daśamo+adhyāyaḥ/

Su.2.10.1 athāto visarpanāḍīstanaroganidānaṁ vyākhyāsyāmaḥ//

Su.2.10.2 yathovāca bhagavān dhanvantariḥ//

Su.2.10.3 tvaṅmāṁsaśoṇitagatāḥ kupitāstu doṣāḥ sarvāṅgasāriṇamihāsthitamātmaliṅgam/ kurvanti vistṛtamanunnatamāśu śophaṁ taṁ sarvato visaraṇācca visarpamāhuḥ//

Su.2.10.4 vātātmako+asitamṛduḥ paruṣo+aṅgamardasaṁbhedatodapavanajvaraliṅgayuktaḥ/ gaṇḍairyadā tu viṣamairatidūṣitatvādyuktaḥ sa eva kathitaḥ khalu varjanīyaḥ//

Su.2.10.5 pittātmako drutagatirjvaradāhapākasphoṭaprabhedabahulaḥ kṣatajaprakāśaḥ/ doṣapravṛddhihatamāṁsasiro yadā syāt srotojakardamanibho na tadā sa sidhyet//

Su.2.10.6 śleṣmātmakaḥ sarati mandamaśīghrapākaḥ snigdhaḥ sitaśvayathuralparugugrahaṇḍuḥ/ sarvātmakastrividhavarṇarujo+avagāḍhaḥ pakvo na sidhyati ca māṁsasirāpraśātāt//

Su.2.10.7 sadyaḥkṣatavraṇamupetya narasya pittaṁ raktaṁ ca doṣabahulasya karoti śoham/ śyāvaṁ salohitamatijvaradāhapākaṁ sphoṭaiḥ kulatthasadṛśairasitaiśca kīrṇam//

Su.2.10.8 sidhyanti vātakaphapittakṛtā visarpāḥ sarvātmakaḥ kṣatakṛtaśca na siddhimeti/ paittānilāvapi ca darśitapūrvaliṅgau sarve ca marmasu bhavanti hi kṛcchrasādhyāḥ//

Su.2.10.9 śophaṁ na pakvamiti pakvamupekṣate yo yo vā vraṇaṁ pracurapūyamasādhuvṛttaḥ/ abhyantaraṁ praviśati pravidārya tasya sthānāni pūrvavihitāni tataḥ sa pūyaḥ//

Su.2.10.10 tasyātimātragamanādgatirityataśca nāḍīva yadvahati tena matā tu nāḍī/ doṣaistribirbhavati sā pṛthagekaśaśca saṁmūrcchitairapi ca śalyanimittato+anyā//

Su.2.10.11 tatrānilāt paruṣasūkṣmamukhī saśūlā phenānuviddhamadhikaṁ sravati kṣapāyām/ tṛṭtāpatodasadanajvarabhedahetuḥ pītaṁ sravatyadhikamuṣṇamahaḥsu pittāt//

Su.2.10.12 jñeyā kaphādbahughanārjunapicchilāsrā rātrisrutiḥ stimitarukkaṭhinā sakaṇḍūḥ/ doṣadvayābhihitalakṣaṇadarśanena tisro gatīrvyatikaraprabhavāstu vidyāt//

Su.2.10.13 dāhajvaraśvasanamūrcchanavaktraśoṣā yasyāṁ bhavantyabhihitāni ca lakṣaṇāni/ tāmādiśet pavanapittakaphaprakopādghorāmasukṣayakarīmiva kālarātrim//

Su.2.10.14 naṣṭaṁ kathaṁcidanumārgamudīriteṣu sthāneṣu śalyamacireṇa gatiṁ karoti/ sā phenilaṁ mathitamacchamasṛgvimiśramuṣṇaṁ sraveta sahasā sarujā ca nityam//

Su.2.10.15 yāvatyo gatayo yaiśca kāraṇaiḥ saṁbhavanti hi/ tāvantaḥ stanarogāḥ syuḥ strīṇāṁ taireva hetubhiḥ//

Su.2.10.16 dhamanyaḥ saṁvṛtadvārāḥ kanyānāṁ stanasaṁśritāḥ/ doṣāvisaraṇāttāsāṁ na bhavanti stanāmayāḥ//

Su.2.10.17 tāsāmeva prajātānāṁ garbhiṇīnāṁ ca tāḥ punaḥ/ svabhāvādeva vivṛtā jāyante saṁbhavantyataḥ//

Su.2.10.18 rasaprasādo madhuraḥ pakvāhāranimittajaḥ/ kṛtsnadehāt stanau prāptaḥ stanyamityabhidhīyate//

Su.2.10.19 viśasteṣvapi gātreṣu yathā śukraṁ na dṛśyate/ sarvadehāśritatvācca śukralakṣaṇamucyate//

Su.2.10.20 tadeva ceṣṭayuvaterdarśanāt smaraṇādapi/ śabdasaṁśravaṇāt sparśāt saṁharṣācca pravartate//

Su.2.10.21 suprasannaṁ manastatra harṣaṇe heturucyate/ āhārarasayonitvādevaṁ stanyamapi striyāḥ//

Su.2.10.22 tadevāpatyasaṁsparśāddarśanāt smaraṇādapi/ grahaṇācca śarīrasya śukravat saṁpravartate//

Su.2.10.23 sneho nirantarastatra prasrave heturucyate/ tat kaṣāyaṁ bhavedvātāt kṣiptaṁ ca plavate+ambhasi//

Su.2.10.24 pittādamlaṁ sakaṭukaṁ rājyo+ambhasi ca pītikāḥ/ kaphādghanaṁ picchilaṁ ca jale cāpyavasīdati/ sarvairduṣṭaiḥ sarvaliṅgamabhighātācca duṣyati//

Su.2.10.25 yat kṣīramudake kṣiptamekībhavati pāṇḍuram/ madhuraṁ cāvivarṇaṁ ca prasannaṁ tadvinirdiśet//

Su.2.10.26 sakṣīrau vā+apyadugdhau vā prāpya doṣaḥ stanau striyāḥ/ raktaṁ māṁsaṁ ca sandūṣya stanarogāya kalpate//

Su.2.10.27 pañcānāmapi teṣāṁ tu hitvā śoṇitavidradhim/ lakṣaṇāni samānāni bāhyavidradhilakṣaṇaiḥ//

iti suśrutasaṁhitāyāṁ nidānasthāne visarpanāḍīstanaroganidānaṁ nāma daśamo+adhyāyaḥ //10//