇāni kurvanti ghorāṇyudarāṇi doṣāḥ/ koṣṭhādupasnehavadannasāro niḥsṛtya duṣṭo+anilaveganunnaḥ//

Su.2.7.7 tvacaḥ samunnamya śanaiḥ samantādvivardhamāno jaṭharaṁ karoti/ tatpūrvarūpaṁ balavarṇakāṅkṣāvalīvināśo jaṭhare hi rājyaḥ//

Su.2.7.8 jīrṇāparijñānavidāhavatyo bastau rujaḥ pādagataśca śophaḥ/ saṁgṛhya pārśvodarapṛṣṭhanābhīryadvardhate kṛṣṇasirāvanaddham//

Su.2.7.9 saśūlamānāhavadugraśabdaṁ satodabhedaṁ pavanātmakaṁ tat/ yaccoṣatṛṣṇājvaradāhayuktaṁ pītaṁ sirā bhānti ca yatra pītāḥ//

Su.2.7.10 pītākṣiviṇmūtranakhānanasya pittodaraṁ tattvacirābhivṛddhi/ yacchītalaṁ śuklasirāvanaddhaṁ guru sthiraṁ śuklanakhānanasya//

Su.2.7.11 snigdhaṁ mahacchophayutaṁ sasādaṁ kaphodaraṁ tattu cirābhivṛddhi/ striyo+annapānaṁ nakharomamūtraviḍārtavairyuktamasādhuvṛttāḥ//

Su.2.7.12 yasmai prayacchantyarayo garāṁśca duṣṭāmbudūṣīviṣasevanādvā/ tenāśu raktaṁ kupitāśca doṣāḥ kurvanti ghoraṁ jaṭharaṁ triliṅgam//

Su.2.7.13 viśeṣataḥ kupyati dahyate ca sa cāturo mūrcchati saṁprasaktaṁ pāṇḍuḥ kṛśaḥ śuṣyati tṛṣṇayā ca//

Su.2.7.14 prakīrtitaṁ dūṣyudaraṁ tu ghoraṁ plīhodaraṁ kīrtayato nibodha/ vidāhyabhiṣyandiratasya jantoḥ praduṣṭamatyarthamasṛk kaphaśca//

Su.2.7.15 plīhābhivṛddhiṁ satataṁ karoti plīhodaraṁ tat pravadanti tajjñāḥ/ vāme ca pārśve parivṛddhimeti viśeṣataḥ sīdati cāturo+atra//

Su.2.7.16 mandajvarāgniḥ kaphapittaliṅgairupadrutaḥ kṣīṇabalo+atipāṇḍuḥ/ savyetarasmin yakṛti praduṣṭe jñeyaṁ yakṛddālyudaraṁ tadeva//

Su.2.7.17 yasyāntramannairupalepibhirvā bālāśmabhirvā sahitaiḥ pṛthagvā/ saṁcīyate tatra malaḥ sadoṣaḥ krameṇa nāḍyāmiva saṁkaro hi//

Su.2.7.18 nirudhyate cāsya gude purīṣaṁ nireti kṛcchrādapi cālpamalpam/ hṛnnābhimadhye parivṛddhimeti ta(ya)ccodaraṁ viṭsamagandhikaṁ ca//

Su.2.7.19 pracchardayan baddhagudī vibhāvyaḥ tataḥ parisrāvyudaraṁ nibodha/ śalyaṁ yadannopahitaṁ tadantraṁ bhinatti yasyāgatamanyathā vā//

Su.2.7.20 tasmāt sruto+antrāt salilaprakāśaḥ srāvaḥ sravedvai gudatastu bhūyaḥ/nābheradhaścodarameti vṛddhiṁ nistudyate+atīva vidahyate ca//

Su.2.7.21 etat parisrāvyudaraṁ pradiṣṭaṁ dakodaraṁ kīrtayato nibodha/ yaḥ snehapīto+apyanuvāsito vā vānto virikto+apyathavā nirūḍhaḥ//

Su.2.7.22 pibejjalaṁ śītalamāśu tasya srotāṁsi duṣyanti hi tadvahāni/ snehopalipteṣvathavā+api teṣu dakodaraṁ pūrvavadabhyupaiti//

Su.2.7.23 snigdhaṁ mahat saṁparivṛttanābhi bhṛśonnataṁ pūrṇamivāmbunā ca/ yathā dṛtiḥ kṣubhyati kampate ca śabdāyate cāpi dakodaraṁ tat//

Su.2.7.24 ādhmānaṁ gamane+aśaktirdaurbalyaṁ durbalāgnitā/ śophaḥ sadanamaṅgānāṁ saṅgo vātapurīṣayoḥ/ dāhastṛṣṇā ca sarveṣu jaṭhareṣu bhavanti hi//

Su.2.7.25 ante salilabhāvaṁ hi bhajante jaṭharāṇi tu/ sarvāṇyeva parīpākāttadā tāni vivarjayet//

iti suśrutasaṁhitāyāṁ nidānasthāne udaranidānaṁ nāma saptamo+adhyāyaḥ //7//