ekādaśo+adhyāyaḥ//

Su.2.11.1 athāto granthapacyarbudagalagaṇḍānāṁ nidānaṁ vyākhyāsyāmaḥ//

Su.2.11.2 yathovāca bhagavān dhanvantariḥ//

Su.2.11.3 vātādayo māṁsamasṛk ca duṣṭāḥ saṁdūṣya medaśca kaphānuviddham/ vṛttonnataṁ vigrathitaṁ tu śophaṁ kurvantyato granthiriti pradiṣṭaḥ//

Su.2.11.4 āyamyate vyathyata eti todaṁ pratyasyate kṛtyata eti bhedam/ kṛṣṇo+amṛdurbastirivātataśca binnaḥ sraveccānilajo+asramaccham//

Su.2.11.5 dandahyate dhūpyati cūṣyate ca pāpacyate prajvalatīva cāpi/ raktaḥ sapīto+apyathavā+api pittādbhinnaḥ sraveduṣṇamatīva cāsram//

Su.2.11.6 śīto+avivarṇo+alparujo+atikaṇḍūḥ pāṣāṇavat saṁhananopapannaḥ/ cirābhivṛddhiśca kaphaprakopādbhinnaḥ sravecchuklaghanaṁ ca pūyam//

Su.2.11.7 śarīravṛddhikṣayavṛddhihāniḥ snigdho mahānalparujo+atikaṇḍūḥ/ medaḥkṛto gacchati cātra bhinne piṇyākasarpiḥpratimaṁ tu medaḥ//

Su.2.11.8 vyāyāmajātairabalasya taistairākṣipya vāyurhi sirāpratānam/ saṁpīḍya saṅkocya viśoṣya cāpi granthiṁ karotyunnatamāśu vṛttam//

Su.2.11.9 granthiḥ sirājaḥ sa tu kṛcchrasādhyo bhavedyadi syāt sarujaścalaśca/ aruk sa evāpyacalo mahāṁśca marmotthitaścāpi vivarjanīyaḥ//

Su.2.11.10 hanvasthikakṣākṣakabāhusandhimanyāgaleṣūpacitaṁ tu medaḥ/ granthiṁ sthiraṁ vṛttamathāyataṁ vā snigdhaṁ kaphaścālparujaṁ karoti//

Su.2.11.11 taṁ granthibhistvāmalakāsthimātrairmatsyāṇḍajālapratimaistathā+anyaiḥ/ ananyavarṇairupacīyamānaṁ cayaprakarṣādapacīṁ vadanti//

Su.2.11.12 kaṇḍūyutāste+alparujaḥ prabhinnāḥ sravanti naśyanti bhavanti cānye/ medaḥkaphābhyāṁ khalu roga eṣa sudustaro varṣagaṇānubandhī//

Su.2.11.13 gātrapradeśe kvacideva doṣāḥ saṁmūrcchitā māṁsamabhipradūṣya/ vṛttaṁ sthiraṁ mandarujaṁ mahāntamanalpamūlaṁ ciravṛddhyapākam//

Su.2.11.14 kurvanti māṁsopacayaṁ tu śophaṁ tamarbudaṁ śāstravido vadanti/ vātena pittena kaphena cāpi raktena māṁsena ca medasā ca//

Su.2.11.15 tajjāyate tasya ca lakṣaṇāni grantheḥ samānāni sadā bhavanti/ doṣaḥ praduṣṭo rudhiraṁ sirāstu saṁpīḍya saṅkocya gatastvapākam//

Su.2.11.16 sāsrāvamunnahyati māṁsapiṇḍaṁ māṁsāṅkurairācitamāśuvṛddhim/ sravatyajasraṁ rudhiraṁ praduṣṭamasādhyametadrudhirātmakaṁ syāt//

Su.2.11.17 raktakṣayopadravapīḍitatvāt pāṇḍurbhavet so+arbudapīḍitastu/ muṣṭiprahārādibhirardite+aṅge māṁsaṁ praduṣṭaṁ prakaroti śopham//

Su.2.11.18 avedanaṁ snigdhamananyavarṇamapākamaśmopamamapracālyam/ praduṣṭamāṁsasya narasya bāḍhametadbhavenmāṁsaparāyaṇasya//

Su.2.11.19 māṁsārbudaṁ tvetadasādhyamuktaṁ sādhyeṣvapīmāni vivarjayettu/ saṁprasrutaṁ marmaṇi yacca jātaṁ srotaḥsu vā yacca bhavedacālyam//

Su.2.11.20 yajjāyate+anyat khalu pūrvajāte jñeyaṁ tadadhyarbudamarbudajñaiḥ/ yaddvandvajātaṁ yugapat kramādvā dvirarbudaṁ tacca bhavedasādhyam//

Su.2.11.21 na pākamāyānti kaphādhikatvānmedobahutvācca viśeṣatastu/ doṣasthiratvādgrathanācca teṣāṁ sarvārbudānyeva nisargatastu//

Su.2.11.22 vātaḥ kaphaścaiva gale pravṛddhau manye tu saṁsṛtya tathaiva medaḥ/ kurvanti gaṇḍaṁ kramaśaḥ svaliṅgaiḥ samanvitaṁ taṁ galagaṇḍamāhuḥ//

Su.2.11.23 todānvitaḥ kṛṣṇasirāvanaddhaḥ kṛṣṇo+aruṇo vā pavanātmakastu/ medonvitaścopacitaśca kālādbhavedatisnigdhataro+arujaśca//

Su.2.11.24 pāruṣyayuktaściravṛddhyapāko yadṛcchayā pākamiyāt kadācit vairasyamāsyasya ca tasya jantorbhavettathā tālugalapraśoṣaḥ//

Su.2.11.25 sthiraḥ savarṇo+alparugugrakaṇḍūḥ śīto mahāṁścāpi kaphātmakastu/ cirābhivṛddhiṁ kurute cirācca prapacyate mandarujaḥ kadācit//

Su.2.11.26 mādhuryamāsyasya ca tasya jantorbhavettathā tālugalapralepaḥ/ snigdho mṛduḥ pāṇḍuraniṣṭagandho medaḥkṛto nīrugathātikaṇḍūḥ//

Su.2.11.27 pralambate+alābuvadalpamūlo dehānurūpakṣayavṛddhiyuktaḥ/ snigdhāsyatā tasya bhavecca jantorgale+anuśabdaṁ kurute ca nityam//

Su.2.11.28 kṛcchrācchvasantaṁ mṛdusarvagātraṁ saṁvatsarātītamarocakārtam/ kṣīṇaṁ ca vaidyo galagaṇḍinaṁ tu bhinnasvaraṁ caiva vivarjayettu//

Su.2.11.29 nibaddhaḥ śvayathuryasya muṣkavallambate gale/ mahān vā yadi vā hrasvo galagaṇḍaṁ tamādiśet//

iti suśrutasaṁhitāyāṁ nidānasthāne galagaṇḍagaṇḍamālāpacyarbudanidānaṁ nāmaikādaśo+adhyāyaḥ //11//