trayodaśo+adhyāyaḥ/

Su.2.13.1 athātaḥ kṣudrarogāṇāṁ nidānaṁ vyākhyāsyāmaḥ//

Su.2.13.2 yathovāca bhagavān dhanvantariḥ//

Su.2.13.3 samāsena catuścatvāriṁśat kṣudrarogā bhavanti/ tadyathā ajagallikā yavaprakhyā andhālajī vivṛtā kacchapikā valmīakaṁ indravṛddhā panasikā pāṣāṇagardabhaḥ jālagardabhaḥ kakṣā visphoṭakaḥ agnirohiṇī cippaṁ kunakhaḥ anuśayī vidārikā śarkarārbudaṁ pāmā vicarcikā rakasā pādadārikā kadaraṁ alasendraluptau dāruṇakaḥ aruṁṣikā palitaṁ masūrikā yauvanapiḍakā padminīkaṇṭakaḥ jatumaṇiḥ maśakaḥ carmakīlaḥ tilakālakaḥ nyacchaṁ vyaṅgaḥ parivartikā avapāṭikā niruddhaprakaśaḥ saṁniruddhagudaḥ ahipūtanaṁ vṛṣaṇakacchraḥ gudabhraṁśaśceti//

Su.2.13.4 snigdhā savarṇā grathitā nīrujāa mudrasannibhā/ kaphavātotthitā jñeyā bālānāmajagallikā//

Su.2.13.5 yavākārā sukaṭhinā grathitā māṁsasaṁśritā/ piḍakā śleṣmavātābhyāṁ yavaprakhyeti socyate//

Su.2.13.6 ghanamavaktrāṁ piḍakāmunnatāṁ parimaṇḍalām/ andhālajīmalpapūyāṁ tāṁ vidyāt kaphavātajām//

Su.2.13.7 vivṛtāsyāṁ mahādāhāṁ pakvodumbarasannibhām/ vivṛtāmiti tāṁ vidyāt pittotthāṁ parimaṇḍalām//

Su.2.13.8 grathitāḥ pañca vā ṣaḍvā dāruṇāḥ kacchaponnatāḥ/ kaphānilābhyāṁ piḍakā jñeyā kacchapikā budhaiḥ//

Su.2.13.9 pāṇipādatale sandhau grīvāyāmūrdhvajatruṇi/ granthirvalmīkavadyastu śanaiḥ samupacīyate//

Su.2.13.10 todakledaparīdāhakaṇḍūmadbhirmukhairvṛtaḥ/ vyādhirvalmīka ityeṣa kaphapittānilidbhavaḥ//

Su.2.13.11 padmāpuṣkaravanmadhye piḍakābhiḥ samācitām/ indravṛddhāṁ tu tāṁ vidyādvātapittotthitāṁ bhiṣak//

Su.2.13.12 maṇḍalaṁ vṛttamutsannaṁ saraktaṁ piḍakācitam/ rujākarīṁ gadarbhikāṁ tāṁ vidyādvātapittajām/ karṇau pari samantādvā pṛṣṭhe vā piḍakograruk/ śālūkavatpanasikāṁ tāṁ vidyācchleṣmavātajām//

Su.2.13.13 hanusandhau samudbhūtaṁ śophamalparujaṁ sthiram/ pāṣāṇagardabhaṁ vidyādbalāsapavanātmakam//

Su.2.13.14 visarpavat sarpati yo dāhajvarakarastanuḥ/ apākaḥ śvayathuḥ pittāt sa jñeyo jālagardabhaḥ//

Su.2.13.15 piḍikāmuttamāṅgasthāṁ vṛttāmugrarujājvarām/ sarvātmakāṁ sarvaliṅgāṁ jānīyādirivellikām//

Su.2.13.16 bāhupārśvāṁsakakṣāsu kṛṣṇasphoṭāṁ savedanām/ pittaprakopasaṁbhūtāṁ kakṣāmiti vinirdiśet//

Su.2.13.17 ekāmevaṁvidhāṁ dṛṣṭvā piṭikāṁ sphoṭasannibhām/ tvaggatāṁ pittakopena gandhanāmāṁ pracakṣate//

Su.2.13.18 agnidagdhanibhāḥ sphoṭāḥ sajvarāḥ pittaraktataḥ/ kvacit sarvatra vā dehe smṛtā visphoṭakā iti//

Su.2.13.19 kakṣābhāgeṣu ye sphoṭā jāyante māṁsadāru(ra)ṇāḥ/ antardāhajvarakarā dīptapāvakasannibhāḥ//

Su.2.13.20 saptāhādvā daśāhādvā pakṣādvā ghnanti mānavam/ tāmagnirohiṇīṁ vidyādasādhyāṁ sannipātataḥ//

Su.2.13.21 nakhamāṁsamadhiṣṭhāya pittaṁ vātaśca vedanām/ karoti dāhapākau ca taṁ vyādhiṁ cippamādiśet//

Su.2.13.22 tadevākṣatarogākhyaṁ tathopanakhamityapi/ abhighātāt praduṣṭo yo nakho rūkṣo+asitaḥ kharaḥ//

Su.2.13.23 bhavettaṁ kunakhaṁ vidyāt kulīnamiti saṁjñitam/ gambhīrāmalpasaṁrambhāṁ savarṇāmuparisthitām//

Su.2.13.24 kaphādantaḥprapākāṁ tāṁ vidyādanuśayīṁ bhiṣak/ vidārīkandavadvṛttāṁ kakṣāvaṅkṣaṇasandhiṣu//

Su.2.13.25 raktāṁ vidārikāṁ vidyāt sarvajāṁ sarvalakṣaṇām/ prāpya māṁsasirāsnāyu śleṣmā medastathā+anilaḥ//

Su.2.13.26 granthiṁ kurvanti bhinno+asau madhusarpirvasānimam/ sravatyāsrāvamatyarthaṁ tatra vṛddhiṁ gato+anilaḥ//

Su.2.13.27 māṁsaṁ viśoṣya grathitāṁ śarkarāṁ janayet punaḥ/ durgandhaṁ klinnamatyrthaṁ nānāvarṇaṁ tataḥ sirāḥ//

Su.2.13.28 sravanti sahasā raktaṁ tadvidyāccharkarārbudam/ pāmāvicarcyau kuṣṭheṣu rakasā ca prakīrtitā//

Su.2.13.29 parikramaṇaśīlasya vāyuratyartharūkṣayoḥ/ pādayoḥ kurute dārīṁ sarujāṁ talasaṁśritaḥ//

Su.2.13.30 śarkaronmathite pāde kṣate vā kaṇṭakādibhiḥ/ medoraktānugaiścaiva doṣairvā jāyate nṛṇām//

Su.2.13.31 sakīlakaṭhino granthirnimnamadhyonnato+api vā/ kolamātraḥ saruk srāvī jāyate kadarastu saḥ//

Su.2.13.32 klinnāṅgulyantarau pādau kaṇḍūdāharuganvitau/ duṣṭakardamasaṁsparśādalasaṁ taṁ vinirdiśet//

Su.2.13.33 romakūpānugaṁ pittaṁ vātena saha mūrcchitam/ pracyāvayati romāṇi tataḥ śleṣmā saśoṇitaḥ//

Su.2.13.34 ruṇaddhi romakūpāṁstu tato+anyeṣāmasaṁbhavaḥ/ tadindraluptaṁ khālityaṁ rujyeti ca vibhāvyate//

Su.2.13.35 dāruṇā kaṇḍurā rūkṣā keśabhūmiḥ prapāṭyate/ kaphavātaprakopeṇa vidyāddāruṇakaṁ tu tam//

Su.2.13.36 arūṁṣi bahuvaktrāṇi bahukledīni mūrdhani/ kaphāsṛkkṛmikopena nṛṇāṁ vidyādaruṁṣikām//

Su.2.13.37 krodhaśokaśramakṛtaḥ śarīroṣmā śirogataḥ/ pittaṁ ca keśān pacati palitaṁ tena jāyate//

Su.2.13.38 dāhajvararujāvantastāmrāḥ sphoṭāḥ sapītakāḥ/ gātreṣu vadane cāntarvijñeyāstā masūrikāḥ//

Su.2.13.39 śālmalīkaṇṭakaprakhyāḥ kaphamārutaśoṇitaiḥ/ jāyante piḍakā yūnaṁ vaktre yā mukhadūṣikāḥ//

Su.2.13.40 kaṇṭakairācitaṁ vṛttaṁ kaṇḍūmat pāṇḍumaṇḍalam/ padminīkaṇṭakaprakhyaistadākhyaṁ kaphavātajam//

Su.2.13.41 nīrujaṁ samamutsannaṁ maṇḍalaṁ kapharaktajam/ sahajaṁ raktamīṣacca ślakṣṇaṁ jatumaṇiṁ viduḥ//

Su.2.13.42 avedanaṁ sthiraṁ caiva yasya gātreṣu dṛśyate/ māṣavatkṛṣṇamutsannamanilānmaṣakaṁ vadet//

Su.2.13.43 kṛṣṇāni tilamātrāṇi nīrujāni samāni ca/ vātapittakaphocchoṣāttān vidyāttilakālakān//

Su.2.13.44 maṇḍalaṁ mahadalpaṁ vā yadi vā sitam/ sahajaṁ nīrujaṁ gātre nyacchamityabhidhīyate//

Su.2.13.45 samutthānanidānābhyāṁ carmakīlaṁ prakīrtitam/ krodhāyāsaprakupito vāyuḥ pittena saṁyutaḥ//

Su.2.13.46 sahasā mukhamāgatya maṇḍalaṁ visṛjatyataḥ/ nīrujaṁ tanukaṁ śyāvaṁ mukhe vyaṅgaṁ tamādiśet//

Su.2.13.47 kṛṣṇamevaṁguṇaṁ gātre mukhe vā nīlikāṁ viduḥ/ mardanāt pīḍanāccāti tathaivāpyabhighātataḥ/ meḍhracarma yadā vāyurbhajate sarvataścaraḥ//

Su.2.13.48 tadā vātopasṛṣṭaṁ tu carma pratinivartate/ maṇeradhastāt kośaśca granthirūpeṇa lambate//

Su.2.13.49 savedanaḥ sadāhaśca pākaṁ ca vrajati kvacit/ mārutāgantusaṁbhūtāṁ vidyāttāṁ privartikām//

Su.2.13.50 sakaṇḍūḥ kaṭhinā cāpi saiva śleṣmasamutthitā/ alpīyaḥkhāṁ yadā harṣādbālāṁ gacchet striyaṁ naraḥ//

Su.2.13.51 hastābhighātādathavā carmaṇyudvartite balāt/ mardanātpīḍanādvā+api śukravegavighātataḥ//

Su.2.13.52 yasyāvapāṭhyate carma tāṁ vidyādavapāṭikām/ vātopasṛṣṭamevaṁ tu carma saṁśrayate maṇim//

Su.2.13.53 maṇiścarmopanaddhastu mūtrasroto ruṇaddhi ca/ niruddhaprakaśe tasminmandaghāramavedanam//

Su.2.13.54 mūtraṁ pravartate jantormaṇirna ca vidīryate/ niruddhaprakaśaṁ vidyāddurūḍhāṁ cāvapāṭikām//

Su.2.13.55 vegasaṁghāraṇādvāyurvihato gudamāśritaḥ/ niruṇaddhi mahatsrotaḥ sūkṣmadvāraṁ karoti ca//

Su.2.13.56 mārgasya saukṣmyāt kṛcchreṇa purīṣaṁ tasya gacchati/ sanniruddhagudaṁ vyādhimenaṁ vidyāt sudustaram//

Su.2.13.57 śakṛnmūtrasamāyukte+adhaute+apāne śiśorbhavet/ svinnasyāsnāpyamānasya kaṇḍū raktakaphodbhavā//

Su.2.13.58 kaṇḍūyanāttataḥ kṣipraṁ sphoṭāḥ srāvaśca jāyate/ ekībhūtaṁ vraṇairghoraṁ taṁ vidyādahipūtanam//

Su.2.13.59 snānotsādanahīnasya malo vṛṣṇasaṁśritaḥ/ yadā praklidyate svedāt kaṇḍūṁ saṁjanayettadā//

Su.2.13.60 tatra kaṇḍūyanāt kṣipraṁ sphoṭāḥ srāvaśca jāyate/ prāhurvṛṣaṇakacchūṁ tāṁ śleṣmaraktaprakopajām//

Su.2.13.61 pravāhaṇātisārābhyāṁ nirgacchati gudaṁ bahiḥ/ rūkṣadurbaladehasya taṁ gudabhraṁśamādiśet//

iti suśrutasaṁhitāyāṁ nidānasthāne kṣudraroganidānaṁ nāma trayodaśo+adhyāyaḥ //13//