navamo+adhyāyaḥ/

Su.2.9.1 athāto vidradhīnāṁ nidānaṁ vyākhyāsyāmaḥ//

Su.2.9.2 yathovāca bhagavān dhanvantariḥ//

Su.2.9.3 sarvāmaraguruḥ śrīmānnimittāntarabhūmipaḥ/ śiṣyāyovāca nikhilamidaṁ vidradhilakṣaṇam//

Su.2.9.4 tvagraktamāṁsamedāṁsi pradūṣyāsthisamāśritāḥ/ doṣāḥ śophaṁ śanairghoraṁ janayantyucchritā bhṛśam//

Su.2.9.5 mahāmūlaṁ rujāvantaṁ vṛttaṁ cā (vā)+apyathavā++āyatam/ tamāhurvidradhiṁ dhīrā vijñeyaḥ sa ca ṣaṅvidhaḥ//

Su.2.9.6 pṛthagdoṣaiḥ samastaiśca kṣatenāpyasṛjā tathā/ ṣaṇṇāmapi hi teṣāṁ tu lakṣaṇaṁ saṁpravakṣyate//

Su.2.9.7 kṛṣṇo+aruṇo vā paruṣo bhṛśamatyarthavedanaḥ/ citrotthānaprapākaśca vidradhirvātasaṁbhavaḥ//

Su.2.9.8 pakvodumbarasaṅkāśaḥ śyāvo vā jvaradāhavān/ kṣiprotthānaprapākaśca vidradhiḥ pittasaṁbhavaḥ//

Su.2.9.9 śaravasadṛśaḥ pāṇḍuḥ śītaḥ stabdho+alpavedanaḥ/ cirotthānaprapākaśca sakaṇḍuśca kaphotthitaḥ//

Su.2.9.10 tanupītasitāścaiṣāmāsrāvāḥ kramaśaḥ smṛtāḥ/ nānāvarṇarujāsrāvo ghāṭālo viṣamo mahān//

Su.2.9.11 viṣamaṁ pacyate cāpi vidradhiḥ sānnipātikaḥ/ taistairbhāvairabhihate kṣate vā+apathyasevinaḥ//

Su.2.9.12 kṣatoṣmā vāyuvisṛtaḥ saraktaṁ pittamīrayet/ jvarastṛṣṇā ca dāhaśca jāyate tasya dehinaḥ//

Su.2.9.13 eṣa vidradhirāgantuḥ pittavidradhilakṣaṇaḥ/ kṛṣṇasphoṭāvṛtaḥ śyāvastīvradāharujājvaraḥ//

Su.2.9.14 pittavidradhiliṅgastu raktavidradhirucyate/ uktā vidradhayo hyete teṣvasādhyastu sarvajaḥ//

Su.2.9.15 ābhyantarānatastūrdhvaṁ vidradhīn paricakṣate/ gurvasātmyaviruddhānnaśuṣkasaṁsṛṣṭabhojanāt//

Su.2.9.16 ativyavāyavyāyāmavegāghātavidāhibhiḥ/ pṛthak saṁbhūya vā doṣāḥ kupitā gulmarūpiṇam//

Su.2.9.17 valmīkavatsamunnaddhamantaḥ kurvanti vidradhim/ gude bastimukhe nābhyāṁ kukṣau vaṅkṣaṇayostathā//

Su.2.9.18 vṛkkayoryakṛti plīhni hṛdaye klomni vā tathā/ teṣāṁ liṅgāni jānīyādbāhyavidradhilakṣaṇaiḥ//

Su.2.9.19 āmapakvaiṣaṇīyācca pakvāpakvaṁ vinirdiśet/ adhiṣṭhānaviśeṣeṇa liṅgaṁ śṛṇu viśeṣataḥ//

Su.2.9.20 gude vātanirodhastu bastau kṛcchrālpamūtratā/ nābhyāṁ hikkā tathā++āṭopaḥ kukṣau mārutakopanam//

Su.2.9.21 kaṭīpṛṣṭhagrahastīvro vaṅkṣaṇotthe tu vidradhau/ vṛkkayoḥ pārśvasaṅkocaḥ plīhnyucchvāsāvarodhanam//

Su.2.9.22 sarvāṅgapragrahastīvro hṛdi śūlaśca dāruṇaḥ/ śvāso yakṛti tṛṣṇā ca pipāsā klomaje+adhikā//

Su.2.9.23 āmo vā yadi vā pakvo mahān vā yadi vetaraḥ/ sarvo marmotthitaścāpi vidradhiḥ kaṣṭa ucyate//

Su.2.9.24 nābheruparijāḥ pakvā yāntyūrdhvamitare tvadhaḥ/ jīvatyadho niḥsruteṣu sruteṣūrdhvaṁ na jīvati//

Su.2.9.25 hṛnnābhibastivarjyā ye teṣu bhinneṣu bāhyataḥ/ jīvet kadācit puruṣo netareṣu kadācana//

Su.2.9.26 strīṇāmapaprajātānāṁ prajātānāṁ tathā+ahitaiḥ/ dāhajvarakaro ghoro jāyate raktavidradhiḥ//

Su.2.9.27 api samyakprajātānāmasṛk kāyādaniḥsṛtam/ raktajaṁ vidradhiṁ kuryāt kuksau makkallasaṁjñitam//

Su.2.9.28 saptāhānnopaśāntaścettato+asau saṁprapacyate/ viśeṣamatha vakṣyāmi spaṣṭaṁ vidradhigulmayoḥ//

Su.2.9.29 gulmadoṣasamutthānadvidradhergulmakasya ca/ kasmānna pacyate gulmo vidradhiḥ pākameti ca//

Su.2.9.30 na nibandho+asti gulmānāṁ vidradhiḥ sanibandhanaḥ/ gulmākārāḥ svayaṁ doṣā vidradhirmāṁsaśoṇite//

Su.2.9.31 vivarānucaro granthirapsu budbudako yathā/ evaṁprakāro gulmastu tasmāt pākaṁ na gacchati//

Su.2.9.32 māṁsaśoṇitavāhulyāt pākaṁ gacchati vidradhiḥ/ māṁsaśoṇitahīnatvādgulmaḥ pākaṁ na gacchati//

Su.2.9.33 gulmastiṣṭhati doṣe sve vidradhirmāṁsaśoṇite/ vidradhiḥ pacyate tasmād gulmaścāpi na pacyate//

Su.2.9.34 hṛnnābhibastijaḥ pakvo varjyo yaśca tridoṣajaḥ/ atha majjaparīpāko ghoraḥ samupajāyate//

Su.2.9.35 so+asthimāṁsanirodhena dvāraṁ na labhate yadā/ tataḥ sa vyādhinā tena jvalaneneva dahyate//

Su.2.9.36 asthi(tha) majjoṣmaṇā tena śīryate dahyamānavat/ vikāraḥ śalyabhūto+ayaṁ kleśayedāturaṁ ciram//

Su.2.9.37 athāsya karmaṇā vyādhirdvāraṁ tu labhate yadā/ tato medaḥpramaṁ snigdhaṁ śuklaṁ śītamatho guru//

Su.2.9.38 bhinne+asthni niḥsravet pūyametadasthigataṁ viduḥ/ vidradhiṁ śāstrakuśalāḥ sarvadoṣarujāvaham//

iti suśrutasaṁhitāyāṁ nidānasthāne vidradhinidānaṁ nāma navamo+adhyāyaḥ //9//