caturdaśo+adhyāyaḥ/

Su.2.14.1 athātaḥ śūkadoṣanidānaṁ vyākhyāsyāmaḥ//

Su.2.14.2 yathovāca bhagavān dhanvantariḥ//

Su.2.14.3 liṅgavṛddhimicchatāmakramapravṛttānāṁ śūkadoṣanimittā daśa cāṣṭau ca vyādhayo jāyante/ tadyathā sarṣapikā aṣṭhīlikā grathitaṁ kumbhīkā alajī mṛditaṁ saṁmūḍhapiḍakā avamanthaḥ puṣkarikā sparśahāniḥ uttamā śataponakaḥ tvakpākaḥ śoṇitārbudaṁ māṁsārbudaṁ māṁsapākaḥ vidradhiḥ tilakālakaśceti//

Su.2.14.4 gaurasarṣapatulyā tu śūkadurbhagnahetukā/ piḍakā kapharaktābhyāṁ jñeyā sarṣapikā budhaiḥ//

Su.2.14.5 kaṭhinā viṣamairantairmārutasya prakopataḥ/ śūkaistu viṣasaṁbhugnaiḥ piḍakā+aṣṭhīlikā bhavet//

Su.2.14.6 śūkairyat pūritaṁ śaśvadgrathitaṁ tat kaphotthitam/ kumbhīkā raktapittotthā jāmbavāsthinibhā+aśubhā//

Su.2.14.7 alajīlakṣaṇairyuktāmalajīṁ ca vitarkayet/ mṛditaṁ pīḍitaṁ yattu saṁrabdhaṁ vāyukopataḥ//

Su.2.14.8 pāṇibhyāṁ bhṛśasaṁmūḍhe saṁmūḍhapiḍakā bhavet/ dīrghā bahvyaśca piḍakā dīryante madhyatastu yāḥ//

Su.2.14.9 so+avamanthaḥ kaphāsṛgbhyāṁ vedanāromaharṣakṛt/ pittaśoṇitasaṁbhūtā piḍakā piḍakācitā//

Su.2.14.10 padmapuṣkarasṁsthānā jñeyā puṣkariketi sā/ janayet sparśahāniṁ tu śoṇitaṁ śūkadūpitam//

Su.2.14.11 mudgamāṣopamā raktā piḍakā raktapittajā/ uttamaiṣā tu vijñeyā śūkājīrṇanimittajā//

Su.2.14.12 chidrairaṇumukhairvastu citaṁ yasya samantataḥ/ vātaśoṇitajo vyādhirvijñeyaḥ śataponakaḥ//

Su.2.14.13 pittaraktakṛto jñeyastvakpāko jvaradāhavān/ kṛṣṇaiḥ sphoṭaiḥ saraktaiśca piḍakābhiśca pīḍitam/ yasya vastu rujaścogrā jñeyaṁ tacchoṇitārbudam//

Su.2.14.14 māṁsadoṣeṇa jānīyādarbudaṁ māṁsasaṁbhavam/ śīryante yasya māṁsāni yatra sarvāśca vedanāḥ//

Su.2.14.15 vidyāttaṁ māṁsapākaṁ tu sarvadoṣakṛtaṁ bhiṣak/ vidradhiṁ sannipātena yathoktamabhinirdiśet//

Su.2.14.16 kṛṣṇāni citrāṇyathavā śūkāni saviṣāṇi ca/ pātitāni pacantyāśu meḍhraṁ niravaśeṣataḥ//

Su.2.14.17 kālāni bhūtvā māṁsāni śīryante yasya dehinaḥ/ sannipātasamutthānaṁ taṁ vidyāttilakālakam//

Su.2.14.18 tatra māṁsārbudaḥ yacca māṁsapākaśca yaḥ smṛtaḥ/ vidradhiśca na sidhyanti ye ca syustilakālakāḥ//

iti suśrutasaṁhitāyāṁ nidānasthāne śūkadoṣanidānaṁ nāma caturdaśo+adhyāyaḥ//14//