aṣṭamo+adhyāyaḥ/

Su.2.8.1 athāto mūḍhagarbhanidānaṁ vyākhyāsyāmaḥ//

Su.2.8.2 yathovāca bhagavān dhanvantariḥ//

Su.2.8.3 grāmyadharmayānavāhanādhvagamanapraskhalanaprapatanaprapīḍānadhāvanābhighātaviṣamaśayanāsanopavāsavegābhighātātirūkṣakaṭutiktabhojanaśokātikṣārasevanātisāravamanavirecanapreṅkholanājīrṇagarbhaśātanaprabhṛtibhirviśeṣairbandhānānmucyate garbhaḥ, phalamiva vṛntabandhanādabhighātaviśeṣaiḥ; sa vimuktabandhano garbhāśayamatikramya yakṛtplīhāntravivarairavasraṁsamānaḥ koṣṭhasaṁkṣobhamāpādayati, tasyā jaṭharasaṁkṣomādvāyurapāno mūḍhaḥ pārśvabastiśīrṣodarayoniśūlānāhamūtrasaṅgānāmanyatamamāpādya garbhaṁ cyāvayati taruṇaṁ śoṇitasrāveṇa; tameva kadācidvivṛddhamasamyagāgatamapatyapathamanuprāptamanirasyamānaṁ viguṇāpānasaṁmohitaṁ garbhaṁ mūḍhagarbhamityācakṣate//

Su.2.8.4 tataḥ kīlaḥ pratikhuro bījakaḥ parigha iti/ tatra ūrdhvabāhuśiraḥpādo yo yonimukhaṁ niruṇaddhi kīla iva sa kīlaḥ; niḥsṛtahastapādaśirāḥ kāyasaṅgī pratikhuraḥ; yo nirgacchatyekaśirobhujaḥ sa bījakaḥ; yastu parigha iva yonimukhamāvṛtya tiṣṭhati sa parighaḥ; iti caturvidho bhavatītyeke bhāṣante/ tattu na samyak; kasmāt sa yadā viguṇānilaprapīḍito+apatyapathamanekadhā prapadyate tadā saṅkhyā hīyate//

Su.2.8.5 tatra kaściddvābhyāṁ sakthibhyāṁ yonimukhaṁ pratipadyate; kaścidābhugnaikasakthirekena; kaścidābhugnasakthiśarīraḥ sphigdeśena tiryagāgataḥ; kaściduraḥpārśvapṛṣṭhānāmanyatamena yonidvāraṁ pidhāyāvatiṣṭhate; antaḥpārśvāpavṛttaśirāḥ kaścidekena bāhunā; kaścidābhugnaśirā bāhudvayena; kaścidābhugnamadhyo hastapādaśirobhiḥ; kaścidekena sakthnā yonimukhaṁ pratipadyate+apareṇa pāyum; ityaṣṭavidhā mūḍhagarbhagatiruddiṣṭā samāsena//

Su.2.8.6 tatra dvāvantyāvasādhyau mūḍhagarbhau, śeṣānapi viparītendriyārthākṣepakayonibhraṁśasṁvaraṇamakkallaśvāsakāsabhramanipīḍitān pariharet//

Su.2.8.7 bhavanti cātra kālasya pariṇāmena muktaṁ vṛntādyathā paham/ prapadyate svabhāvena nānyathā patituṁ dhruvam//

Su.2.8.8 evaṁ kālaprakarṣeṇa mukto nāḍīnibandhanāt/ garbhāśayastho yo garbho jananāya prapadyate//

Su.2.8.9 kṛmivātābhighātaistu tadevopadrutaṁ phalam/ patatyakāle+api yathā tathā syādgarbhavicyutiḥ//

Su.2.8.10 ācaturthāttato māsāt prasravedgarbhavicyutiḥ/ tataḥ sthiraśarīrasya pātaḥ pañcamaṣaṣṭhayoḥ//

Su.2.8.11 pravidhyati śiro yā tu śītāṅgī nirapatrapā/ nīloddhatasirā hanti sā garbhaṁ sa ca tāṁ tathā//

Su.2.8.12 garbhāspandanamāvīnāṁ praṇāśaḥ śyāvapāṇḍutā/ bhavatyucchvāsapūtitvaṁ śūlaṁ cāntarbhṛte śiśau//

Su.2.8.13 mānasāgantubhirmāturupatāpaiḥ prapīḍitaḥ/ garbho vyāpadyate kukṣau vyādhibhiśca prapīḍitaḥ//

Su.2.8.14 bastamāravipannāyāḥ kukṣiḥ praspandate yadi/ tatkṣaṇājjanmakāle taṁ pāṭayitvoddharedbhiṣak//

iti suśrutasaṁhitāyāṁ nidānasthāne mūḍhagarbhanidānaṁ nāmāṣṭamo+adhyāyaḥ //8//