dvādaśo+adhyāyaḥ/

Su.2.12.1 athāto vṛddhyupadaṁśaślīpadānāṁ nidānaṁ vyākhyāsyāmaḥ//

Su.2.12.2 yathovāca bhagavān dhanvantariḥ//

Su.2.12.3 vātapittaśleṣmaśoṇitamedomūtrāntranimittāḥ sapta vṛddhayo bhavanti/ tāsāṁ mūtrāntranimitte vṛddhī vātasamutthe kevalamutpattiheturanyatamaḥ//

Su.2.12.4 adhaḥ prakupito+anyatamo hi doṣaḥ phalakośavāhinīrabhiprapadya dhamanīḥ phalakoṣayorvṛddhiṁ janayati tāṁ vṛddhimityācakṣate//

Su.2.12.5 tāsāṁ bhaviṣyatīnāṁ pūrvarūpāṇi bastikaṭīmuṣkameḍhreṣu vedanā mārutanigrahaḥ phalakośaśophaśceti//

Su.2.12.6 tatrānilaparipūrṇāṁ bastimivātatāṁ paruṣāmanimittānilarujāṁ vātavṛddhimācakṣate; pakvodumbarasaṅkāśāṁ jvaradāhoṣmavatīṁ cāśusamutthānapākāṁ pittavṛddhiṁ; kaṭhināmalpavedanāṁ śītāṁ kaṇḍūmatīṁ śleṣmavṛddhiṁ; kṛṣṇasphoṭāvṛtāṁ pittavṛddhiliṅgāṁ raktavṛddhiṁ, mṛdusnigdhāṁ kaṇḍūmatīmalpavedanāṁ tālaphalaprakāśāṁ medovṛddhiṁ; mūtrasaṁdhāraṇaśīlasya mūtravṛddhirbhavati, sā gacchato+ambupūrṇā dṛtiriva kṣubhyati mūtrakṛcchravedanāṁ vṛṣaṇayoḥ śvayathuṁ kośayoścāpādayati, tāṁ mūtravṛddhiṁ vidyāt; bhāraharaṇabalavadvigrahavṛkṣaprapatanādibhirāyāsaviśeṣair vāyurabhipravṛddhaḥ prakupitaśca sthūlāntrasyetarasya caikadeśaṁ viguṇamādāyādho gatvā vaṅkṣaṇasandhimupetya granthirūpeṇa sthitvā+apratikriyamāṇe ca kālāntareṇa phalakośaṁ praviśya muṣkaśophamāpādayati, ādhmāto bastirivātataḥ pradīrghaḥ sa śopho bhavati, saśabdamavapīḍitaścordhvamupaiti, vimuktaśca punarādhmāyate, tāmantravṛddhimasādhyāmityācakṣate//

Su.2.12.7 tatrātimaithunādatibrahmacaryādvā tathā+atibrahmacāriṇīṁ cirotsṛṣṭāṁ rajasvalāṁ dīrgharomāṁ karkaśaromāṁ saṅkīrṇaromāṁ nigūḍharomāmalpadvārāṁ mahādvārāmapriyāmakāmāmacaukṣasalilaprakṣālitayonimaprakṣālitayoniṁ yonirogopasṛṣṭāṁ svabhāvato vā duṣṭayoniṁ viyoniṁ vā nārīmatyarthamupasevamānasya tathā karajadaśanaviṣaśūkanipātanādbandhanāddhastābhighātāccatuṣpadīgamanādacaukṣasalilaprakṣālanādavapīḍanācchrukravegavighāraṇānmaithunānte vā+aprakṣālanādibhirmeḍhramāgamya prakupitā doṣāḥ kṣate+akṣate vā śvayathumupajanayanti, tamupadaṁśamityācakṣate//

Su.2.12.8 sa pañcavidhastribhirdoṣaiḥ pṛthak samastairasṛjā ceti//

Su.2.12.9 tatra vātike pāruṣyaṁ tvakparipuṭanaṁ stabdhameḍhratā paruṣaśophatā vividhāśca vātavedanāḥ; paittike jvaraḥ śvayathuḥ pakvoḍumbarasaṅkāśastīvradāhaḥ kṣiprapākaḥ pittavedanāśca; ślaiṣmike śvayathuḥ kaṇḍūmān kaṭhinaḥ snigdhaḥ śleṣmavedanāśca; raktaje kṛṣṇasphoṭaprādurbhāvo+atyarthamasṛkpravṛttiḥ pittaliṅgānyatyarthaṁ jvaradāhau śoṣaśca, yāpyaścaiva kadācit; sarvaje sarvaliṅgadarśanamavadaraṇaṁ ca śephasaḥ kṛmiprādurbhāvo maraṇaṁ ceti//

Su.2.12.10 kupitāstu doṣā vātapittaśleṣmāṇo+adhaḥprapannā vaṅkṣaṇorujānujaṅghāsvavatiṣṭhamānāḥ kālāntareṇa pādamāśritya śanaiḥ śophaṁ janayanti, taṁ ślīpadamityācakṣate/ tattrividhaṁ vātapittakaphanimittamiti//

Su.2.12.11 tatra vātajaṁ kharaṁ kṛṣṇaṁ paruṣamanimittānilarujaṁ parisphuṭati ca bahuśaḥ; pittajaṁ tu pītāvabhāsamīṣanmṛdu jvaradāhaprāyaṁ ca; śleṣmajaṁ tu śvetaṁ snigdhāvabhāsaṁ mandavedānaṁ bhārikaṁ mahāgranthikaṁ kaṇṭakairupacitaṁ ca//

Su.2.12.12 tatra saṁvatsarātītamatimahadvalmīkajātaṁ prasṛtamiti varjanīyāni//

Su.2.12.13 bhavanti cātra trīṇyapyetāni jānīyācchlīpadāni kaphocchrayāt/ gurutvaṁ ca mahattvaṁ ca yasmānnāsti vinā kaphāt//

Su.2.12.14 purāṇodakabhūyiṣṭhāḥ sarvartuṣu ca śītalāḥ/ ye deśāsteṣu jāyante ślīpadāni viśeṣataḥ//

Su.2.12.15 pādavaddhastayoścāpi ślīpadaṁ jāyate nṛṇām/ karṇākṣināsikauṣṭheṣu kecidicchanti tadvidaḥ//

iti suśrutasaṁhitāyāṁ nidānasthāne vṛddhyupadaṁśaślīpadanidānaṁ nāma dvādaśo+adhyāyaḥ //12//